हेबेइ-नगरस्य प्रथमं ११५,०००-ड्वाट्-भारयुक्तं कच्चे तेलस्य टैंकरं किन्हुआङ्गदाओ-नगरे वितरितम्
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : हेबेइ-नगरस्य प्रथमं ११५,०००-dwt-युक्तं कच्चे तेल-टैंकरं किन्हुआङ्गदाओ-नगरे वितरितम्
श्रमिक दैनिक-चीन अभियांत्रिकी संजाल विशेष संवाददाता झू runsheng संवाददाता वांग जिजुन झांग tianyi
२८ सितम्बर् दिनाङ्के चीनराज्यस्य जहाजनिर्माणनिगमस्य सहायककम्पनी डालियान् शिपबिल्डिङ्ग् शानहाइगुआन् शिपबिल्डिङ्ग् हेवी इण्डस्ट्री कम्पनी लिमिटेड् इत्यनेन निर्मितस्य ११५,००० डीडब्ल्यूटी "कैहे" कच्चे तेलस्य टैंकरस्य हस्तान्तरणं नामकरणं च 1990 तमे वर्षे शानहैगुआन् जहाजस्थानके अभवत् किन्हुआङ्गदाओ। हेबेई प्रान्ते वर्तमानकाले निर्मितं बृहत्तमं कच्चे तैलस्य टंकरम् अस्ति इति कथ्यते ।
अवगम्यते यत् शाण्डोङ्ग-जहाजनिर्माण-उद्योगेन हैहोङ्ग-शिपिङ्ग (हाङ्गकाङ्ग)-कम्पनी-लिमिटेड्-इत्यस्य कृते कुलम् अस्य प्रकारस्य ४ कच्चे तेल-टैंकर-निर्माणं कृतम् अस्ति, तेषु "कैहे" प्रथमः अस्ति अस्य जहाजस्य कुलदीर्घता प्रायः २४३ मीटर्, विस्तारः ४४ मीटर्, डिजाइन मसौदा १३.५ मीटर्, डिजाइनवेगः १४.५ ग्रन्थिः, मृतभारः च ११५,००० टन अस्ति जहाजस्य मालवाहकस्थानं पूर्णतया भारितस्य समये ८००,००० तः अधिकं कच्चे तैलस्य उत्पादं वहितुं शक्नोति तस्य नियन्त्रणप्रदर्शनं, आर्थिकप्रदर्शनं, हरितपर्यावरणप्रदर्शनं च अन्येभ्यः समानजहाजप्रकारेभ्यः श्रेष्ठम् अस्ति, तस्य विपण्यप्रतिस्पर्धा च प्रबलः अस्ति
शाण्डोङ्ग-जहाजनिर्माण-उद्योगस्य जहाजनिर्माण-परियोजना-प्रबन्धकस्य याङ्ग-जिआयु-इत्यस्य मते "कैहे"-इत्येतत् एक-मशीन-एक-प्रोपेलर-कच्चे तेल-टैंकर-इत्येतत् अस्ति, यत् न्यूनगति-मुख्य-इञ्जिनेण चालितं भवति, अत्र पारम्परिक-इञ्जिनस्य जनरेटर्-इत्यस्य च उपयोगः भवति एससीआर डिनाइट्रिफिकेशन उपकरणं तथा खुले डिसल्फराइजेशन स्क्रबर उपकरणं, यत् नाइट्रोजनस्य आवश्यकतां पूरयति । तस्मिन् एव काले जहाजेन मृत्तिकाहीनशाकरोपणपारिस्थितिकीतन्त्रस्य अभिनवरूपेण परिकल्पना कृता अस्ति, येन चालकदलस्य सदस्याः स्वतन्त्रतया ताजानां शाकानां उत्पादनं कर्तुं शक्नुवन्ति, येन जहाजे जीवनं हरितं स्वस्थं च भवति
स्रोतः : श्रमिकाः दैनिकग्राहकाः