समाचारं

एकस्मिन् मासे १३ बङ्काः विघटिताः, अपूर्वः...

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे प्रवेशानन्तरं बैंकविघटनं किमपि नवीनं नास्ति ।

परन्तु एकस्मिन् मासे १३ बङ्काः विघटिताः इति भवन्तः विश्वासं कर्तुं शक्नुवन्ति वा?

1

भवन्तः विश्वासं कुर्वन्ति वा न वा, एतत् तथ्यं घटितम् अस्ति।

राज्यवित्तनिरीक्षणप्रशासनेन प्रकाशितानाम् आँकडानां आधारेण २०२४ तमस्य वर्षस्य सितम्बरमासस्य २९ दिनाङ्कपर्यन्तं सम्पूर्णे सितम्बरमासे १३ बङ्कानां विघटनार्थं अनुमोदनं कृतम् अस्ति

प्रथमं ये तटाः निष्क्रियाः अभवन् तान् पश्यामः।

६ सितम्बर् दिनाङ्के जिलिन् मेइहेकोउ मिन्शेङ्ग् टार्गेट् बैंक् मिन्शेङ्ग् बैंक् इत्यनेन अधिग्रहणस्य कारणेन विघटितः ।

अपि च ६ सितम्बर् दिनाङ्के झिन्जियाङ्गस्य वूकिया काउण्टी ग्रामीणऋणसहकारी, अहेकी काउण्टी ग्रामीण आटोमोबाइल, अक्टो काउण्टी ग्रामीण ऋण सहकारी, आर्टुश सिटी ग्रामीण ऋण सहकारी च नूतनग्रामीणव्यापारिकबैङ्कस्य निर्माणार्थं विलयस्य कारणेन विघटनार्थं अनुमोदिताः

९ सितम्बर् दिनाङ्के फुफुडियनबैङ्केन विलयस्य अवशोषणस्य च कारणेन युन्नान् कुजिङ्ग् फुयुआन् फुडियनग्रामीणबैङ्कः विघटितः ।

१३ सितम्बर् दिनाङ्के जिलिन् बङ्केन अधिग्रहणस्य कारणेन जिलिन् जियाओहे जियिन् ग्रामीणबैङ्कः विघटितः ।

१४ सितम्बर् दिनाङ्के हुइझोउ झोङ्गकाई डोङ्गिंग् ग्रामीणबैङ्कः, डोङ्गगुआन् दलाङ्ग डोङ्गिंग् ग्रामीणबैङ्कः च डोङ्गगुआन् ग्रामीणवाणिज्यिकबैङ्केन विलयस्य अवशोषणस्य च कारणेन विघटिताः

२४ सितम्बर् दिनाङ्के हेबेई चाङ्गलिजिया ग्रामीणबैङ्कः, किन्हुआङ्गदाओ फुनिङ्गजिया ग्रामीणबैङ्कः, लुजियावान् ग्रामीणबैङ्कः च झाङ्गजियाकोउबैङ्केन अधिग्रहणस्य कारणेन विघटिताः

२७ सितम्बर् दिनाङ्के नान्युए बैंकेन अधिग्रहणस्य कारणेन झोङ्गशान् प्राचीननगरं नान्युए ग्रामीणबैङ्कं विघटितम् ।

केवलं एकस्मिन् मासे १३ बङ्कानां विघटनस्य अनुमोदनं कृतम्, यत् खलु सर्वेषां अपेक्षायाः किञ्चित् परम् अस्ति ।

यद्यपि २०२४ तमे वर्षे प्रवेशानन्तरं नियामकप्राधिकारिणः विविधाः स्थानीयस्थानानि च बङ्कानां विलयं पुनर्गठनं च वर्धयन्ति ।

परन्तु वर्षस्य उत्तरार्धं प्रविष्ट्वा विलयः एतावत् शीघ्रं भविष्यति इति मया न अपेक्षितम् ।

