2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महान् समाचारः, विद्यमानं बंधकव्याजदरसमायोजनं कार्यान्वितुं प्रवृत्तम् अस्ति!
२९ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन वाणिज्यिकव्यक्तिगतगृहऋणानां व्याजदरमूल्यनिर्धारणतन्त्रसम्बद्धविषयेषु सुधारार्थं "चीनस्य जनबैङ्कघोषणा [२०२४] क्रमाङ्कः ११" (अतः परं "घोषणा" इति उच्यते) जारीकृतम्, तत् स्पष्टीकृत्य नवम्बर् १ तः आरभ्य व्यक्तिगत आवासऋणानि बिन्दुवृद्धिपरिधिं पुनः मूल्यनिर्धारणचक्रं च समायोजयितुं पक्षद्वयं वार्तालापं कर्तुं शक्नोति।
तस्मिन् एव काले केन्द्रीयबैङ्केन "विद्यमानबन्धकव्याजदराणां बैचसमायोजनस्य उपक्रमः" निर्गन्तुं विपण्यव्याजदरमूल्यनिर्धारणस्य स्व-अनुशासनतन्त्रस्य मार्गदर्शनं कृतम्, स्पष्टीकृत्य यत् सिद्धान्ततः सर्वेषां वाणिज्यिकबैङ्कानां विद्यमानानाम् आवासऋणानां (प्रथमं सहितम्) समानरूपेण नियमनं कर्तव्यम् , द्वितीयः अपि च उपरि) अक्टोबर् ३१, २०२४ इत्यस्मात् पूर्वं व्याजदराणि बैचरूपेण समायोजितानि भविष्यन्ति। अस्मिन् उपक्रमे केन्द्रीयबैङ्केन उक्तं यत् वाणिज्यिकबैङ्काः ऋणग्राहकानाम् सुविधां प्रदातुं ऑनलाइनबैङ्किंग्, मोबाईलबैङ्किंग् इत्यादीनां ऑनलाइनचैनेल्-माध्यमेन "एक-क्लिक्-सञ्चालनं" सम्पादयितुं प्रोत्साहिताः सन्ति
२९ सितम्बर् दिनाङ्के सायं चत्वारः प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः, आईसीबीसी, चीननिर्माणबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः च आधिकारिकतया घोषितवन्तः यत् ते १२ अक्टोबर् तः आरभ्य विशिष्टानि परिचालननियमानि निर्गमिष्यन्ति, बैचसमायोजनं च सम्पन्नं भविष्यति by october 31, 2024. चतुर्भिः प्रमुखैः बङ्कैः उक्तं यत् ते बङ्कस्य आधिकारिकजालस्थले, वीचैट् आधिकारिकखाते, शाखासु अन्येषु च चैनलेषु प्रासंगिकसूचनाः घोषयिष्यन्ति।
चतुर्णां प्रमुखबैङ्कानां संयुक्तवक्तव्यं कृतम् यत् बंधकव्याजदराणां समायोजनं दृढतया कार्यान्वितम्
२९ सितम्बर् दिनाङ्के सायं चत्वारः प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः घोषणाः जारीकृतवन्तः यत् ते केन्द्रीयबैङ्कस्य "घोषणा" दृढतया कार्यान्विताः भविष्यन्ति तथा च मार्केटमूल्यनिर्धारणस्वअनुशासनतन्त्रस्य उपक्रमस्य सक्रियरूपेण प्रतिक्रियां दास्यन्ति इति।
आईसीबीसी इत्यनेन घोषितं यत् दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च कार्यान्वितुं, अचलसम्पत्बाजारे आपूर्तिमाङ्गसम्बन्धे नूतनपरिवर्तनानां अनुकूलतायै, उच्चगुणवत्तायुक्तानां आवासस्य जनानां नूतनानां अपेक्षाणां पूर्तये, रक्षणाय च आवास उपभोक्तृणां वैध अधिकाराः हिताः च, आईसीबीसी "घोषणा" इत्यस्य नीति-आवश्यकतानां विवेकपूर्वकं कार्यान्वितं करोति तथा च आत्म-अनुशासन-तन्त्रस्य सक्रियरूपेण प्रतिक्रियां ददाति पहल, विद्यमान-बंधक-व्याजदराणां समायोजनं व्यवस्थितरूपेण उन्नतं क्रियते।
