समाचारं

मत्तविवादस्य अनन्तरं वामकर्णात् मुखग्राहकं यावत् चॉप्स्टिक्स् प्रविष्टाः, शल्यक्रियायाः समये सः पुरुषः संकटात् बहिः आसीत्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आकस्मिकविवादे पु नामकः २९ वर्षीयः अविश्वसनीयः चोटः अभवत् : तस्य वामकर्णात् एकः चॉप्स्टिकः प्रविष्टः, बाह्यश्रवणनहरस्य उपरितन-नीच-भित्तिषु प्रविष्टः, कण्ठस्य पार्श्वभित्तिं च प्रत्यक्षतया गतः ओरोफैरिन्क्स इति । एषा घटना २५ सितम्बर् दिनाङ्के अभवत् यतः स्थानीयचिकित्सालये एतादृशी गम्भीरं चोटं सम्भालितुं न शक्यते स्म, तस्मात् पु इत्यस्य स्थानान्तरणं तत्कालं शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयेन (अतः परं "शंघाई नवमचिकित्सालये" सम्बद्धस्य नवमजनचिकित्सालये आपत्कालीनविभागे स्थानान्तरणं कृतम् ").

तस्मिन् समये पु मत्तावस्थायां कुटुम्बेन सह न आसीत् । शङ्घाई नवम-अस्पतालस्य आपत्कालीन-कर्ण-कण-विज्ञान-विभागस्य तथा शिरः-गले-शल्यक्रिया-विभागस्य वैद्यः तत्क्षणमेव संक्रमण-विरोधी-उपचारं कृत्वा विभागस्य मुख्य-चिकित्सकाय शि रुन्जी-इत्यस्मै शीघ्रमेव अस्य स्थितिस्य सूचनां दत्तवान्

पु इत्यस्य सीटी-संवहनी-प्रतिबिम्बनेन ज्ञातं यत् मुखस्य अन्तः प्रविष्टाः चॉप्स्टिक्स् वाम-बाह्य-कर्णं प्रविश्य वाम-पैरोटिड्-ग्रन्थि-द्वारा वाम-पैराफैरिन्क्स-पर्यन्तं गत्वा, कण्ठ-रक्त-वाहिनीनां मुख्य-धमनीयां - आन्तरिक-गुगुलर-धमनी-नाडी च, रक्तवाहिनीनां च मध्ये केवलं मिलीमीटर् अन्तरं भवति।

चॉपस्टिकाः रोगी वामकर्णात् प्रविष्टाः भवन्ति, बाह्यश्रवणनहरस्य उपरितनं च भित्तिं प्रविश्य कण्ठस्य पार्श्वभित्तिं प्रत्यक्षतया मुखग्राहकं प्रति गच्छन्ति छायाचित्रं शङ्घाई नवमजनचिकित्सालये सौजन्यम्

शि रुन्जी इत्यनेन उक्तं यत् एतत् मिलीमीटर् अन्तरं रोगी आशायाः किरणं प्रदाति यत् रोगी कण्ठे महत्त्वपूर्णेषु रक्तवाहिनीषु स्पष्टं क्षतिं वा खण्डनं वा न प्राप्तम्।

प्रवेशस्य, प्रासंगिकपरीक्षाणां च समाप्तेः अनन्तरं अस्पतालस्य कर्णपरामर्शविज्ञानविभागेन, शिरःगर्दनशल्यचिकित्साविभागेन, मौखिक, कपालमुखस्य, मेक्सिलोफेशियलशल्यचिकित्साविभागेन, संज्ञाहरणविभागेन च बहुविषयकपरामर्शः कृतः। परकीयशरीरं गभीरं, कपालस्य आधारस्य समीपे, कण्ठे महत्त्वपूर्णैः रक्तवाहिनीभिः, तंत्रिकाभिः च परितः इति विचार्य, शरीरात् बहिः विदेशीयशरीरं बलात् निष्कास्य शल्यक्रियायाः समये महत् रक्तस्रावः भवितुम् अर्हति, यस्य चिकित्सा कर्तुं न शक्यते कालान्तरे, शल्यक्रियायाः च जोखिमः अत्यन्तं अधिकः भवति । यतो हि प्रविष्टाः चॉपस्टिकाः कपालस्य आधारस्य प्रमुखरक्तवाहिनीनां च समीपे भवन्ति, अतः परम्परागतरूपेण क्रियमाणे सति बृहत्तरं शल्यक्रियायाः चीरस्य आवश्यकता भवितुम् अर्हति तथा च कण्ठिका इत्यादीनां महत्त्वपूर्णानां ऊतकसंरचनानां कटनस्य आवश्यकता भवितुम् अर्हति