एतावता २०२४ तमे वर्षे २२ बङ्कानां विघटनस्य अनुमोदनं कृतम् अस्ति ।

विशेषतः जूनमासात् सेप्टेम्बरमासपर्यन्तं चतुर्मासेषु २० बङ्कानां विघटनस्य अनुमोदनं कृतम् ।

अवश्यं, एतेषां बङ्कानां अतिरिक्तं येषां विघटनार्थं आधिकारिकतया अनुमोदनं कृतम् अस्ति, अनेके बङ्काः सन्ति येषु विलयस्य अवशोषणस्य च घोषणा कृता अस्ति, भविष्ये अपि विघटिताः भविष्यन्ति

राज्यवित्तनिरीक्षणप्रशासनेन प्रकाशितानां आँकडानां आधारेण केवलं सितम्बरमासे ११ बङ्काः विलयस्य अवशोषणस्य च घोषणां कृतवन्तः ।

तेषु हेबेइ-नगरस्य त्रयः ग्राम्य-बैङ्काः सेप्टेम्बर्-मासस्य २ दिनाङ्के अधिग्रहीताः इति घोषितवन्तः, सितम्बर्-मासस्य २४ दिनाङ्के च आधिकारिकतया विघटनार्थं अनुमोदिताः ।अतः पूर्वं पश्चात् च केवलं २२ दिवसाः एव अभवन्, यत् अत्यन्तं द्रुतम् अस्ति

तदतिरिक्तं सेप्टेम्बरमासे ११ बङ्काः इक्विटीपरिवर्तनस्य घोषणां कृतवन्तः ।

परिवर्तनस्य विषयवस्तुतः न्याय्यं चेत् अधिकांशः बङ्काः केषाञ्चन लघुभागधारकाणां भागं पुनः क्रेतुं आरब्धवन्तः, येन ते भविष्ये विलयस्य, अवशोषणस्य वा विघटनस्य वा कृते सज्जाः भवितुम् अर्हन्ति

2

एतावन्तः बङ्काः अल्पकाले एव विलीनाः अथवा विलयेन अवशोषिताः अभवन् । किं भवन्तः आश्चर्यचकिताः सन्ति ?

परन्तु सम्भवतः अधिकं आश्चर्यजनकं वस्तु अद्यापि आगमिष्यति।

सम्प्रति अस्माकं देशे बङ्कविलयस्य पुनर्गठनस्य च नूतनः दौरः उद्भवति भविष्ये अनेके लघुबैङ्काः विलयेन अवशोषिताः भविष्यन्ति, विघटिताः च भविष्यन्ति।

२०२४ तमे वर्षे विघटितानां बङ्कानां वितरणात् न्याय्यं चेत् ते मुख्यतया ग्रामीणव्यापारिकबैङ्काः, ऋणसङ्घः, ग्रामीणबैङ्काः च सन्ति ।

एते त्रयः प्रकाराः बङ्काः अपि मम देशे सर्वाधिकं कानूनी संस्थाः सन्ति ।

परन्तु त्रयोऽपि प्रकारेषु बङ्केषु वस्तुतः समाना समस्या वर्तते ।

एकं लघुपरिमाणम् अस्ति।

अधुना लघुस्थानेषु बहवः ग्रामीणव्यापारिकबैङ्काः, ऋणसहकारिणः वा ग्रामबैङ्काः मूलतः केवलं एकः शाखा वा कतिपयानि शाखानि वा सन्ति, तेषां सम्पत्तिपरिमाणं, ऋणपरिमाणं, निक्षेपपरिमाणं इत्यादयः पक्षाः तुल्यकालिकरूपेण अल्पाः सन्ति

द्वितीयं यत् बचतस्य जोखिमः तुल्यकालिकरूपेण अधिकः भवति ।

लघुपरिमाणस्य कारणात् बहवः बङ्काः त्यक्तुं न इच्छन्ति अतः विगतदशवर्षेषु बहवः लघुबैङ्काः निरन्तरं विस्तारं कुर्वन्ति, अन्धरूपेण च स्वस्य ऋणपरिमाणस्य विस्तारं कृतवन्तः

