समाचारं

ग्राहकानाम् आग्रहे क्षियाङ्गतान् विश्वविद्यालयस्य प्रतिबन्धेन बहवः टैक्सीचालकाः असन्तुष्टाः अभवन्, सुरक्षारक्षकैः सह च संघर्षं कृतवन्तः? विद्यालयस्य प्रतिक्रिया

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग लिहाओ द्वारा निर्मित

अवलोकन समाचार संवाददाता गाओ पेङ्गफेई तथा यिन मिंग

अधुना एव हुनान् क्षियाङ्गतान् विश्वविद्यालयस्य प्रवेशद्वारे स्थापितेन चिह्नेन विवादः उत्पन्नः । चिह्नं दर्शयति यत्: टैक्सी, ऑनलाइन टैक्सी आरक्षणं, कोच च परिसरे प्रवेशं निषिद्धम् अस्ति कृपया अनुपालनं कुर्वन्तु, सहकार्यं च कुर्वन्तु। अनेके नेटिजनाः भिडियो स्थापितवन्तः यत् २७ सितम्बर्-दिनाङ्के सायंकाले बहवः टैक्सी-वाहनाः क्षियाङ्गटान्-विश्वविद्यालयस्य प्रवेशद्वारे स्वकारं निक्षिप्तवन्तः यतः ते असन्तुष्टाः आसन् यत् ते ग्राहकं याचयितुम् विद्यालये प्रवेशं कर्तुं न शक्नुवन्ति, येन स्थले भीडः जातः विद्यालयस्य सुरक्षायाः अपि टैक्सीचालकेन सह विग्रहः आसीत् ।

द्वारस्य बहिः बहवः नीलवर्णीयाः टैक्सी-वाहनाः अत्र निरुद्धाः आसन्, अपि च चौराहे बहवः निजीकाराः अपि अवरुद्धाः आसन्, येन अतीव अराजकता अभवत् इति भिडियायां दृश्यते स्म भिडियो प्रकाशकेन उक्तं यत् एषः भिडियो क्षियाङ्गटन विश्वविद्यालयस्य पूर्वद्वारे गृहीतः अस्ति इति शङ्का अस्ति यत् टैक्सीचालकः परिसरे टैक्सीयानानां प्रवेशं निषिद्धं कृत्वा विद्यालयस्य नियमैः असन्तुष्टः आसीत् तथा च सुरक्षारक्षकेन सह द्वन्द्वः अभवत्। २८ सेप्टेम्बर् दिनाङ्के ज़ोङ्गजियान् न्यूज्-पत्रिकायाः ​​संवाददाता समीपस्थस्य व्यापारिणः एतस्य वचनस्य पुष्टिं कृतवान् । व्यापारी अवदत् यत् २७ सितम्बरदिनाङ्के प्रायः २१:०० वादने बहवः टैक्सीयानानि विद्यालयस्य पुरतः निरुद्धानि विद्यालयस्य सुरक्षायाः सह संघर्षं कृतवन्तः, यत् न्यूनातिन्यूनं एकघण्टापर्यन्तं यावत् चलितवान्, परितः यातायातस्य अपि आकर्षणं जातम्। पुलिस आगतवान्।घटने क्रमेण प्रेक्षकाः विकीर्णाः अभवन्।

२८ सेप्टेम्बर्-दिनाङ्के सायं क्षियाङ्गतान्-विश्वविद्यालयस्य द्वारे बहवः टैक्सी-यानानि निरुद्धानि आसन् । (स्रोतः/वीडियो स्क्रीनशॉट्)

प्रासंगिकस्य विडियोस्य टिप्पणीक्षेत्रे संवाददाता ज्ञातवान् यत् एकः नेटिजनः एकं चित्रं स्थापितवान् यत् दर्शयति यत् क्षियाङ्गतान् विश्वविद्यालयस्य द्वारस्य प्रवेशद्वारे स्थापिते चिह्ने खलु लिखितम् अस्ति यत् टैक्सी, ऑनलाइन टैक्सी आरक्षणं, कोच च परिसरे प्रवेशं निषिद्धम् अस्ति . हस्ताक्षर-एककं क्षियाङ्गतान् विश्वविद्यालयः अस्ति ।

