उत्तमभविष्यस्य दिशि प्रगतिम् कुर्वन्तु
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन विकास एवं सुधार समाचार के टिप्पणीकार |
१९७५ तमे वर्षे गतकालः रूक्षः मार्गः आसीत्, विगतः ७५ वर्षः विघ्नैः परिपूर्णः अस्ति । ७५ वर्षाणि पूर्वं तियानमेन्-चतुष्कस्य पञ्चतारक-लालध्वजः शनैः शनैः उत्थितः, ७५ वर्षाणाम् अनन्तरं विश्वस्य पूर्वदिशि आत्मविश्वासयुक्तः शान्तः च चीनदेशः ऊर्ध्वं तिष्ठति
७५ वर्षाणि न केवलं कालखण्डः, अपितु प्रगतेः यात्रा अपि अस्ति । इतिहासः कालस्य बप्तिस्मां गत्वा एव स्पष्टतरः भवितुम् अर्हति। दशवर्षं अन्तरालरूपेण गृहीत्वा अस्माकं हृदयेषु उत्कीर्णाः अथवा सुधारस्य उद्घाटनस्य च अनन्तरं क्रमेण विस्मृताः वा क्षणाः पश्चाद् पश्यामः |.
१९८४ तमे वर्षे चीनीयकम्पनीनां प्रथमवर्षम् इति प्रसिद्धे अनेके प्रतिष्ठितकम्पनयः उद्यमिनः च उद्भवन्ति स्म । किङ्ग्डाओ-नगरे ३५ वर्षीयः झाङ्ग-रुइमिन् दिवालियापनस्य कगारे स्थितस्य सामूहिक-कारखानस्य, हैयर-नगरस्य उत्पत्तिस्थानस्य च किङ्ग्डाओ-दैनिक-विद्युत्-उपकरण-कारखानस्य निदेशकत्वेन कार्यं स्वीकृतवान् बीजिंगनगरे ४० वर्षीयः लियू चुआन्झी चीनीयविज्ञान-अकादमीयाः पूर्वसञ्चारकक्षे व्यापारं प्रारब्धवान् प्रथमं सः भग्न-साइकिल-यानेन गली-गली-मार्गेषु व्यापारं अन्विष्यमाणः आसीत् कम्पनीयाः कृते दूरभाषं स्थापितवान्, परन्तु केवलं एतत् कम्प्यूटरविज्ञानसंस्थायाः विस्तारः भवितुम् अर्हति, चीनीयविज्ञानस्य अकादमी तस्मिन् समये समर्पितां दूरभाषरेखां उद्घाटयितुं ५,००० युआन् व्ययः अभवत्, तथा च कोऽपि विच्छेदं कर्तुं न इच्छति इदम्।
तस्मिन् वर्षे मार्चमासे फुजियान्-नगरस्य ५५ कारखानानिदेशकाः प्रबन्धकाः च संयुक्तरूपेण "कृपया अस्मान् 'अस्मान् विमोचयन्तु'" इति आह्वानं कृत्वा पत्रं जारीकृतवन्तः, यत्र कार्यकर्तृणां नियुक्तिः निष्कासनं च, नियुक्तिः, रोजगारः च, बोनसवितरणं, उत्पादविक्रयणं च समाविष्टम् आसीत् , तथा कारखानानिर्देशकदायित्वव्यवस्था एषा कथा वास्तविकता अभवत् आर्थिकव्यवस्थासुधारस्य विषये उत्तमकथा। मेमासे राज्यपरिषद् "राज्यस्वामित्वयुक्तानां औद्योगिकउद्यमानां स्वायत्ततायाः अग्रे विस्तारस्य अन्तरिमप्रावधानाः" इति घोषितवती । अक्टोबर् मासे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या “आर्थिकव्यवस्थासुधारविषये निर्णयः” जारीकृतः ।