परन्तु एतेषां बङ्कानां सीमितव्यापारस्य, समग्रप्रतिस्पर्धायाः च दुर्बलतायाः कारणात् तेषां कृते उच्चगुणवत्तायुक्तग्राहकानाम् अन्वेषणं असम्भवम् अस्ति ।

फलतः अनेके लघुबैङ्काः एकपक्षीयरूपेण विस्तारार्थं केभ्यः न्यूनगुणवत्तायुक्तेभ्यः ग्राहकेभ्यः अन्धरूपेण धनं ऋणं ददति, अथवा कस्यचित् बृहत्ग्राहकस्य उपरि महतीं धनराशिं दावान् कुर्वन्ति

यदा अर्थव्यवस्था द्रुतगत्या विकसिता भवति तदा अस्मिन् उपाये कोऽपि समस्या नास्ति ।

परन्तु विगतवर्षद्वये विभिन्नानां उद्योगानां वातावरणे महती परिवर्तनं जातम्, दुर्ऋणस्य दरः अपि वर्धयितुं आरब्धः, येन एतेषां लघुबैङ्कानां सञ्चितजोखिमानां प्रकाशनं अपि आरब्धम्

यथा, केचन लघुबैङ्काः स्थावरजङ्गमस्य उपरि अत्यन्तं निर्भराः सन्ति, तेषां विकासऋणस्य दुर्ऋणस्य दरः १०% अधिकं प्राप्तुं शक्नोति ।

यदि एतासां समस्यानां समाधानं न भवति तर्हि ते अधिकजोखिमरूपेण अथवा प्रणालीगतजोखिमरूपेण अपि विकसिताः भवितुम् अर्हन्ति ।

अस्य जोखिमस्य नियन्त्रणार्थं विगतवर्षद्वयेषु नियामकप्रधिकारिणः विविधाः च स्थानीयताः लघुबैङ्कानां विलयं पुनर्गठनं च सक्रियरूपेण प्रवर्धयन्ति, अधिग्रहणार्थं मूलकम्पनीनां वा बृहत्कम्पनीनां वा परिचयं कृत्वा एतेषां लघुबैङ्कानां जोखिमान् न्यूनीकरोति

कतिपयवर्षेभ्यः परिश्रमस्य अनन्तरं एतेषां लघुबैङ्कानां जोखिमाः अधुना मूलतः नियन्त्रणे सन्ति ।

परन्तु इतिहासे बहवः समस्याः सञ्चिताः सन्ति इति कारणतः मौलिकरूपेण समाधानार्थं अद्यापि बृहत्समायोजनस्य आवश्यकता वर्तते ।

अतः भविष्ये ग्रामीणऋणव्यवस्थां ग्रामीणबैङ्कं च सहितं विलयनं पुनर्गठनं च अद्यापि त्वरितं भविष्यति।

भविष्ये अधिकाधिकाः लघुबैङ्काः विघटनकारणात् "अन्तर्धानं" भविष्यन्ति ।

3

अवश्यं अत्र वयं यत् अन्तर्धानं वदामः तत् केवलं नामस्य अन्तर्धानम् एव, न च विषयस्य अन्तर्धानम् इत्यर्थः ।

यथा यथा एते लघुबैङ्काः विघटिताः भवन्ति तथा तथा तेषां कृते अनेकानि कार्याणि कर्तव्यानि सन्ति ।

प्रथमं विविधानि सम्पत्ति-देयतानि सम्यक् सम्पादयन्तु ।

विघटितत्वात् पूर्वं एतेषां लघुबैङ्कानां निश्चितरूपेण तेषां विलयितैः बृहत्बैङ्कैः सह सम्बद्धतायाः आवश्यकता भविष्यति, तथा च सर्वप्रकारस्य सम्पत्तिः (मुख्यतया ऋणं), देयताः (मुख्यतया निक्षेपाः) व्यापारः च नूतनबैङ्कव्यवस्थायां स्थानान्तरयितुं आवश्यकता भविष्यति।