२८ दिनाङ्के संवाददाता क्षियाङ्गटान्-नगरस्य एकेन टैक्सीचालकेन सह सम्पर्कं कृतवान्, यः अवदत् यत् क्षियाङ्गतान्-विश्वविद्यालये पूर्वं टैक्सी-यानानां परिसरे प्रवेशः भवति स्म, परन्तु अधुना एव तस्य प्रतिबन्धः कृतः यावत् यावत् टैक्सी विद्यालये प्रवेशाय सज्जा अस्ति तावत् विद्यालयस्य सुरक्षा टैक्सीम् अवरुद्धं करिष्यति, परन्तु ऑनलाइन टैक्सी इत्यस्य प्रवेशं निर्गमनं च न निवारयिष्यति। चालकः अवदत् यत् २७ दिनाङ्के सायं तस्य वाहनम् घटनास्थले नासीत्, परन्तु विद्यालयस्य उपायः अन्यायपूर्णः इति सः मन्यते। सः मन्यते यत् टैक्सी-वाहनानां भेदः सुलभः, यदा तु ऑनलाइन-कार-हेलिंग्-इत्यस्य भेदः कठिनः, परन्तु विद्यालयाः अस्य कारणात् ऑनलाइन-कार-हेलिंग्-इत्यस्य अवहेलनां कर्तुं न शक्नुवन्ति, तेषां समानरूपेण व्यवहारः कर्तव्यः

अनेकसम्बद्धानां भिडियोनां टिप्पणीक्षेत्रेषु संवाददाता अवलोकितवान् यत् केचन नेटिजनाः विद्यालयस्य कार्याणां समर्थनं प्रकटितवन्तः तेषां मतं यत् परिसरे बहवः जनाः सन्ति तथा च विद्यालयस्य वाहनानां संचालने प्रतिबन्धः सख्यं छात्राणां शिक्षकाणां च सुरक्षायाः कृते अस्ति अतीव युक्तः आसीत् ।

२९ सितम्बर् दिनाङ्के अपराह्णे संवाददाता क्षियाङ्गटनविश्वविद्यालयस्य सुरक्षाविभागेन दूरभाषेण सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् विद्यालयेन वास्तवमेव टैक्सी-वाहनानां, ऑनलाइन-राइड-हेलिंग्-वाहनानां च परिसरे प्रवेशे प्रतिबन्धः कृतः अस्ति मूल-अभिप्रायः आसीत् शिक्षकान् छात्रान् च विद्यालये यातायातक्रमः च। पूर्वं विद्यालये ऑनलाइन-राइड-हेलिंग्, टैक्सी-यानानां च कारणेन बहवः प्रबन्धन-कठिनताः आसन् यथा नूतन-सत्रस्य, विद्यालय-उत्सवस्य च समये यात्रिकाणां वहनार्थं बहूनां टैक्सी-यानानां, ऑनलाइन-टैक्सी-यानानां च मार्गेषु कब्जाः भवति स्म केचन वाहनानि दूरं गन्तुं पूर्वं पर्याप्तजनैः सह साझां कर्तुं आवश्यकं भवति, येन विद्यालयेषु परितः यातायातस्य च उपरि बहु दबावः भवति, तथा च कतिपयानि सुरक्षाजोखिमानि अपि उत्पद्यन्ते पूर्वं परिसरे विदेशीयवाहनानि जनान् आहतवन्तः इति अपि कर्मचारी अवदत्। सम्प्रति विद्यालयः प्रासंगिकविभागाः च अस्मिन् विषये संवादं समन्वयं च कुर्वन्ति, येन शिक्षकाणां छात्राणां च यात्रायां प्रभावः न भवति, चालकानां विद्यालयप्रबन्धनस्य च मध्ये विग्रहः न भवति।