सावधानीपूर्वकं विश्लेषणं कृत्वा शी रुन्जी इत्यनेन बाह्यगर्भाशयस्य शल्यक्रियायाः आधारेण अन्तःदर्शनसहायकप्रौद्योगिकी योजयितुं निर्णयः कृतः, एतेन शल्यक्रियायाः चीरं न्यूनीकर्तुं शक्यते, अन्तःदर्शनस्य अधः चॉपस्टिकाः उजागरिताः भवितुम् अर्हन्ति, तथा च अधिकं परिहरितुं परितः महत्त्वपूर्णाः रक्तवाहिनीः तंत्रिका ऊतकं च पृथक् कर्तुं शक्यन्ते क्षति।

एनेस्थेसियाविभागस्य निकटसहकारेण शी रुन्जी इत्यनेन शल्यक्रिया कृता, अन्ये द्वे वैद्ये यान जिओजुन्, चेन् बिन् च अन्तःदर्शनमार्गेण कपालस्य आधारे महत्त्वपूर्णरक्तवाहिनीनां तंत्रिकानां च मध्ये चॉप्स्टिकविदेशीयशरीरं सटीकरूपेण उजागरयितुं सहकार्यं कृतवन्तौ निर्धारितशल्ययोजनानुसारं, पूर्णतया पृथक् कृत्वा कारागारस्थं विदेशीयं चॉपस्टिकस्य अन्तः मुक्तं कृत्वा, ततः विदेशीयशरीरं चॉपस्टिकात् निष्कास्य बाह्यश्रवणनहरस्य व्रणस्य चिकित्सां ओटोस्कोपस्य अधीनं करोति।

शल्यक्रिया सुचारुतया अभवत् । तदनन्तरं वैद्यः रोगी कण्ठस्य त्वचायाः तनावनिवृत्तौ, यथासम्भवं दागं न्यूनीकर्तुं सौन्दर्यप्रसाधनस्य सिवनी च कर्तुं साहाय्यं करिष्यति ।

शल्यक्रियादलः एकत्र निकटतया कार्यं कृतवान् तथा च शल्यक्रियाणां श्रृङ्खला शीघ्रमेव सम्पन्नवती, केवलं प्रायः ३० निमेषाः यावत् यावत् समयः अभवत् । शल्यक्रियायाः अनन्तरं पु इत्यस्य स्थितिः स्थिरः अस्ति, सः अधुना संकटात् बहिः अस्ति, स्वस्थतायाः अवधिं च प्रविष्टवान् अस्ति, शीघ्रमेव मुक्तः भविष्यति।

शि रुन्जी इत्यनेन स्मरणं कृतं यत् आघातेन पीडितः सति प्रथमं शान्तं भवितव्यं तथा च व्रणस्य प्रक्षालनार्थं स्वच्छजलस्य उपयोगः करणीयः येन संक्रमणं न भवेत् इति पृष्ठीयमलं विदेशीयं च दूरीकर्तुं शक्यते। यदि मद्य, आयोडोफोर इत्यादीनि कीटाणुनाशकाः उपलभ्यन्ते तर्हि व्रणस्य परितः क्षेत्रं कीटाणुनाशकं कर्तुं शक्नुवन्ति, परन्तु गम्भीरैः मुक्तव्रणैः सह प्रत्यक्षसम्पर्कं परिहरन्तु । यदि व्रणस्य मध्ये काचः, धातुः इत्यादयः विदेशीयाः वस्तूनि सन्ति तर्हि तत् स्थिरं कृत्वा स्थानीयं ब्रेकं प्रयोजयन्तु येन विदेशीयवस्तुनः परितः ऊतकस्य अधिकं क्षतिं न करोति रक्तवाहिनीं, रक्तवाहिनीनां भग्नतां उजागरयन् प्राणघातकं रक्तस्रावं च जनयति तत्सहकालं संपीडनं रक्तनिरोधं च प्रति ध्यानं ददातु यदि भवन्तः तीव्रं शिरःमुखं च आघातं प्राप्नुवन्ति तथा च कोमा, उदरेण, उदरेण च लक्षणं अनुभवन्ति वमनं भवति चेत्, तस्य सह कपाल-अन्तर्गत-क्षतस्य जोखिमः भवितुम् अर्हति

शि रुन्जी विशेषतया स्मरणं कृतवान् यत् मत्तविवादैः आकस्मिकक्षतिः न भवेत् इति जीवने मद्यपानं मध्यमं भवेत्।