समाचारं

राष्ट्रदिने हुआ चुन्यिङ्ग् इत्यनेन तुलनाचित्रस्य १८ सेट् स्थापिताः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/qi qian, observer network] अक्टोबर्-मासस्य प्रथमे दिने चीनगणराज्यस्य ७५ वर्षाणि पूर्णानि भविष्यन्ति ।

तस्मिन् एव दिने चीनस्य विदेशकार्याणां उपमन्त्री, सूचनाविभागस्य निदेशकः च हुआ चुन्यिङ्ग् इत्यनेन सामाजिकमाध्यमेषु तुलनाचित्रस्य १८ सेट्-समूहाः प्रकाशिताः

1. शेन्झेन् मत्स्यजीविनः ग्रामः अतीतः बनाम वर्तमानः

१९८० तमे दशके आरम्भे शेन्झेन्-नगरं विशेष-आर्थिक-क्षेत्रत्वेन निर्दिष्टम्, मत्स्य-ग्रामः सुधारस्य, उद्घाटनस्य च वसन्त-वायु-याने विकासस्य मोक्ष-बिन्दुं प्रारभत

२०२४ तमे वर्षे शेन्झेन् मत्स्यजीविग्रामे ग्रामजनानां जीवनं उल्टा अभवत् ।

hua chunying इत्यस्य ट्वीट् इत्यस्य स्क्रीनशॉट् (अधः अपि तथैव)

2. साधारणाः रेलयानानि बनाम उच्चगतिरेलम्

२०१२ तमे वर्षे चेङ्गडु-आगारे सामान्यवेगयुक्तानि रेलयानानि अनुरक्षणस्य, सफाईयाः च प्रतीक्षां कुर्वन्ति स्म । २०१८ तमे वर्षे वुहान ईएमयू विभागस्य भण्डारणरेखायां ईएमयू-संस्थाः पार्किङ्गं कृतवन्तः ।

3. बोइङ्ग् बनाम c919 घरेलुबृहत्विमानम्

१९८० तमे वर्षे बोइङ्ग्-संस्थायाः प्रथमं विमानं चीन-नागरिक-विमानन-संस्थायाः कृते प्रदत्तम् ।

नवम्बर २०१५ तमे वर्षे चीनेन स्वतन्त्रतया विकसितं प्रथमं c919 बृहत् यात्रीविमानं चीनस्य वाणिज्यिकविमाननिगमात् अन्तिमसंयोजनरेखातः लुठितम् अन्ततः चीनदेशेन स्वदेशीयरूपेण निर्मितस्य बृहत्विमानस्य प्रतीक्षा कृता

4. दृष्ट्वा विरुद्धम्

१९८० तमे वर्षे चीनीयजनमुक्तिसेनायाः तदानीन्तनः उपप्रमुखः जनरल् लियू हुआकिङ्ग् अमेरिकादेशं गत्वा अमेरिकीविमानवाहकपोतस्य दर्शनं कृतवान् ।

२०१५ तमस्य वर्षस्य मार्चमासे अमेरिकीराष्ट्रीयरक्षाविश्वविद्यालयस्य प्रतिनिधिमण्डलं उपकरणानां निरीक्षणार्थं शेन्याङ्गसैन्यक्षेत्रं गतः ।

5、डोंगफान्घोङ्ग 1 बनाम चांग'ए 6

१९७० तमे वर्षे चीनदेशस्य प्रथमः कृत्रिमपृथिवीउपग्रहः डोङ्गफाङ्गोङ्ग्-१ इति सफलतया प्रक्षेपितः, येन चीनस्य अन्तरिक्ष-इतिहासस्य अन्यः माइलस्टोन् चिह्नितः ।

२०२४ तमे वर्षे चाङ्ग'ए-६ "टोड् पैलेस् इत्यत्र अपरं विजयं प्राप्य" चन्द्रस्य पृष्ठभागे स्थितां मृत्तिकां पुनः प्राप्तवान् ।

