समाचारं

शिगेरु इशिबा जापानदेशस्य १०२तमः प्रधानमन्त्री निर्वाचितः, मन्त्रिमण्डलस्य स्थापनां च कृतवान्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिगेरु इशिबा जापानदेशस्य १०२तमः प्रधानमन्त्री निर्वाचितः, मन्त्रिमण्डलस्य स्थापनां च कृतवान्

00:00
00:00
00:41
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः शिगेरु इशिबा इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने अस्थायी-आहार-निर्वाचने प्रतिनिधिसभायाः, सिनेट्-प्रधानमन्त्री-नामाङ्कननिर्वाचनस्य च आर्धाधिकं मतं प्राप्तम्, ततः सः जापानस्य १०२तमः प्रधानमन्त्रीरूपेण निर्वाचितः

शिगेरु इशिबा इत्यनेन अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं २० मन्त्रिमण्डलमन्त्रिभिः निर्मितं नूतनं मन्त्रिमण्डलं स्थापितं । नूतनमन्त्रिमण्डले २० मन्त्रिणः सन्ति, येषु १३ मन्त्रिमण्डले प्रथमवारं सम्मिलिताः सन्ति ।

संवाददाता : ली गुआंगझेंग गुओ दान

सिन्हुआ न्यूज एजेन्सी ऑडियो तथा वीडियो विभाग द्वारा निर्मित

चित्रस्रोतः : जापानीप्रधानमन्त्री आधिकारिकनिवासः