१९९४ तमे वर्षे ४० वर्षाणां प्रदर्शनानन्तरं विश्वस्य बृहत्तमा जलसंरक्षणपरियोजना याङ्गत्से-नद्याः थ्री-गॉर्ज्स्-परियोजना आधिकारिकतया आरब्धा । "कम्पनीकानूनम्" प्रभावी अभवत्, यत् आधुनिक उद्यमव्यवस्था वैधानिकीकरणस्य मानकीकरणस्य च मार्गे प्रवृत्ता इति चिह्नितवान् । "नगरीय आवासव्यवस्थायाः सुधारस्य गहनीकरणस्य निर्णयः" इति घोषितः, यत्र स्पष्टतया प्रस्तावः कृतः यत् आवासलाभानां वस्तुरूपेण वितरणस्य पद्धतिः कार्यानुसारं वितरणस्य आधारेण मौद्रिकवेतनवितरणस्य पद्धत्या परिवर्तयितुं शक्यते। राज्यपरिषद् "वाहन-उद्योगस्य औद्योगिकनीतिं" घोषितवती तथा च प्रस्तावम् अकरोत् यत् २००० तमे वर्षे "कार-उत्पादनं कुल-उत्पादनस्य आर्धाधिकं यावत् भवितुमर्हति तथा च मूलतः गृहेषु आवश्यकतां पूरयितुं शक्यते, चीनदेशे काराः केवलं उत्पादन-उपकरणं न भवन्ति परन्तु व्यक्तिगतवस्तूनि अपि।
तस्मिन् वर्षे आर्थिकवृद्धिः ११.८% यावत् अभवत्, कुलनिर्यातस्य ३१.९% वृद्धिः अभवत्, परन्तु खुदरामूल्यसूचकाङ्कः २१.७% वर्धितः । तस्मिन् वर्षे केन्द्रीय-आर्थिक-कार्यसम्मेलने द्वितीयवर्षे आर्थिककार्यस्य एकं कार्यं महङ्गानि दृढतया नियन्त्रयितुं भवति इति बोधितम् ।
२००४ तमे वर्षे पञ्चवर्षेभ्यः अन्तः कृषिकरः समाप्तः भविष्यति इति घोषितम् । प्रथमवारं कुलआयातनिर्यातस्य परिमाणं एकं खरबं अमेरिकीडॉलरं अतिक्रान्तम्, विश्वव्यापारे चीनस्य श्रेणी तृतीयस्थानं प्रति कूर्दितवान् । वसन्तमहोत्सवस्य अनन्तरं दक्षिणपूर्वतटे प्रवासीश्रमिकाणां गम्भीरः अभावः अभवत्
तस्मिन् वर्षे सर्वाधिकं आव्हानं केषुचित् उद्योगेषु निवेशस्य अत्यधिकवृद्धिः आसीत् प्रथमत्रिमासे समग्रसमाजस्य स्थिरसम्पत्तिनिवेशस्य वृद्धिः वर्षे वर्षे ४३% इति अभिलेखं प्राप्तवान् एप्रिल-मासस्य २७ दिनाङ्के राज्यपरिषद् इत्यनेन इस्पात-विद्युत्-विपाक-एल्युमिनियम-सीमेण्ट्, अचल-सम्पत्-विकास-उद्योगेषु स्थिर-सम्पत्त्याः निवेश-परियोजनानां पूंजी-अनुपातस्य समुचित-वृद्धेः निर्णयः कृतः समये एव नियामकपरिहारस्य श्रृङ्खलायाः स्वीकरणेन "चीन-आर्थिकबुद्बुदस्य" विस्फोटस्य विषये विदेशीयचिन्ताः समाप्ताः । एशियाई विकासबैङ्केन तस्मिन् वर्षे चीनस्य आर्थिकवृद्धेः दरः ८.३% यावत् न्यूनीभवति इति, केषाञ्चन विश्वासः आसीत् यत् एतत् ७.५% यावत् भविष्यति तथापि पूर्णवर्षस्य आँकडानि दर्शयन्ति यत् तस्य वर्षस्य आकङ्कणं १०.१% अस्ति phased results" इति सिन्हुआ न्यूज एजेन्सी द्वारा चयनितेषु शीर्षविकल्पेषु स्थानं प्राप्तवान् । वर्षस्य शीर्षदशसु घरेलुवार्ताकथानां मध्ये नवमस्थानं प्राप्तवान् ।
तस्मिन् वर्षे कॅमेरा-फोनानां १० लक्षं पिक्सेल-अतिक्रमः अभवत् । मा हुआटेङ्ग् इत्यनेन सीसीटीवी चीन आर्थिकवार्षिकपुरस्कारः प्राप्तः, पुरस्कारः च "नवीनप्रतिभापुरस्कारः" इति पुरस्कारस्य कारणं आसीत् यत् क्यूक्यू इत्यनेन चीनीयजनानाम् जीवनशैली परिवर्तिता