6. बटन फ़ोन बनाम हुवावे त्रिगुणित फ़ोन

२००४ तमे वर्षे चीनदेशस्य विपण्यां आयातिताः पुश-बटन-मोबाइल-फोनाः अतीव लोकप्रियाः अभवन् ।

२०२४ तमे वर्षे हुवावे विश्वस्य प्रथमं त्रिगुणं स्क्रीनयुक्तं मोबाईलफोनं विमोचयिष्यति, तथा च घरेलुस्मार्टफोनाः पुनर्प्राप्तियुद्धं आरभेत ।

7. धुन्धः बनाम स्पष्टं आकाशम्

२०१२ तमस्य वर्षस्य जनवरीमासे तियानमेन्-चतुष्कं धुमेण आच्छादितम् आसीत् । २०२४ तमस्य वर्षस्य जुलैमासे तियानमेन्-चतुष्कस्य आकाशं स्वच्छम् आसीत् ।

8、"douxuan" बनाम राष्ट्रियजनकाङ्ग्रेसस्य स्थापनायाः ७० वर्षाणि यावत्

१९५१ तमे वर्षे हेनान्-प्रान्तस्य किक्सियन-मण्डलस्य ७-मण्डलस्य युन्सुओ-नगरस्य कृषकैः भूमिसुधारस्य अनन्तरं ते सर्वेषां सर्वोत्तमसेवां कर्तुं शक्नुवन्ति इति प्रतिनिधिनां निर्वाचनाय सावधानीपूर्वकं "बीन्स्-मतदानं" कृतवन्तः

२०२४ तमस्य वर्षस्य सितम्बरमासे बीजिंग-नगरस्य ग्रेट्-हॉल आफ् द पीपुल्-इत्यत्र राष्ट्रिय-जन-काङ्ग्रेस-सङ्घस्य ७०-वर्षीय-समागमः भव्यतया आयोजितः ।

9. संस्कृतिस्य अभावः बनाम शतं पुष्पाणि प्रफुल्लितानि

१९६० तमे दशके चीनगणराज्यस्य स्थापनायाः आरम्भिकालेषु च ग्राम्यक्षेत्रेषु निर्माणस्थलेषु च प्रदर्शितानि मुक्तहवाचलच्चित्राणि जनानां कृते कतिपयेषु मनोरञ्जनरूपेषु अन्यतमम् आसीत्

२०२३ तमे वर्षे "द वाण्डरिंग् अर्थ् २" इति चलच्चित्रस्य प्रीमियरं मिस्रदेशे भविष्यति । तस्मिन् एव वर्षे राष्ट्रियचलच्चित्रस्य बक्स् आफिसस्य ८३% अधिकं भागं स्वदेशीयचलच्चित्रेषु आसीत्, अधिकाधिकाः उत्तमाः घरेलुचलच्चित्राः विदेशेषु गतवन्तः ।

10. आयातितक्रीडा बनाम घरेलुक्रीडा

२००६ तमे वर्षे बालकाः चीनदेशे एकस्मिन् आर्केड्-मध्ये लोकप्रियाः विदेशीयाः वीडियो-क्रीडाः क्रीडन्ति स्म ।

२०२४ तमे वर्षे चीनदेशस्य प्रथमः ३ ए-क्रीडा "ब्लैक् मिथ्: वूकोङ्ग्" इति क्रीडा प्रदर्शिता भविष्यति, जर्मनीदेशस्य कोलोन्-नगरे अन्तर्राष्ट्रीयक्रीडाप्रदर्शने अपि दृश्यते ।

11. लॉस एन्जल्स ओलम्पिक बनाम पेरिस ओलम्पिक

१९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायां चीनदेशस्य प्रथमं ओलम्पिक-स्वर्णपदकं जू-हाइफेङ्ग्-इत्यनेन, चीन-प्रतिनिधिमण्डलेन १५ स्वर्णपदकानि च प्राप्तानि ।

२०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां विदेशेषु प्रतिभागिषु चीनदेशस्य प्रतिनिधिमण्डलेन ४० स्वर्णपदकानि प्राप्तानि ।

