समाचारं

प्राथमिकविद्यालयस्य एकः छात्रः ३०० स्क्वाट् इत्यनेन दण्डितः, केचन चिकित्सालये स्थापिताः च विद्यालयः प्रतिक्रियाम् अददात्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो ऑनलाइन स्थापितवन्तः यत् झेजियांग-प्रान्तस्य ताइझोउ-नगरस्य वेन्लिंग्-नगरस्य प्राथमिकविद्यालये शारीरिकशिक्षायाः शिक्षकः स्वछात्रान् शारीरिकदण्डं दत्त्वा शतशः वारं स्क्वाट्-करणं कृतवान्, येन केचन छात्राः रैब्डोमायोलिसिस्-रोगेण चिकित्सालये स्थापिताः सिंड्रोम।

२९ दिनाङ्के चीनीयव्यापारदैनिकदफेङ्गन्यूजस्य प्रतिवेदनानुसारं वेन्लिंग् नगरीयशिक्षाब्यूरो इत्यनेन उक्तं यत् तया अन्वेषणदलस्य स्थापना कृता अस्ति तथा च सः विषयस्य अन्वेषणं कृत्वा निबन्धनं कुर्वन् अस्ति।

वेनलिंग् सिटी सोङ्गमेन् टाउन सेण्ट्रल् प्राइमरी स्कूल् इत्यनेन २९ दिनाङ्के सायंकाले अस्य विषये एकं ब्रीफिंग् जारीकृतम्। प्रतिवेदने उक्तं यत् २४ सितम्बर् दिनाङ्के विद्यालये पञ्चमश्रेणीयाः छात्राणां वर्गः आन्तरिकशारीरिकशिक्षावर्गस्य समये रज्जुच्छिन्दनपरीक्षां कृतवती। कक्षायाः शिक्षकः तेषां छात्राणां कृते पादबलप्रशिक्षणं करोति येषां लङ्घनप्रदर्शनं सन्तोषजनकं नास्ति। शिक्षकाणां मार्गदर्शनेन छात्राः प्रत्येकं १०० स्क्वाट्-समूहानां ३ समूहान् कुर्वन्ति, प्रत्येकस्य समूहस्य मध्ये तदनुरूपं विश्रामं, खिञ्चनं च कुर्वन्ति । पाठ्यक्रमं न सम्पन्नं कुर्वन्तः छात्राः शिक्षकाः आवश्यकताः न आरोपयन्ति।

२६ दिनाङ्के सायं कक्षायाः शिक्षकः विद्यालयाय निवेदितवान् यत् छात्रः रुआन् पादवेदनायाः कारणात् चिकित्सां याचितवान् इति। केचन मातापितरः चिन्तायां स्वसन्ततिं परीक्षायै चिकित्सालयं नीतवन्तः। सम्प्रति त्रयः छात्राः अद्यापि चिकित्सां याचन्ते।

प्रतिवेदने उक्तं यत्, स्थितिं ज्ञात्वा विद्यालयेन तस्य महत्त्वं दत्तम्, यथाशीघ्रं व्यापकं अन्वेषणं कृतम्, तत्सहकालं च स्थितिं अवगन्तुं अभिभावकैः सह सक्रियरूपेण सम्पर्कं कृत्वा भुक्तं कृतम् छात्राणां पुनर्प्राप्तिस्थितौ निकटतया ध्यानं दत्तव्यम्।

अग्रिमे चरणे विद्यालयः अन्वेषणपरिणामानां आधारेण कानूनविनियमानाम् अनुसारं विषयं सम्पादयिष्यति, तथा च छात्राणां सुरक्षां स्वास्थ्यं च सुनिश्चित्य विद्यालयस्य कक्षाशिक्षणप्रबन्धनं अधिकं सुदृढं कर्तुं एकस्मात् उदाहरणात् अनुमानं करिष्यति।