२०१४ तमः वर्षः व्यापकरूपेण गभीरीकरणस्य सुधारस्य प्रथमं वर्षम् अस्ति । चीनस्य साम्यवादीदलस्य १८ तमे केन्द्रीयसमित्याः तृतीयपूर्णसत्रेण निर्धारितं सुधारकार्यं ३३६ महत्त्वपूर्णसुधारपरिपाटेषु विभक्तम्, येषु ८० तस्मिन् वर्षे सम्पन्नं कर्तुं योजना अस्ति गृहपञ्जीकरणव्यवस्थासुधारनीतिः कृषिजन्य-अकृषिगृहपञ्जीकरणयोः भेदं स्पष्टतया समाप्तं करोति यत् चीनेन अर्धशताब्द्याः अधिककालात् यत् द्वयात्मकं “कृषि” तथा “अकृषि” गृहपञ्जीकरणप्रबन्धनप्रतिरूपं कार्यान्वितं तत् क्रमेण मञ्चात् निवृत्तम् अस्ति इतिहासस्य । एकवर्षे एव न्यायव्यवस्थासुधारः, राजकोषीयकरव्यवस्थासुधारः, सांस्कृतिकव्यवस्थासुधारः, शैक्षणिकव्यवस्थासुधारः, परीक्षानामाङ्कनव्यवस्थासुधारः, ग्रामीणभूमिव्यवस्थासुधारस्य नूतनः दौरः च इत्यादीनां प्रमुखसुधारयोजनानां क्रमेण प्रारम्भः अभवत् सुधारस्य गतिः अतीव आसीत्, महत्त्वपूर्णक्षेत्रेषु प्रमुखेषु कडिषु च प्रगतिः अभवत् ।
तस्मिन् वर्षे बीजिंग-तियान्जिन्-हेबे-नगरयोः समन्वितः विकासः अन्यां वसन्त-कथां कथयन् प्रमुख-राष्ट्रीय-रणनीत्यां उन्नतः अभवत् । केन्द्रसर्वकारेण याङ्गत्से-नद्याः आर्थिकमेखलायाः विकास-रणनीतिं कार्यान्वितुं निर्णयः कृतः, यत्र बृहत्-परिमाणेन रक्षणं न तु बृहत्-परिमाणे विकासे केन्द्रितम् आसीत् ।
तस्मिन् वर्षे ई-वाणिज्यम् अत्यन्तं प्रचलति स्म, "डबल ११" इत्यनेन २४ घण्टाभिः अन्तः आश्चर्यजनकं लेनदेनस्य परिमाणं निर्धारितम् । दीदी, कुआइडी, उबेर् च भयंकरं ऑनलाइन राइड-हेलिंग् युद्धं प्रारब्धवन्तः। लेई जुन्, डोङ्ग मिंगझु च १ अरब युआन् दावं कृतवन्तौ । यु चेङ्गडोङ्गः, यः अद्यापि "दूरं अग्रे" न गतः, सः अवदत् यत् पूर्वं हुवावे एप्पल्, सैमसंग इत्येतयोः कृते मोबाईल्-फोन-निर्माणं शिक्षितवान्, अधुना च हुवावे-इत्यस्मात् शिक्षितुं तेषां वारः अस्ति
अतीतं पश्यन् वयं पश्यामः यत् इतिहासः भव्यः अस्ति, चीनस्य अर्थव्यवस्था महता बलेन अग्रे गच्छति।
७५ वर्षीयेन नवीनतायाः यात्रायाः कारणात् सिद्धं जातं यत् ९६ लक्षं वर्गकिलोमीटर् तः अधिका विशाला भूमिः ओजः, जीवनशक्तिः च परिपूर्णा अस्ति । एतेषु वर्षेषु चीनस्य धैर्यस्य समृद्धेः च साक्षी अभवत्, उत्कृष्टतायै प्रयतमानं राष्ट्रं अभिलेखितं यत् कदापि समृद्धिं न विरमति, तथा च एकं भव्यं अध्यायं लिखितम् यस्मिन् प्रत्येकं पीढी नवीनतां करोति, परिवर्तनं अन्वेषयति, नूतनानां समस्यानां समाधानार्थं च नूतनान् उपायान् अन्विष्यति |.
