2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९४४ तमे वर्षे नवम्बर्-मासस्य ७ दिनाङ्के प्रातःकाले सोवियत-षष्ठ-गार्ड-पदाति-दलः जर्मन-देशस्य "ब्राण्डेन्बर्ग्"-विभागस्य अनुसरणं कुर्वन् युगोस्लाविया-देशस्य निश्-क्षेत्रात् बेल्ग्रेड्-नगरं प्रति गच्छति स्म दीर्घसंकीर्णमार्गे क्रमेण बहुसंख्याकाः जनाः अश्वाः च अग्रे सङ्कीर्णाः आसन् ।
तस्मिन् एव दिने इटलीदेशस्य फोग्गिया-अड्डे स्थितस्य अमेरिकीसेनायाः ८२ तमे युद्धकसमूहेन पूर्णरूपेण आक्रमणं कृत्वा युगोस्लावियादेशे जर्मन-लक्ष्येषु बम्ब-प्रहारकानां वायु-आक्रमणं आच्छादयितुं ६० पी-३८-विमानानि प्रक्षेपितानि
मूलतः उभौ यूनिट्-समूहौ एकस्य साधारणस्य लक्ष्यस्य कृते युद्धं कुर्वन्तौ आस्ताम् - जर्मन-नाजी-सैनिकानाम् पराजयम्, परन्तु तस्मिन् दिने किञ्चित् अतीव अप्रियं घटितम् ।
▲इटलीदेशस्य फोग्गिया-अड्डे स्थितः अमेरिकी-८२-तमः युद्ध-समूहः पी-३८-युद्धविमानैः सुसज्जितः अस्ति ।
मध्याह्न १२:४० वादने अमेरिकीसैन्यस्य त्रयेषु ४-विमाननिर्माणेषु कुलम् १२ पी-३८ विमानाः ६ रक्षकपदातिदलस्य उपरि प्रादुर्भूताः । भूमौ स्थिताः सोवियतसैनिकाः अमेरिकन-पी-३८-युद्धविमानानि ज्ञात्वा स्वसहयोगिनां अभिवादनाय रक्तध्वजान् क्षोभयन्ति स्म ।
परन्तु सोवियतसेना अतिवेगेन अग्रे गता कर्णेलः क्लारेन्स एड्विन्सनः समीपे मित्रवतः सैनिकानाम् किमपि सूचनां न प्राप्य भूमौ स्थिताः सैनिकाः जर्मनसैनिकाः इति निष्कर्षं गतवान्
एतेषां पी-३८-विमानानाम् अल्प-उच्चतायां सोवियत-स्तम्भं अतिक्रान्तं कृत्वा ते शीघ्रमेव दूरम् आरुह्य, ततः परिवर्त्य तेषां प्रति त्वरितम् अगच्छन् । चतुर्णां पी-३८-विमानानाम् प्रथमः समूहः अतल्लीनतया गोतां कृतवान्, प्रथमं रॉकेट्-प्रहारं कृतवान्, ततः बम्बं पातितवान्, अन्ते मशीनगन-मशीनगन-इत्यनेन च स्ट्रैफ् कृतवान् ।
द्वितीयः पी-३८-समूहः पृष्ठतः निकटतया अनुसृत्य एकस्मिन् एव समये रॉकेट्, बम्ब, स्ट्रैफिंग् च प्रहारं कृत्वा अनेके ट्रकाः अन्ये च सामानाः नष्टवन्तः । पी-३८-विमानानाम् द्वौ समूहौ न्यून-उच्चतायां आगत्य आगत्य आक्रमणं कृतवन्तौ, तृतीयः पी-३८-समूहः अधिक-उच्चतायां रक्षे एव स्थितवान् ।
▲पी-३८ इत्यनेन भूमौ आक्रमणं कर्तुं बहुसंख्याकाः बम्बाः रॉकेट् च वहितुं शक्यन्ते ।
स्वसहयोगिभिः अप्रत्याशितरूपेण आक्रमणं कृत्वा सोवियतसेना प्रथमं स्तब्धा भूत्वा सहसा अराजकतायां पतिता परन्तु अनुभविनो रक्तसेनासैनिकाः शीघ्रमेव स्वस्थानं स्थिरं कृत्वा विविधैः लघुशस्त्रैः प्रतियुद्धं कर्तुं आरब्धवन्तः, समीपस्थं वायुसेनायाः समक्षं च स्थितिं निवेदितवन्तः .
