2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनुकूलनीतीनां निरन्तरविमोचनस्य, वर्धमानस्य विपण्यस्य उत्साहस्य च पृष्ठभूमितः चीनस्य ई-वाणिज्य-उद्योगः मूल्यस्य पुनर्मूल्यांकनं आनेतुं शक्नोति इति अपेक्षा अस्ति
३० सितम्बर् दिनाङ्के गोल्डमैन् सैच्स् इत्यनेन स्वस्य नवीनतमसंशोधनप्रतिवेदने सूचितं यत् यथा यथा सर्वकारः सशक्तवृद्धिप्रवर्धकनीतयः प्रारभते तथा च ई-वाणिज्यविपण्यवातावरणं क्रमेण सामान्यं भवति तथा तथा प्रमुखानां ई-वाणिज्य-मञ्चानां विपण्यभागाः स्थिराः अभवन्चीनस्य अन्तर्जालक्षेत्रे पुनर्मूल्यांकनार्थं ई-वाणिज्य-उद्योगः महत्त्वपूर्णक्षेत्रेषु अन्यतमः भविष्यति । गोल्डमैन् सैच्स् इत्यनेन स्वस्य चीन-अन्तर्जाल-उद्योग-उपक्षेत्रे ई-वाणिज्यस्य प्राधान्यं शीर्षद्वयं यावत्, गेमिङ्ग्-उद्योगेन सह बद्धं कृतम् ।
सम्प्रति चीनस्य ई-वाणिज्यविपण्यस्य कुलविपण्यमूल्यं ५०० अरब अमेरिकीडॉलर् अस्ति, यदा अमेजनस्य विपण्यमूल्यं २ खरब अमेरिकीडॉलर् अस्ति ।
गोल्डमैन सच्सएतत् सूचितं यत् चीनस्य अन्तर्जाल-उद्योगस्य १२ मासस्य मूल्य-उपार्जनस्य मध्यमः अपेक्षितः १४.३ गुणा अस्ति, यत् अद्यापि अमेरिकी-अन्तर्जालस्य तुलने ४०% अधिकं छूटः अस्तिपरन्तु अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम् इत्यादीनां ई-वाणिज्य-कम्पनीनां मूल्याङ्कनं केवलं ९-१२ गुणाधिकं भवति, यत् अद्यापि चीनस्य अन्तर्जाल-उद्योगस्य मध्यमापेक्षया न्यूनम् अस्ति मूल्यपुनर्मूल्यांकनस्य महती सम्भावना अस्ति
गोल्डमैन् सैच्स् इत्यनेन दर्शितं यत् अद्यतनविपण्यदत्तांशैः ज्ञायते यत् चीनस्य अन्तर्जाल-उद्योगस्य १२ मासस्य मूल्य-उपार्जनस्य मध्यमः अपेक्षितः १४.३ गुणा अस्ति, यत् अद्यापि अमेरिकी-अन्तर्जालस्य तुलने ४०% अधिकं छूटः अस्तिविशेषतः चीनस्य ई-वाणिज्यक्षेत्रस्य कृते मूल्याङ्कनं ७-१२ गुणाधिकं न्यूनं भवति, यत् अमेरिकादेशस्य समानकम्पनीभ्यः दूरं न्यूनम् अस्ति ।
गोल्डमैन् सैच्स् इत्यस्य मते सर्वकारस्य प्रोत्साहननीतिभिः चीनस्य ई-वाणिज्यविपण्यं स्थिरं जातम्, अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम् इत्यादीनां प्रमुखानां खिलाडयः विपण्यभागाः मूलतः निश्चिताः सन्तिअलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम इत्येतयोः मूल्य-उपार्जन-अनुपाताः ९-१२ गुणाः एव तिष्ठन्ति, यत् उपर्युक्तस्य चीनीय-अन्तर्जाल-उद्योगस्य कृते १४.३ गुणानां मध्यमापेक्षया न्यूनम् अस्ति, अतः "एतत् मूल्याङ्कनं अत्यन्तं आकर्षकम् अस्ति
गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् -
चीनस्य शीर्ष २० अन्तर्जालकम्पनीनां मूल्याङ्कनं पुनः प्राप्तम्, तेषां विपण्यमूल्यं च २०२३ जनवरीमासे उच्चबिन्दुम् अतिक्रान्तम् । परन्तु एतेषां कम्पनीनां संयुक्तरूपेण १२ मासस्य अपेक्षितशुद्धलाभे जनवरी २०२३ तमस्य वर्षस्य अपेक्षायाः तुलने ६७% वृद्धिः अभवत् ।
विगतसप्ताहे ई-वाणिज्यकम्पनीनां शेयरमूल्येषु १६%-३२% महती वृद्धिः अभवत् ।परन्तु उद्योगस्य ठोसलाभवृद्धिं, न्यूनमूल्याङ्कनं, सर्वकारीयनीतिसमर्थनं च दृष्ट्वा गोल्डमैन् सैच्स् इत्यस्य मतं यत् एषः पुनः उत्थानः अधिकं स्थायित्वं भवितुम् अर्हति
गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् चीनस्य ई-वाणिज्यविपण्यस्य प्रतिमानं अधिकं सामान्यं भवति। लाइव स्ट्रीमिंगस्य गहनविकासेन ई-वाणिज्यमञ्चानां मध्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं जातम्, परन्तु प्रमुखकम्पनयः ताओबाओ, टीमाल्, जेडी रिटेल् च प्रभावीरूपेण प्रतिक्रियां दत्तवन्तः, येन अन्तिमेषु मासेषु स्वस्वविपण्यभागस्य रक्षणं सफलम् अभवत्
चीनस्य अन्तर्जालक्षेत्रे पुनर्मूल्यांकनार्थं ई-वाणिज्य-उद्योगः एकः महत्त्वपूर्णः क्षेत्रः भविष्यति, ऑनलाइन-परिवर्तनस्य त्वरणस्य विज्ञापन-प्रौद्योगिक्याः प्रचारस्य च लाभं प्राप्य, उद्योगस्य विकासस्य दरः चीनस्य सकलराष्ट्रीयउत्पादस्य उपभोगस्य च अपेक्षया अधिकः भविष्यति इति अपेक्षा अस्ति वृद्धि।
गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् २०२५ तमे वर्षे ई-वाणिज्य-उद्योगस्य सकल-वस्तूनाम् मात्रा (gmv) ७%, विज्ञापन-आयस्य १२% वृद्धिः भविष्यति, घरेलु-मञ्च-लाभः १३% च वर्धते
शोधप्रतिवेदने तत् सूचितम्उपभोगं वर्धयितुं डबल इलेवेन् शॉपिङ्ग् फेस्टिवलः प्रमुखः नोड् भवितुम् अर्हति ।चतुर्थे त्रैमासिके ऑनलाइन-खुदरा-वस्तूनाम् वृद्धिः वर्षे वर्षे ८% यावत् त्वरिता भविष्यति, यत् पूर्वं अपेक्षितापेक्षया १ प्रतिशत-बिन्दुः अधिका अस्ति, मुख्यतया सर्वकारस्य व्यापार-कार्यक्रमस्य उपभोक्तृ-वाउचरस्य च अन्येषां उपभोग-उत्तेजकनीतीनां कारणात्
गोल्डमैन् सैच्स् इत्यनेन चीन-अन्तर्जाल-उद्योग-उपक्षेत्रे ई-वाणिज्यस्य प्राधान्यं गेमिंग-उद्योगेन सह बद्धं शीर्षद्वयं यावत् उन्नतम् ।तथा च अनेकानाम् महत्त्वपूर्णकम्पनीनां स्टॉकमूल्यविश्लेषणं कुर्वन्तु:
tencent: गेम राजस्वस्य त्वरितता अपेक्षिता अस्ति, विज्ञापनस्य वित्तीयप्रौद्योगिकीव्यापाराणां च क्षमता अस्ति लक्ष्यमूल्यं hk$464 तः hk$521 यावत् वर्धितम् अस्ति।
अलीबाबा - लक्ष्यमूल्यं १०८ अमेरिकीडॉलरतः १३४ अमेरिकीडॉलर् यावत् वर्धितम्, मूलव्यापारः च निरन्तरं वर्धते इति अपेक्षा अस्ति।
पिण्डुओडुओ : लक्ष्यमूल्यं १६५ अमेरिकीडॉलर् तः १६९ अमेरिकीडॉलर् यावत् वर्धितम्, यतः विश्वासः आसीत् यत् मार्केट् इत्यनेन स्वस्य घरेलुव्यापारस्य विकासक्षमता न्यूनीकृता स्यात्।
jd.com : लक्ष्यमूल्यं us$40 तः us$45 यावत् वर्धितम् आसीत् goldman sachs इत्यस्य मतं यत् jd.com इत्यस्य बृहत्तमः 1p विक्रेता इति नाम्ना अद्यापि पुनर्मूल्यांकनस्य स्थानं वर्तते।
मेइटुआन् : लक्ष्यमूल्यं १५७ हॉगकॉग डॉलरतः १९४ हाङ्गकाङ्ग डॉलरपर्यन्तं वर्धितम् यद्यपि अस्य मूल्याङ्कनं उद्योगस्य औसतात् अधिकं अस्ति तथापि खाद्यवितरणेषु भण्डारसेवासु च अस्य विपण्यस्थानं सुदृढम् अस्ति।
शोधप्रतिवेदने इदमपि दर्शितं यत् ई-वाणिज्य-मञ्चानां मध्ये सहकार्यं, यथा ताओबाओ तथा टीमॉल इत्येतयोः मध्ये जेडी लॉजिस्टिक्स् इत्यस्य रसदप्रदातृमध्ये समावेशः, जेडी मॉल इत्यत्र अलिपे इत्यस्य उद्घाटनं च, नूतनवृद्धिगतिम् आनेतुं शक्नोति।