युक्रेनदेशस्य f-16 इति विमानं धावनमार्गे "खड्गेन" आहतम्, विदेशीयः प्रशिक्षकः च मृतः? अयं विषयः अत्यन्तं शङ्कितः अस्ति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स् विशेषसंवाददाता चेन् शान्] यतः युक्रेनदेशेन पश्चिमस्य साहाय्येन अमेरिकानिर्मितानां एफ-१६ युद्धविमानानाम् प्रथमः समूहः प्राप्तः, तस्मात् रूसीसैन्येन तान् "पार्श्वे कण्टकम्" इति मत्वा विविधमाध्यमेन तान् नाशयितुं प्रयत्नः कृतः . युक्रेनदेशस्य "कीव पोस्ट्" इति पत्रिकायां २८ दिनाङ्के उक्तं यत् रूसी-युक्रेन-सामाजिकमाध्यमेषु "यूक्रेन-देशस्य एफ-१६ युद्धविमानानि नष्टानि" इति विविधाः वार्ताः प्रचलन्ति स्म तथापि अस्य विषयस्य प्रामाणिकतायां भिन्नाः मताः सन्ति
आँकडा-नक्शा : २०२४ तमस्य वर्षस्य अगस्त-मासस्य ४ दिनाङ्के स्थानीयसमये युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की-इत्यनेन अस्मिन् स्टेशने एफ-१६-युद्धविमानद्वयस्य उड्डयनं दृष्टम् । (दृश्य चीन) २.
प्रतिवेदनानुसारं रूसीमाध्यमेन प्रसारितानां पूर्वं प्रतिवेदनानां दावानुसारं २६ सितम्बर् दिनाङ्के प्रातःकाले रूसीसेना युक्रेनदेशस्य पुरातनकोन्स्टन्टिनोवविमानस्थानके बृहत्प्रमाणेन ड्रोन्-क्षेपणास्त्र-आक्रमणं कृतवती, "कमपि युक्रेन-देशस्य एफ-१६-विमानद्वयं" इति fighter jets" "रूसी एयरोस्पेस् फोर्स् mig-31k युद्धविमानेन प्रक्षेपितेन "dagger" हाइपरसोनिक क्षेपणास्त्रेण एतत् आहतम् । "रूसी-गजेट्" इति पत्रिकायां उक्तं यत् आपत्काले उड्डीयमानौ एफ-१६ युद्धविमानद्वयं रूसी-हाइपरसोनिक-क्षेपणास्त्रैः आक्रमणं कृतम् । अन्यः युक्रेन-स्रोतः अवदत् यत् "चत्वारि युक्रेन-देशस्य एफ-१६-विमानानि नष्टानि अभवन्" परन्तु युक्रेन-देशस्य, रूसी-देशस्य वा अधिकारिणः अस्मिन् विषये किमपि टिप्पणीं न कृतवन्तः ।
युक्रेनदेशस्य वायुसेना स्वीकृतवती यत् तस्य उपरि चतुर्भिः रूसी "डैगर" हाइपरसोनिक क्षेपणास्त्रैः आक्रमणं कृतम्, परन्तु विशिष्टहानिः न प्रकटिता । "कीव पोस्ट्" इत्यनेन उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य समये पुरातनं कोन्स्टन्टिनोव-विमानस्थानकं युक्रेन-देशस्य सु-२४-रणनीतिक-बम्ब-विमानानाम् मुख्याधारः अभवत् -दाबवायुः शुद्धीकरणं च विमाननमट्टीतेलस्य लघुकार्यम्#百家快播#कारखाना अन्ये च सहायकसुविधाः युक्रेन-वायुसेनायाः कृते एफ-१६-विमानानाम् परिनियोजनाय सर्वाधिकं आदर्शस्थानम् अस्ति । अतः युक्रेन-देशस्य एफ-१६-विमानस्य अधिग्रहणात् पूर्वं पश्चात् च अस्मिन् विमानस्थानके बहुविधाः रूसी-वायु-आक्रमणाः अभवन्, यत्र बृहत्-प्रमाणेन ख-१०१-क्रूज्-क्षेपणास्त्राः, दीर्घदूरपर्यन्तं आत्मघाती-ड्रोन्-आक्रमणाः च अभवन् रूसी उपग्रहसंजालेन ज्ञातं यत् मे ३० दिनाङ्के प्रातःकाले एव पुरातनं कोन्स्टन्टिनोव्का-विमानस्थानकं न्यूनातिन्यूनं पञ्चवारं आहतं जातम्, यत्र युक्रेन-सेना युद्धविमानानि तेषां सर्वाणि उपकरणानि च गोलाबारूदैः सज्जीकृतवती , तत् विस्फोटमालाभिः, स्फुलिङ्गज्वालैः च सह आसीत्” इति ।