आईसीबीसी इत्यनेन उक्तं यत् सः विद्यमानस्य बंधकऋणानां व्याजदरसमायोजनं विपणनस्य सिद्धान्तानां अनुरूपं तथा च कानूनानां नियमानाञ्च अनुपालनेन करिष्यति official website, wechat official account, outlets, 95588 and other channels तथा च विद्यमानस्य बंधकव्याजदराणां बैचसमायोजनं 31 अक्टोबर् 2024 इत्यस्मात् पूर्वं सम्पन्नं भविष्यति।
सीसीबी इत्यनेन स्वस्य आधिकारिकजालस्थले उक्तं यत्, “पक्षस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च कार्यान्वितुं वित्तीयकार्यस्य राजनैतिक-जन-उन्मुख-प्रकृतेः पालनम्, ग्राहक-चिन्तानां प्रतिक्रिया, निवासिनः वित्तपोषण-व्ययस्य न्यूनीकरणं च कुर्वन्तु , अस्माकं बैंकः दृढतया “घोषणा” कार्यान्वितं करोति तथा च बाजारव्याजदरमूल्यनिर्धारणस्व-अनुशासनतन्त्रस्य उपक्रमस्य सक्रियरूपेण प्रतिक्रियां ददाति , तथा च कानूनानुसारं विद्यमानव्यापारिकव्यक्तिगतगृहऋणव्याजदराणां बैचसमायोजनं प्रवर्तयति। ” इति ।
चीननिर्माणबैङ्केन उक्तं यत् बैंकः विद्यमानबन्धकव्याजदरेषु बैचसमायोजनस्य कार्यान्वयनयोजनां निर्मातुं कठिनं कार्यं कुर्वन् अस्ति, तथा च १२ अक्टोबर् २०२४ दिनाङ्के विशिष्टसञ्चालनविवरणं प्रकाशयितुं योजनां करोति, तथा च ३१ अक्टोबर् २०२४ यावत् बैचसमायोजनं पूर्णं कर्तुं योजनां करोति।
चीनस्य कृषिबैङ्कः स्वस्य आधिकारिकजालस्थले घोषितवान् यत्, "पक्षस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च कार्यान्वितुं तथा च अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं अस्माकं बैंकः दृढतया "घोषणां" कार्यान्वयति ", सक्रियरूपेण बाजारमूल्यनिर्धारणस्व-अनुशासनतन्त्रस्य उपक्रमस्य प्रतिक्रियां ददाति, तथा च कानूनानुसारं व्यवस्थितरूपेण विद्यमानव्यापारिकव्यक्तिगतगृहाणि निर्वहति। ऋणव्याजदरसमायोजनस्य सज्जता।”.
चीनस्य कृषिबैङ्केन उक्तं यत् सः विपणनस्य सिद्धान्तानां तथा कानूनस्य शासनस्य सिद्धान्तानुसारं बहुविधमार्गेण सुविधाजनकसेवाः प्रदास्यति, तथा च कानूनविनियमानाम् अनुसारं व्याजदरसमायोजनकार्यं करिष्यति 12, 2024, तथा च 31 अक्टूबर, 2024 इत्यस्मात् पूर्वं तान् एकीकृत्य विद्यमानव्यापारिकव्यक्तिगतगृहऋणव्याजदरेषु बैचसमायोजनं कार्यान्वितं कुर्वन्तु।
चीनस्य बैंकेन घोषितं यत् – “पक्षस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च कार्यान्वितुं, अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं, घरेलुमागधां विस्तारयितुं उपभोगं च प्रवर्धयितुं च सहायतां कर्तुं चाइनाबैङ्कः दृढतया कार्यान्वयति घोषणायाः आवश्यकताः, स्व-नियामक-तन्त्रस्य उपक्रमस्य सक्रियरूपेण प्रतिक्रियां ददाति, तथा च कानूनानुसारं विद्यमानव्यापारस्य न्यूनीकरणस्य क्रमेण प्रचारं कुर्वन् अस्ति।”.
