समाचारं

चीनदेशस्य विमानवाहकाः क्रमेण प्रक्षेपिताः, पञ्च विमानवाहकाः च मुक्ताः भवितुम् अर्हन्ति किमर्थं ते तानि निर्मान्ति ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनेन प्रौद्योगिकीविकासे बहु उपयोगः कृतः अस्ति।अथवा वर्तमानविकासानुसारं अस्माकं बहुसंभावनाः सन्ति अवश्यं ज्ञातव्यं यत् विमानवाहकाः एतावता वर्षेभ्यः प्रचलन्ति, परन्तु अद्यापि तुल्यकालिकरूपेण अल्पाः एव देशाः सन्ति ये स्वतन्त्रतया तान् निर्मातुं शक्नुवन्ति तथापि वयं कदापि न त्यक्तवन्तः ।

आँकडानुसारं चीनदेशे सम्प्रति त्रीणि आन्तरिकरूपेण निर्मिताः विमानवाहकाः सन्ति इति अपि अस्य अर्थः अस्ति यत् अस्माकं कृते विकासस्य दृष्ट्या अधिकाः सम्भावनाः सन्ति तथा च बलस्य अनुसारं भविष्ये एतत् अधिकं प्रभावी भविष्यति उपयुञ्जताम्‌।

मम देशस्य तृतीयः स्वदेशीयरूपेण निर्मितः विमानवाहकः इति नाम्ना, फूजीयन-जहाजस्य वास्तविकरूपेण अधिकानि ऊर्जा-प्रतिश्रुतिः अस्ति, अस्य तुलने नवीनतम-प्रौद्योगिकी अस्ति, यत् अस्माकं विद्युत्-चुम्बकीय-निष्कासन-प्रौद्योगिकी अस्ति | कारणं यत् चीनदेशस्य विमानवाहकानां विकासात् देशः अधिकं भीतः अस्ति। तृतीयस्य स्वदेशे उत्पादितस्य विमानवाहकस्य निर्माणेन चीनस्य ऊर्जास्तरस्य विषये विश्वं अवगतं जातम्, फलतः कार्यवाही कर्तुं सज्जाः बहवः देशाः स्वं नियन्त्रयितुं आरब्धवन्तः