रूसस्य "मास्को कोम्सोमोलेट्स्" इत्यनेन सामाजिकमाध्यमेषु प्रसारितायाः अन्यस्य वार्तायाः उद्धृत्य प्रमाणरूपेण उक्तं यत् "युक्रेनस्य एफ-१६ विमानानाम् महती हानिः अभवत्" इति । समाचारानुसारं अमेरिकीसैन्यसल्लाहकारस्य पत्नी पुरातनकान्स्टन्टिनोवविमानस्थानके आक्रमणं कृत्वा तस्याः पतिः स्टीफन् स्थले एव मृतः इति प्रकटितवती। सा सामाजिकमाध्यमेषु लिखितवती यत् "स्टीफन् मृतः, मम पतिः मृतः...सः द्वेषपूर्णस्य विदेशीयप्रशिक्षककार्यक्रमस्य कारणेन मृतः। अपि च एतादृशाः जनाः सन्ति ये अद्यापि एतैः ५ (नष्टैः) f-16-विमानैः कुण्ठिताः सन्ति। यूयं किं क damn idiot” इति प्रतिवेदने उक्तं यत् “युक्रेन-सेनायाः नष्टानां एफ-१६ युद्धविमानानाम् संख्या अमेरिकीसैन्यपरामर्शदातृणां विधवाया आकस्मिकतया लीक् कृता” इति
युक्रेन-प्रति-असत्य-सूचना-केन्द्रेण रूसी-सामाजिक-माध्यमेषु प्रासंगिक-दावानां स्पष्टतया अङ्गीकारः कृतः, यत् ते सर्वे "जनमतस्य हेरफेरः" "पाश्चात्य-युद्धविमानानाम् न्यून-प्रदर्शनस्य कथनं" च उद्दिश्य "मिथ्यावार्ताः" सन्ति केन्द्रेण बोधितं यत् "एफ-१६ युद्धविमानानाम् युक्रेनदेशं प्रति वितरणात् पूर्वमपि रूसीप्रचारसंस्थाः एफ-१६ विमानस्य पतनस्य विषये मिथ्यासूचनाः प्रसारयितुं आरब्धाः आसन्" इति
"कीव् पोस्ट्" इत्यस्य मतं यत् "रूसी-वायु-आक्रमणेषु युक्रेन-देशस्य एफ-१६-युद्धविमानानि नष्टानि" इति सत्यं वा असत्यं वा इति न कृत्वा, रूसीसेना तस्मिन् एव समये एतत् वायु-आक्रमणं प्रारब्धवती यदा अमेरिका-देशेन युक्रेन-देशं प्रदास्यति इति घोषितम् agm-154 "joint standoff weapons" (jsow) ग्लाइड् बम्ब, एतत् भू-आक्रमण-शस्त्रं f-16 द्वारा स्थापितं कर्तुं शक्यते । अमेरिकी "power" इति जालपुटे वर्णितं यत्, "agm-154 'joint standoff weapon' इति युक्रेनदेशस्य अद्वितीययुद्धवातावरणस्य कृते अतीव उपयुक्तम् अस्ति। एषः सटीकता-निर्देशितः बम्बः उच्च-उच्चतायाः प्रक्षेपणेन १३० किलोमीटर् दूरे स्थितं लक्ष्यं प्रति स्वयमेव सरकितुं शक्नोति, अपि च शक्नोति स्वयमेव १३० किलोमीटर् दूरे स्थितं लक्ष्यं प्रति ग्लाइड् भवति यदा न्यून ऊर्ध्वतातः प्रक्षेपणं भवति affected by radio frequency interference तदतिरिक्तं तस्य लक्षणीयसंकेतः अतीव लघुः अस्ति, अतः रूसीवायुरक्षायाः कृते प्रणाल्याः कृते तत् निपातयितुं अतीव कठिनम् अस्ति” इति । प्रतिवेदने एतदपि उक्तं यत् डच्-वायुसेना अद्यैव स्वस्य अन्तिमस्य एफ-१६ युद्धविमानस्य निवृत्तेः घोषणां कृतवती, यस्य अर्थः अस्ति यत् नेदरलैण्ड्देशः युक्रेनदेशं २० तः अधिकानि नवीनीकरणं कृतानि एफ-१६ युद्धविमानानि प्रदातुं समर्थः भविष्यति।