चीनस्य बैंकेन उक्तं यत् बैंकः विपणनस्य वैधानिकीकरणस्य च सिद्धान्तानुसारं कार्यान्वयनविवरणं निर्मास्यति, तथा च तस्मिन् एव काले तकनीकीसज्जतां करिष्यति सः आधिकारिकजालस्थलेन, आधिकारिकवेचैट् सार्वजनिकरूपेण १२ अक्टोबर् २०२४ दिनाङ्के विस्तृतनियमान् विमोचयितुं योजनां करोति खाता, ऋण एजेन्सी बैंक तथा अन्यचैनल कार्यान्वयनविवरणं, तथा च 31 अक्टूबर, 2024 पूर्वं विद्यमान बंधकव्याजदरेषु बैचसमायोजनं कार्यान्वितम्।
सूचीबद्धबैङ्कानां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानुसारं ब्रोकरेज चाइना-सञ्चारकर्तृभिः ज्ञातं यत् अस्मिन् वर्षे जूनमासस्य अन्ते षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां व्यक्तिगत-आवास-ऋणानां कुल-शेषः प्रायः २६.१९ खरब-युआन् आसीत् विशेषतः चीननिर्माणबैङ्के सर्वाधिकं व्यक्तिगत आवासऋणशेषः अस्ति, यत् ६.३८ खरबयुआन्, आईसीबीसी ६.१७ खरब युआन्, कृषिबैङ्कस्य चीनस्य ५.०७ खरबयुआन्, चीनस्य बैंकस्य ४.७५ खरबयुआन्, डाकबचतबैङ्कः २.३६ खरबयुआन्, संचारबैङ्कः १.४६ च यावत् अस्ति खरब युआन।
१० लक्षरूप्यकाणां ऋणेन प्रतिवर्षं ५६०० आरएमबी-रूप्यकाणां रक्षणं भविष्यति इति अपेक्षा अस्ति
विद्यमान बंधकव्याजदरेषु न्यूनीकरणस्य नवीनतमनीतेः विषये चीनव्यापारिसङ्घस्य मुख्यशोधकः डोङ्ग ज़िमियाओ इत्यनेन दलाली चीनस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् विद्यमानबन्धकव्याजदरेषु अस्य समायोजनस्य त्रीणि स्पष्टलक्षणानि सन्ति प्रथमं समायोजनलक्ष्येषु अन्तर्भवति विद्यमानं प्रथम-गृह-ऋणं अन्ये च विद्यमानं बंधकं च द्वितीयं, , न केवलं विद्यमान-प्लव-दर-बंधकानाम् समायोजनं कर्तुं शक्यते, अपितु विद्यमान-नियत-दर-बंधकानाम् अपि समायोजनं कर्तुं शक्यते, तेषां एलपीआर-प्लस्-बिन्दु-रूपे परिवर्तनस्य अनन्तरं; पुनः मूल्यनिर्धारणचक्रस्य बिन्दुपरिधिस्य च पुनर्वार्तालापं कुर्वन्ति, तस्मात् सामान्यीकृतं विपण्य-उन्मुखं च समायोजनतन्त्रं स्थापयन्ति ।
सः अवदत् यत् चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन २४ सितम्बरदिनाङ्के विद्यमानस्य बंधकव्याजदराणां समायोजनस्य घोषणातः अद्य (२९ सितम्बर्) आधिकारिककार्यन्वयनपर्यन्तं केवलं पञ्चदिनानि एव अभवन्, प्रतिक्रियारूपेण to the people's calls in a timely and effectively विपण्यविश्वासं वर्धयन्तु।