निस् क्षेत्रे स्थितः सोवियतसेनायाः २८८ तमे युद्धविभागः आसीत् तस्मिन् समये अक्टोबर्-मासस्य क्रान्तिः स्मरणार्थं क्रियाकलापाः आयोजयन्ति स्म ।
सेनायाः भ्रातृ-एककानां प्रतिवेदनानि श्रुत्वा सोवियत-विमानचालकाः ज्ञातवन्तः यत् "शत्रुविमानम्" द्विजविमानम् अस्ति । अस्य आकारस्य उपयोगं कुर्वन्तः मुख्यधाराविमानाः अमेरिकीसैन्यस्य पी-३८ युद्धविमानं अपरं च जर्मन-एफडब्ल्यू-१८९ टोहीविमानम् अस्ति ।
सोवियत-विमानचालकानाम् आकर्षणं यत् आसीत्, तत् आसीत् यत् लुफ्तवाफे-विमानं दीर्घकालं यावत् आकाशे न प्रादुर्भूतम् आसीत्, यद्यपि तत् कतिपयैः शस्त्रैः सुसज्जितम् आसीत् ।
यदि अमेरिकीसैन्यस्य पी-३८ इति विमानं स्यात् तर्हि त्वरितयुद्धेन कूटनीतिक-अशान्तिः उत्पद्यते स्म । अतः सोवियत-सेनापतिः विमानचालकानाम् आग्रहं कृतवान् यत् यदि एतत् जर्मनी-विमानम् अस्ति तर्हि तत्क्षणमेव विमानं पातयन्तु यदि एतत् अमेरिकन-विमानम् अस्ति तर्हि ते स्वस्य परिचयं दद्युः न तु अग्निप्रहारं कुर्वन्तु ।
▲जर्मन fw-189 टोहीविमानं अपि सशस्त्रं कर्तुं शक्यते। विमानस्य अल्पं भ्रमन्तं त्रिज्या भवति, तस्य निपातनं च कठिनम् अस्ति ।
यदा ते उड्डयनस्य सज्जतां कुर्वन्ति स्म तदा एव सोवियतविमानस्थानकस्य उपरि युद्धं प्रसृतं निस् विमानस्थानकस्य वायुरक्षाबलाः प्रतिगोलीकाण्डं कृत्वा अमेरिकीविमानं विमानस्थानकात् एककिलोमीटर् उत्तरदिशि दुर्घटितम् अभवत्
१३:०० वादने तीक्ष्णसमये ६५९ तमे युद्धविमानस्य नव याक्-९ विमानाः उड्डीयन्ते स्म, परन्तु "शत्रुविमानाः" स्वस्य सभां सम्पन्नं कृत्वा पुनः विमानस्थानकं प्रति आगत्य टैक्सीयानं याक्-९ इति विमानं प्रहारं कृतवन्तः
७०७ तमे आक्रमणविमानरेजिमेण्टस्य उपसेनापतिः कर्णेलः निकोलाय श्मेलेवः स्पष्टतया "शत्रुविमानम्" इति चिह्नं दृष्टवान् - नीलवर्णीयपृष्ठभूमिः श्वेतहृदयेन सह, अमेरिकीसैन्यम् आसीत्! सोवियतसेनापतिः आकाशे याक् विमानानाम् आज्ञां दत्तवान् यत् ते तत्क्षणमेव स्वस्य परिचयं कुर्वन्तु, मित्रराष्ट्रेषु आक्रमणं न कुर्वन्तु इति ।
परन्तु रक्तनेत्राः अमेरिकी-विमानचालकाः गुप्तं जर्मन-विमानस्थानकं आविष्कृतवन्तः इति चिन्तयित्वा स्थगितुं न अभिलषन्ति स्म तान् दूरीकर्तुं च अग्निप्रहारं कृतवान्।
▲पी-३८ इत्यनेन याक्-विमानानाम् उपरि गोलीपातः कृतः यतः ते प्रतियुद्धं कर्तुं न शक्तवन्तः, अतः सोवियत-सेना अतीव निष्क्रियः आसीत् ।