७५ वर्षीयः विकासमार्गः सिद्धयति यत् निरन्तरं उत्तराधिकारः अद्यतनस्य चीनदेशस्य निर्माणं कृतवान् । चीनगणराज्यस्य स्थापनायाः अनन्तरं विशेषतः ४० वर्षाणाम् अधिककालस्य सुधारस्य उद्घाटनस्य च अदम्यप्रयत्नात् आरभ्य चीनदेशः विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्था, बृहत्तमः औद्योगिकदेशः, मालस्य बृहत्तमः व्यापारी, बृहत्तमः विदेशीयविनिमयः च अभवत् रिजर्वदेशः, यस्य सकलराष्ट्रीयउत्पादः १.२६ मिलियनं भवति, यस्य औसतयोगदानस्य दरः विश्वस्य आर्थिकवृद्धौ ३०% अधिकः अस्ति, धान्यस्य उत्पादनं "उन्नीसः क्रमशः फसलाः" प्राप्ताः, स्थायीजनसंख्यायाः नगरीकरणस्य दरः च ६६% अधिकः अस्ति चीनराष्ट्रेण उत्तिष्ठन, धनं, बलवान् च भवितुं महतीं कूर्दनं प्रारब्धम्। महत्त्वपूर्णाः संस्थागतलाभाः, ठोससामग्री आधारः, प्रचुरं मानवसंसाधनं, सम्पूर्णा औद्योगिकव्यवस्था, सशक्तं वैज्ञानिकं प्रौद्योगिकी च शक्तिं, विशालं विपण्यस्थानं, सशक्तं विकासलचीलतां च संयुक्तरूपेण चीनदेशस्य चीनदेशस्य महान् कायाकल्पस्य साक्षात्कारस्य मार्गे अग्रे गन्तुं प्रवर्धयन्ति राष्ट्रम् ।
७५ वर्षीयायाः प्रगतेः यात्रायाः सिद्धं यत् चीनदेशः यथा यथा कठिनः भयङ्करः च भवति तथा तथा सः अधिकं अग्रे गच्छति, सूर्यं चन्द्रं च आकाशं परिवर्तयितुं शिक्षितुं साहसं करोति। नवीनचीनस्य स्थापनायां सम्मुखीभूतस्य निर्जनभूमितः आरभ्य समाजवादीनिर्माणस्य कठिनकार्यस्य समाप्तिपर्यन्तं चीनीराष्ट्रस्य इतिहासे विस्तृततमानां गहनतमानां च सामाजिकपरिवर्तनानां साक्षात्कारपर्यन्तं आर्थिकशक्तेः नूतनानां ऊर्ध्वतानां कूर्दनं यावत्, वैज्ञानिकरूपेण तथा प्रौद्योगिकीबलं, व्यापकं राष्ट्रियशक्तिं जनानां जीवनस्तरं च चीनदेशस्य सर्वाङ्गरूपेण मध्यमसमृद्धसमाजस्य निर्माणं कृतम् अस्ति चीनराष्ट्रस्य इति लिखितम् अस्ति। यात्रा दीर्घा अस्ति, परन्तु अस्माभिः परिश्रमः करणीयः, परिश्रमं च कर्तव्यं दक्षिणचीनसागरस्य लुठितनीलतरङ्गात् आरभ्य उत्तरस्य फडफडितहिमपर्यन्तं सर्वेषां वर्गानां नायकाः मिलित्वा विकासस्य उपक्रमं संघर्षशीलहस्तैः गृहीत्वा निरन्तरं कार्यं कुर्वन्ति चीनस्य आर्थिकसामाजिकविकासस्य प्रवर्धनार्थं .