परिचालनदृष्ट्या ऋणग्राहकः ऑनलाइन-बैङ्किंग्, मोबाईल-बैङ्किंग् इत्यादिभिः माध्यमैः "एक-क्लिक्-सञ्चालनं" सम्पन्नं कृत्वा, बैंकः एकरूपेण बैच-समायोजनं करिष्यति अपेक्षितं यत् अधिकांशस्य बंधकऋणग्राहकानाम् कृते आवेदनार्थं बैंकशाखां गन्तुं आवश्यकता नास्ति, प्रक्रिया च अतीव सरलं द्रुतं च भवति सिद्धान्ततः १८ राष्ट्रियव्यापारिकबैङ्काः १२ अक्टोबर् तः परं विद्यमानस्य बंधकव्याजदरेषु बैचसमायोजनार्थं परिचालनविवरणं निर्गमिष्यन्ति नवम्बरमासात् आरभ्य ऋणग्राहकाः नूतनं पुनर्मूल्यनिर्धारणचक्रं अन्यविषयान् च निर्धारयितुं बङ्कैः सह वार्तालापं कर्तुं शक्नुवन्ति इति अपेक्षा अस्ति।
डोङ्ग ज़िमियाओ इत्यस्य गणनानुसारं १० लक्षं युआन्, २५ वर्षाणि, समानमूलधनस्य व्याजस्य च पुनर्भुक्तिः च विद्यमानं बंधकऋणं उदाहरणरूपेण गृहीत्वा, बन्धकस्य व्याजदरः ४.४% तः ३.५५% यावत् न्यूनीकृतः इति कल्पयित्वा, ऋणग्राहकस्य व्याजव्ययः भवितुम् अर्हति प्रतिवर्षं प्रायः ५,६०० युआन्-रूप्यकाणां रक्षणं भवति । अस्य समायोजनस्य अनन्तरं विद्यमानः बंधकव्याजदरः नवीनतमऋणप्राइमदरेण (lpr) ३० आधारबिन्दून् (अर्थात् ०.३ प्रतिशताङ्कान्) न्यूनीकृत्य समकक्षः भवति विद्यमान बंधकव्याजदरेषु न्यूनता ऋणग्राहिणां बंधकव्याजभुगतानं अधिकं न्यूनीकर्तुं साहाय्यं करिष्यति, निवासिनः उपभोगस्य इच्छां क्षमतां च वर्धयिष्यति, तथा च गृहक्रेतृणां अपेक्षां स्थिरीकर्तुं, बाजारविश्वासं वर्धयितुं, अचलसंपत्तिबाजारस्य स्वस्थं स्थिरं च विकासं प्रवर्धयितुं च सहायकं भविष्यति .
यदि वयं चीनस्य जनबैङ्कस्य नीतिव्याजदरे पूर्वं २० आधारबिन्दुः (अर्थात् ०.२ प्रतिशताङ्कः) न्यूनतां गृह्णामः तर्हि एलपीआर २१ अक्टोबर् दिनाङ्के २० आधारबिन्दु (अर्थात् ०.२ प्रतिशताङ्क) न्यूनतायाः अनुसरणं कर्तुं शक्नोति। ऋणस्य पुनः मूल्यनिर्धारणस्य अनन्तरं समायोजितः विद्यमानः बंधकव्याजदरस्तरः इदं 3.55% तः महत्त्वपूर्णतया न्यूनं भविष्यति, प्रायः 3.35% यावत् पतति, तथा च केषाञ्चन ऋणग्राहकानाम् बंधकव्याजदराणि 100 आधारबिन्दुभ्यः अधिकं (अर्थात् 1 प्रतिशताङ्कं) न्यूनीभवन्ति, यत् बंधकऋणग्राहकानाम् व्याजव्ययस्य महत्त्वपूर्णं रक्षणं करिष्यति।
"अस्य बैचसमायोजनस्य समाप्तेः अनन्तरं अपेक्षा अस्ति यत् विद्यमानस्य बंधकव्याजदरेषु न्यूनतायाः कारणेन प्रतिवर्षं प्रायः १५० अरब युआन् यावत् बैंकव्याजस्य आयस्य न्यूनता भविष्यति। तथापि नूतनपुराणबन्धकयोः व्याजदरान्तरस्य संकुचनानन्तरं प्रारम्भिकघटना पुनर्भुक्तिः महत्त्वपूर्णतया न्यूनीकृता भवितुम् अर्हति, येन बङ्काः ऋणपरिमाणं स्थिरीकर्तुं ऋणस्य गुणवत्तां च सुधारयितुम् सहायकाः भविष्यन्ति।" डोङ्ग ज़िमियाओ इत्यस्य विश्वासः अस्ति।