सोवियत-विमानचालकाः सर्वाधिकं संयमं धारयन्ति स्म, यदा ते सर्वत्र पी-३८-विमानेन अनुसृताः आसन्, तेषां स्वस्य परिचयस्य उपायाः अन्वेष्टव्याः आसन्, ते च अतीव निष्क्रियाः आसन् ।
केचन याक्-विमानाः क्षतिग्रस्ताः अभवन्, सोवियत-विमानचालकाः तत् सहितुं न शक्तवन्तः, अतः अमेरिका-सोवियत-सङ्घयोः मध्ये वायुयुद्धं प्रारब्धम् न्यून-उच्चता याक्-विमानस्य लाभप्रदं वायुक्षेत्रम् अस्ति, परन्तु पी-३८ इत्यस्य न्यून-उच्चतायाः प्रदर्शनं दुर्बलम् आसीत्, परिभ्रमण-युद्धे शीघ्रमेव हानिः अभवत्, ततः "विद्युत्" द्वौ निपातितौ
अमेरिकीसैन्यदलस्य नेता कर्णेल एड्विन्सनः अवशिष्टानां पी-३८ विमानानाम् "लुफ्बर्ग्" रक्षावृत्तस्य निर्माणस्य आदेशं दत्त्वा ८२ तमे युद्धकसमूहस्य अन्येषां ४० तः अधिकानां पी-३८ विमानानाम् अपि समर्थनार्थं आहूतवान्
न भवितुं सोवियतसेना अपि ८६६ तमे युद्धविभागस्य याक्-३-विमानानाम् सुदृढीकरणाय आगता, कप्तान अलेक्जेण्डर् कोर्डुनोवस्य नेतृत्वे प्रथमं आगता (४६ युद्धविजयाः)
▲सोवियत याक्-३ युद्धविमानं न्यूनोच्चतायां लघु लचीलं च भवति, श्वापदयुद्धेषु च उत्तमम् अस्ति ।
अस्मिन् समये सोवियत-विमानचालकाः एतादृशी स्थितिं प्राप्नुवन्ति स्म यत् ५०० मीटर्-उच्चतायां अनेकाः पी-३८-विमानाः अन्तः अन्ते सम्बद्धाः आसन्, येन "लुफ्बर्ग्"-रक्षावृत्तं निर्मितम्, ते कस्यापि पी-३८-विमानस्य अनुसरणं कुर्वन्ति स्म पृष्ठतः पतन्ति।
रक्षावृत्तं क्रैक कर्तुं भवन्तः केवलं लम्बदिशातः आरभुं शक्नुवन्ति, परन्तु आक्रमणस्य खिडकी अतीव सीमितं भवति, यस्मात् पायलट् इत्यनेन शत्रुमित्रयोः स्थानस्य समीचीनतया न्यायः करणीयः भवति, तथा च शूटिंग् स्तरस्य उच्चाः आवश्यकताः सन्ति
अपि च अमेरिकीविमानस्य ऊर्ध्वता केवलं ५०० मीटर् अस्ति यदि तत् गोतां कृत्वा आक्रमणं करोति तर्हि तत् प्रत्यक्षतया भूमौ प्रहारं करिष्यति । सोवियत-विमानचालकाः अतीव कुशलाः, साहसिकाः च आसन्, ते अधः आक्रमणं कर्तुं सज्जाः आसन् ।
अनेकाः याक्-विमानाः स्तम्भे पङ्क्तिबद्धाः, केवलं २० मीटर्-उच्चतायां वेगं कृतवन्तः, अमेरिकी-विमानस्य अधः त्वरितम् आकर्षयन्ति स्म, आक्रमणस्य समाप्तेः अनन्तरं ते समतलाः अभवन्, ततः वृक्षशिखरस्य ऊर्ध्वतां यावत् डुबकी मारितवान्।
▲"लुफबर्ग्" रक्षावृत्तस्य योजनाबद्धचित्रं यद्यपि उपरि दक्षिणकोणे bf-109 आक्रमणं करोति कोऽपि स्पिटफायर, तस्य पृष्ठतः स्पिटफायरस्य आक्रमणपरिधिमध्ये पतति।
अनेकप्रक्रमेषु आक्रमणेषु पी-३८ इति विमानं याक्-९ इत्यस्य ३७ मि.मी. शेषाः पी-३८ विमानाः अद्यापि याक् विमानेन सह युद्धं न कर्तुं निश्चिताः आसन् ।