12. बीजिंग लिआङ्गमा नदी : अतीत बनाम वर्तमान

१९९८ तमे वर्षे बीजिंग-नगरस्य लिआङ्गमा-नद्याः प्रदूषणेन पीडिता आसीत्, तस्याः जलं च शुष्कं जातम् । २०२४ तमे वर्षे लिआङ्गमा-नदी नूतनं रूपं प्राप्स्यति, नागरिकेषु पर्यटकेषु च अतीव लोकप्रियम् अस्ति ।

13. विशेषशिक्षाविद्यालयाः : भूतकाल बनाम वर्तमान

१९८४ तमे वर्षे लिशुई-नगरस्य विशेषशिक्षाविद्यालयः (पूर्वं लिशुई-जिल्लाविद्यालयः बधिर-मूक-विद्यालयः) अद्यापि इष्टकाभवनं, गन्दगीतलं च आसीत् ।

चत्वारिंशत् वर्षाणाम् अनन्तरं २०२४ तमे वर्षे लिशुई-विशेषशिक्षाविद्यालये पूर्वमेव उच्चस्तरीयं शिक्षणभवनं प्लास्टिकक्रीडाङ्गणं च अस्ति ।

14. “काली पङ्कभूमि” बनाम “रंगीन समुदाय”

२०१३ तमे वर्षे युन्नान्-प्रान्तस्य होङ्गे-प्रान्तस्य कैयुआन्-नगरे स्थिते हेइनिडी-ग्रामे “निबा-मार्गाः” “पृथिवी-टाइल-गृहाणि” च बिन्दुयुक्ताः आसन् ।

केवलं ११ वर्षाणाम् अनन्तरं २०२४ तमे वर्षे हेनिडीग्रामः पूर्वमेव "सुन्दरं वातावरणं, समृद्धाः उद्योगाः, समृद्धाः जनाः च" इति "रङ्गिणीसमुदायः" अस्ति

15. जिप रेखा बनाम सेतु

२००१ तमे वर्षे युन्नान्-नगरस्य नुजियाङ्ग-नद्याः पारं गन्तुं जनानां कृते जिप्लाइन्-मार्गः एव आसीत् । २०२० तमे वर्षे युन्नान्-नगरस्य बाओशान्-लुशुई-द्रुतमार्गे स्थितः नुजियाङ्ग-सेतुः यातायातस्य कृते उद्घाटितः भविष्यति ।

16. मैनुअल् कपासकटाई बनाम बुद्धिमान् कटाई

१९६५ तमे वर्षे झिन्जियाङ्ग-नगरस्य अक्सु-नगरे श्रमिकाः कपासं चिनोति स्म । २०२१ तमे वर्षे झिन्जियाङ्ग-नगरस्य अक्सु-नगरे कपास-उत्कर्षकः कपासं चिनोति स्म ।

17. "कृष्णहिंसा" प्रकोपः बनाम रक्तध्वजः लहराति

२०१९ तमे वर्षे हाङ्गकाङ्ग-नगरे "कृष्णतूफानः" प्रचण्डः अभवत्, येन "प्राच्यस्य मोती" धूलिभिः आच्छादितः अभवत् ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमे दिने हाङ्गकाङ्ग-देशस्य मातृभूमिं प्रति प्रत्यागमनस्य २७ वर्षाणि पूर्णानि इति आयोजयितुं त्सिम शा त्सुइ-नगरे बहूनां नागरिकाः राष्ट्रध्वजं, एसएआर-ध्वजं च लहरन्ति स्म

18、आफ्रिकादेशस्य भ्रातरः चीनं संयुक्तराष्ट्रसङ्घस्य विरुद्धं चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने वहन्ति

१९७१ तमे वर्षे अक्टोबर्-मासे चीनदेशः पुनः संयुक्तराष्ट्रसङ्घस्य आसनं प्रारभत । मतदानस्य परिणामस्य घोषणायाः अनन्तरं आफ्रिकादेशानां प्रतिनिधिभिः जयजयकारः कृतः ।

२०२४ तमे वर्षे सेप्टेम्बरमासे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य आरम्भः अभवत्, तत्र च उष्णतालीवादनस्य दौरः अभवत् ।