सः इदमपि मन्यते यत् केन्द्रीयबैङ्केन निक्षेपभण्डारानुपातः ०.५ प्रतिशताङ्कैः, नीतिव्याजदरेण च २० आधारबिन्दुभिः (अर्थात् ०.२ प्रतिशताङ्कैः) न्यूनीकृतः इति विचार्य मध्यमकालीनऋणप्रदानादिव्याजदराणां न्यूनीकरणं अपेक्षितम् अस्ति सुविधा (mlf) व्याजदरेण तथा च बैंकदायित्वव्ययस्य रक्षणं करिष्यति तथा च एतत् बङ्कानां स्थायि परिचालनक्षमतासु सुधारं कर्तुं साहाय्यं करिष्यति तथा च वास्तविक अर्थव्यवस्थायाः उत्तमसमर्थनार्थं बङ्कानां कृते आवश्यकं समर्थनं प्रदास्यति। एताः नीतयः उपायाः च विचार्य विद्यमानस्य बंधकव्याजदराणां समायोजनस्य अनन्तरं बङ्कानां शुद्धव्याजमार्जिनं मूलतः स्थिरं तिष्ठति इति अपेक्षा अस्ति, तथा च बङ्कानां निरन्तरं विकासाय वास्तविक अर्थव्यवस्थायाः सेवां कर्तुं च क्षमता मूलतः अपरिवर्तिता एव तिष्ठति।
१५ कोटिजनानाम् लाभः भवेत्
अद्यैव चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः विद्यमानस्य बंधकऋणानां व्याजदरसमायोजनस्य विषये जनचिन्तानां प्रतिक्रियाम् अददात्।
२४ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने अनेकानि वृद्धिशीलमौद्रिकनीतीनि घोषितवान्, यत्र विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, बंधकऋणानां न्यूनतमपूर्वभुगतानानुपातस्य एकीकरणं च अस्ति . वाणिज्यिकबैङ्काः विद्यमानं बंधकव्याजदरं नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं मार्गदर्शिताः भविष्यन्ति औसतं न्यूनीकरणं प्रायः ०.५ प्रतिशताङ्कः भविष्यति।
सः अवदत् यत् समग्रतया विद्यमानस्य बंधकव्याजदरेषु बङ्कानां न्यूनीकरणं ऋणग्राहकानाम् बंधकव्याजदेयतायां अधिकं न्यूनीकरणे सहायकं भविष्यति, उपभोगस्य निवेशस्य च विस्तारं प्रवर्धयिष्यति, अपि च शीघ्रं ऋणस्य पुनर्भुक्तिं न्यूनीकर्तुं साहाय्यं करिष्यति। विद्यमान बंधकव्याजदरेषु एषा न्यूनता १५ कोटिजनसंख्यायुक्तानां ५ कोटिगृहेषु लाभं प्राप्स्यति इति अपेक्षा अस्ति, येन गृहेषु व्याजव्ययस्य औसतेन प्रतिवर्षं प्रायः १५० अरबयुआन् न्यूनीभवति
पान गोङ्गशेङ्ग इत्यनेन इदमपि दर्शितं यत् बङ्कैः विद्यमानस्य बंधकऋणस्य व्याजदराणि न्यूनीकर्तुं विद्यमानस्य बंधकऋणानां अवैधप्रतिस्थापनस्य स्थानं न्यूनीकर्तुं शक्यते, वित्तीयग्राहकानाम् वैधअधिकारस्य हितस्य च रक्षणं कर्तुं शक्यते, अचलसम्पत्स्य स्थिरं स्वस्थं च विकासं निर्वाहयितुं शक्यते विपणि।
अस्मिन् वर्षे अगस्तमासस्य अन्ते केन्द्रीयबैङ्केन प्रकाशितदत्तांशैः ज्ञातं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते राष्ट्रियव्यक्तिगतगृहऋणस्य शेषं ३७.७९ खरब युआन् आसीत्, यत् वर्षे वर्षे २.१% न्यूनता, अथवा २०२३ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते प्रायः ०.८१ खरब युआन् न्यूनम् ।