अमेरिकीविमानानाम् सुदृढीकरणं शीघ्रमेव आगतं यत् युद्धं वर्धयितुम् उद्यतः अस्ति इति दृष्ट्वा सोवियतविमानचालकः कप्तानः निकोलाय सुरनेवः अमेरिकीविमानानाम् अग्रेसरः उड्डयनस्य उपक्रमं कृत्वा स्वपक्षं डुलयित्वा उच्चकोणे आरुह्य पक्षेषु रक्ततारकाः ।
एतत् कार्यं केवलं द्यूतम् एव, अमेरिकनविमानं सहजतया तत् निपातयितुं शक्नोति । सौभाग्येन दलस्य नेता कर्णेलः एडविन्सन् अन्ततः स्वस्य त्रुटिं ज्ञात्वा दलं युद्धात् बहिः गोतां कर्तुं नेतृत्वं कृत्वा पश्चिमदिशि त्वरितम् अगच्छत् ।
एतेन १५ निमेषपर्यन्तं यावत् आकस्मिकयुद्धस्य समाप्तिः अभवत् । अमेरिकादेशः सोवियतसङ्घः च तत्क्षणमेव अस्य विषयस्य अन्वेषणं प्रारब्धवन्तौ । सोवियत-षष्ठ-गार्ड-पदाति-दलस्य कुलम् ३१ जनाः मृताः, ३७ जनाः च घातिताः । सैन्ययानानि अपि बहुसंख्याकाः नष्टाः अभवन् ।
▲३७ मि.मी.
सोवियतसेना ५ पी-३८ विमानं पातितवती इति दावान् अकरोत्, अन्यः अपि स्वस्य विमानविरोधी तोपैः आकस्मिकतया आहतः, तदतिरिक्तं पैराशूट्-यानचालकः अमेरिकी-विमानचालकः अपि गृहीतः .
अमेरिकीसैन्येन ४ याक् विमानानि पातितानि, द्वौ पी-३८ विमानौ पातितौ, विमानचालकाः मृताः, अन्यः पी-३८ विमानविरोधी अग्निना क्षतिग्रस्तः भूत्वा आपत्कालीन-अवरोहणं कृतवान् इति दावान् अकरोत्
अमेरिकीसैन्येन शीघ्रमेव स्वस्य त्रुटिः अवगतवती ।
अमेरिकादेशस्य मतं आसीत् यत् अमेरिकीसैन्यविमानचालकानाम् कार्यं स्कोप्जे-प्रिस्टिना-राजमार्गे जर्मन-सैनिकानाम् उपरि स्ट्रेफ-करणम् अस्ति तथापि निश्-क्षेत्रे मार्ग-नक्शा स्कोप्जे-नगरस्य मार्ग-नक्शा सदृशः आसीत्, अमेरिकीसैन्येन लक्ष्यं भ्रान्तं कृतम् आसीत् परन्तु द्वयोः स्थानयोः अन्तरं तु अत्यन्तं विशालं भवति, अमेरिकीविमानम् एतावत्पर्यन्तं जृम्भितवान् इति अविश्वसनीयम् ।
कर्णेल एड्विन्सनः तर्कयति स्म यत् सः स्वस्य दलस्य नेतृत्वं गुप्तचर्यायां जर्मनसेनायाः स्थानं प्रति अकरोत्, परन्तु जर्मनसेना अतीव शीघ्रं निवृत्ता, सोवियतसेना च अतिकठिनतया किञ्चित्, सोवियतसेनायाः जर्मनसेना इति भूलवशं परिचयं दत्तवती
▲p-38 इत्यनेन सोवियत 6th guards infantry corps इत्यस्य उपरि आक्रमणं कृतम्, येन अधः वामकोणे एकः सैनिकः लघुशस्त्रैः प्रतियुद्धं कर्तुं प्रयतितवान् ।
यद्यपि अस्य आकस्मिकस्य आक्रमणस्य स्वरूपं दुष्टम् आसीत् तथापि युद्धम् अद्यापि न समाप्तम् अस्ति, अतः उभयपक्षस्य प्रभावः न्यूनीकर्तुं अभिप्रायः अस्ति ।