द्वितीयं, सिस्टम् संयोजनं सम्यक् सम्पादयन्तु ।

द्वयोः बैंकयोः एकत्र विलयः भवति यतः भिन्न-भिन्न-प्रणालीनां कारणात् अस्य कृते दत्तांश-डॉकिंग्, सिस्टम्-डॉकिंग् च आवश्यकम् ।

अस्मिन् अवशोषितबैङ्कस्य केचन आँकडानि मातापितृबैङ्के स्थानान्तरणं भवति तदतिरिक्तं ग्राहकस्य काश्चन प्रवेशखातेः सूचनाः अपि स्थानान्तरयितुं आवश्यकाः सन्ति ।

तृतीयम्, कर्मचारीनियुक्तिं सम्यक् सम्पादयन्तु।

मूलबैङ्कस्य विघटनानन्तरं बहूनां बैंककर्मचारिणां पुनर्स्थापनस्य आवश्यकता आसीत् ।

यथा तस्य व्यवस्थापनं करणीयम् इति विषये भिन्नाः बङ्काः भिन्नानि उपायानि कर्तुं शक्नुवन्ति ।

वास्तविकस्थित्या न्याय्यं चेत् एतेषां लघुबैङ्कानां विलयस्य अवशोषणस्य च अनन्तरं मूलशाखाः परिवर्तनं न करिष्यन्ति, अपितु नूतनबैङ्कस्य शाखा भविष्यन्ति, तदनुरूपाः कर्मचारीः अद्यापि अस्मिन् शाखायां कार्यं करिष्यन्ति परिवर्तय।

अवश्यं, स्वकर्मचारिणां अनुकूलनार्थं केचन बङ्काः विलय-अवशोषण-प्रक्रियायां केषाञ्चन कर्मचारिणां समाप्तिम् अपि कर्तुं शक्नुवन्ति ।

चतुर्थं, विघटनप्रक्रियाः सम्पूर्णाः कुर्वन्तु।

सर्वाणि गोदीकार्यं सम्पन्नं कृत्वा एतेषां लघुबैङ्कानां विघटनप्रक्रियाणां माध्यमेन गन्तुं आवश्यकता वर्तते ।

एकं मूलकानूनीसंस्थायाः नाम रद्दं करणीयम् येन औद्योगिकव्यापारिकाधिकारिणः एतत् संस्थां न प्राप्नुयुः ।

अन्यः वित्तीय-अनुज्ञापत्रं वित्तीय-नियामकविभागाय समर्पयितुं, तत्सम्बद्धः वित्तीय-नियामकविभागः मूलबैङ्कस्य प्रासंगिकं अनुज्ञापत्रं व्यापारं च रद्दं करिष्यति

एतासां कार्यश्रृङ्खलानां माध्यमेन कर्मचारिणः ग्राहकाः च न अनुभवन्ति यत् बैंकः विघटितः अस्ति, परन्तु वस्तुतः एते लघुबैङ्काः अधुना नास्ति, ते पूर्णतया अन्यस्य बैंकस्य शाखाः अभवन्

परन्तु एषः विघटनः सर्वेषां कृते उत्तमः अन्तः भवेत्।

ग्राहकानाम् कृते अस्य विलयस्य अवशोषणस्य च माध्यमेन बैंकस्य सम्पत्तिबलं जोखिमप्रतिरोधक्षमता च वर्धयितुं शक्यते, येन सर्वेषां धनस्य सुरक्षा सुनिश्चिता भवति।

बैंककर्मचारिणां कृते विलयेन अवशोषिताः भूत्वा ते अन्यस्य बैंकस्य कर्मचारी भविष्यन्ति, तेषां व्यवसायस्य विस्तारः भविष्यति, तदनुसारं तेषां वेतनं आयं च वर्धयितुं शक्यते

संक्षेपेण वक्तुं शक्यते यत् लघुबैङ्कानां विलयस्य अवशोषणस्य च तरङ्गः अपरिहार्यः अस्ति यत् एतत् न केवलं बङ्कजोखिमानां समाधानार्थम्, अपितु लघुबैङ्कानां समग्रप्रतिस्पर्धां वर्धयितुं च।