७५ वर्षीययात्रायाः कारणात् सिद्धं जातं यत् चीनदेशः उच्चवायुः, रूक्षसमुद्राः, तूफानीसमुद्राः अपि अनेकपक्षेभ्यः परीक्षणं सहितुं शक्नोति। इतिहासं पश्यन् कोऽपि वर्षः सुस्पष्टः मार्गः न अभवत्, अस्माभिः एकप्रकारस्य वा अन्यस्य वा आव्हानानां सामना करणीयः, परन्तु चीनदेशः सर्वदा तान् शान्ततया निबद्धुं सफलतया च तान् अतितर्तुं समर्थः अभवत् |. चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं चीनीयलक्षणयुक्तः समाजवादः नूतनयुगं प्रविष्टवान्, सफलतानां श्रृङ्खलां प्राप्तवान्, महत्त्वपूर्णपरिणामानां श्रृङ्खलां प्राप्तवान्, अनेकानि दीर्घकालीन-असमाधान-समस्याः अतिक्रान्तवान्, अनेकानि प्रमुखाणि दीर्घकालीन-समस्यानि च साधितवान् issues इत्यनेन जनानां कृते बहवः तात्कालिकाः, कठिनाः, चिन्ताजनकाः च समस्याः समाधानं कृतम् अस्ति ।
सहस्रशः पर्वतनद्यः यात्रां कृत्वा अद्यापि अस्माभिः पर्वताः, नद्यः च लङ्घनीयाः सन्ति । चीनीशैल्या आधुनिकीकरणं प्रवर्तयन् अपि उत्थान-अवस्थां परिहर्तुं न शक्नोति। एषः अपूर्वः अग्रणीः च उपक्रमः विशालः जटिलः च अस्ति, अतः अधिककठिनकष्टप्रयत्नानाम् आवश्यकता भविष्यति । सम्प्रति विश्वे एकशताब्द्यां अभूतपूर्वाः प्रमुखाः परिवर्तनाः सन्ति . चीनीशैल्या आधुनिकीकरणं निरन्तरं प्रवर्तयितुं नूतनमार्गे चीनस्य साम्यवादीदलः अवश्यमेव एकीकृत्य चीनीजनानाम् नेतृत्वं कृत्वा इतिहासस्य परीक्षां सहितुं शक्नोति इति उत्तरपत्रं प्रदातुं समर्थः भविष्यति। यावत् १.४ कोटिभ्यः अधिकाः चीनदेशीयाः जनाः एकदिशि चिन्तयन्ति, एकस्मिन् दिशि परिश्रमं कुर्वन्ति, हरितपर्वतेषु दृढाः तिष्ठन्ति, सशक्तदेशस्य निर्माणस्य, राष्ट्रस्य कायाकल्पस्य च भव्यं लक्ष्यं प्रति अविचलतया अग्रे गच्छन्ति तावत् किमपि न भविष्यति | साध्यं न शक्यं विघ्नानि वा।
यद्यपि मार्गः दीर्घः अस्ति तथापि भवन्तः तत्र गमिष्यन्ति यद्यपि कार्यं कठिनं भवति तथापि भवन्तः तत् कुर्वन्ति चेत् सफलाः भविष्यन्ति; प्रत्येकं वर्षं उत्तमं भवति, प्रत्येकं वर्षं उत्तमं भवति। ७५ वर्षाणि पूर्णानि कृत्वा नूतनः चीनदेशः उत्तमभविष्यस्य दिशि प्रगतिम् अकरोत् ।
विशेष अंक डिजाइन: कुई यी