समाचारं

यदा मुक्तः कैदी स्वस्य वास्तविकनाम्ना कारागारप्रबन्धनस्य अराजकतायाः सूचनां ददाति तदा के कानूनी विषयाः सम्मिलिताः भवन्ति?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव वाङ्ग योङ्गः नामकः मुक्तः कैदी वास्तविकनाम्ना निवेदितवान् यत् हेइलोङ्गजियाङ्ग-प्रान्तस्य ६३ क्रमाङ्कस्य कारागारस्य (अतः परं "नम्बर ६३ कारागारः" इति उल्लिखितः) आन्तरिकप्रबन्धनं अराजकम् आसीत् कारागारस्य रक्षकाणां सहमतिः सङ्गमेन कैदिनः ताशं क्रीडन्ति स्म तथा कारागारक्षेत्रे दीर्घकालं यावत् द्यूतं कृत्वा बहिः जगतः सह संवादं कर्तुं अवैधरूपेण मोबाईलफोनस्य उपयोगं कृतवान् ।

अस्मिन् विषये ६३ क्रमाङ्कस्य कारागारस्य कारागारस्य रक्षकः वाङ्ग योङ्गस्य प्रतिवेदनस्य विषयवस्तुं संक्षेपेण अवगत्य अवदत् यत् "अस्माभिः तस्य सत्यापनम् अवश्यं कर्तव्यम्" इति ।

नवीनपीतनद्याः प्रतिवेदनानुसारं वाङ्ग योङ्गः चोरी-अपराधस्य कारणेन हेइलोङ्गजियाङ्ग-प्रान्तस्य किकिहार-कारागारे निरुद्धः आसीत्, अनन्तरं लिउसान-कारागारे स्थानान्तरितः अभवत्

तया प्रदत्तानां कैदिनां द्यूतस्य अन्यसामग्रीणां च छायाचित्रेषु दृश्यते यत् कारागारस्य वर्णाधारिणः केचन पुरुषाः एकत्र उपविष्टाः आसन्, शतशः डॉलरं नगदं, सिगरेटपेटिकाः उद्घाटिताः, मेजस्य उपरि वा भस्मपात्रे वा सिगरेटस्य कूपाः विकीर्णाः आसन् एतेषां छायाचित्रेषु अधः वामकोणे तिथयः चिह्निताः सन्ति, ये २०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य १० दिनाङ्कात् १४ दिनाङ्कपर्यन्तं सन्ति ।विशिष्टसमयः प्रातःकाले अपराह्णे वा विस्तरेण वर्णितः अस्ति

वाङ्ग योङ्गः अवदत् यत् एतानि छायाचित्राणि ६३ क्रमाङ्कस्य कारागारस्य एकेन कैदी ए इत्यनेन गृहीताः यतः कारागारे कैदीभिः रक्षकैः च ए बहिष्कृतः अभवत्, तस्मात् सः गुप्तरूपेण स्वस्य मोबाईलफोनस्य उपयोगेन क्रमाङ्कस्य कारागारस्य कारागारस्य द्यूतव्यवहारस्य छायाचित्रं गृहीतवान् 63 कारागार। ततः परं वाङ्ग योङ्गः अपि कारागारे अस्य मोबाईलफोनस्य उपयोगं कृतवान्, प्रासंगिकानि छायाचित्रसामग्रीणि च रक्षितवान् । २०२१ तमस्य वर्षस्य सेप्टेम्बरमासस्य समीपे सः कारागारस्य बहिः स्वभ्रातुः कृते तानि छायाचित्राणि प्रेषितवान् अतः एतानि छायाचित्राणि कारागारात् बहिः लीक् अभवन् ।

वाङ्ग योङ्गः अवदत् यत् यद्यपि लिउसान् कारागारे कॅमेराभिः, सिग्नल् जैमरैः च सुसज्जितम् अस्ति तथापि कारागारस्य रक्षकाणां सहमतिना सः स्वनेत्रेण दृष्टवान् यत् कैदिनः दीर्घकालं यावत् द्यूतं कर्तुं नगदधनस्य उपयोगं कुर्वन्ति, बहिः संवादं कर्तुं च गुप्तरूपेण मोबाईलफोनस्य उपयोगं कुर्वन्ति विश्वम्‌। कारागारात् मुक्तस्य अनन्तरं सः ६३ क्रमाङ्कस्य कारागारस्य कैदिनां कृते वीडियो चैट् आमन्त्रणम् अपि प्राप्तवान् ।

वाङ्ग योङ्ग् इत्यनेन प्रदत्तस्य स्क्रीन रिकार्डिङ्ग्-वीडियो-मध्ये ज्ञातं यत् तस्मिन् भिडियो-मध्ये कैदी बी इत्यनेन उक्तं यत् सः "छात्रावासस्य" मध्ये अस्ति तथा च कारागारः नूतनभवनं गन्तुं प्रवृत्तः इति सः चिन्तितः आसीत् यत् सः पुनः न शक्नोति इति बहिः जगति सह संवादं कर्तुं स्वस्य मोबाईल-फोनस्य उपयोगं करोति "वयं शीघ्रमेव नूतनभवनं गमिष्यामः। स्थानान्तरणं समाप्तम्।" भिडियायां अन्यः कैदी सी अवदत् यत्, “मम दण्डः न्यूनीकृतः अस्ति, अहं आगामिसोमवासरे गृहं गमिष्यामि” इति। तदनन्तरं कारागारात् मुक्तस्य योजनायाः विषये चर्चां कृतवन्तौ ।

न्यायदस्तावेजसंजालं दर्शयति यत् वास्तवमेव लिउसन् कारागारे बी नामकः एकः कैदी अस्ति यस्य बलात्कारस्य कारणेन २०१४ तमे वर्षे न्यायालयेन १३ वर्षाणां कारावासस्य दण्डः दत्तः। वाङ्ग योङ्गः अवदत् यत् विडियोमध्ये ख, रेफरी दस्तावेजस्य जालपुटे ख च एकः एव व्यक्तिः अस्ति। तदतिरिक्तं वाङ्ग योङ्ग् इत्यनेन स्वस्य बी च मध्ये wechat वार्तालापस्य अभिलेखः अपि प्रदत्तः यद्यपि काश्चन सामग्रीः विलोपितः अस्ति तथापि वार्तालापस्य अभिलेखस्य समयः अद्यापि मार्च २०२४ तः जुलाई २०२४ पर्यन्तं विस्तृतः अस्ति

वाङ्ग योङ्गः बहुवारं बोधितवान् यत् सः यत् उक्तवान् तत् प्रासंगिकं प्रमाणं च सत्यम् अस्ति यत् ए, यः कैदिनां द्यूतस्य चलच्चित्रं कृतवान्, बी, यस्य तस्य सह वीडियो सम्बन्धः आसीत्, ते अद्यापि कारागारस्य कृते दण्डं यापयन्ति तथ्यं सत्यापयन्तु।

वाङ्ग योङ्ग इत्यस्य मतं यत् जूनमासस्य तृतीये दिने कारागारे बहुधा अराजकता कारागाररक्षकाणां दीर्घकालीनसहयोगस्य कारणेन भवति। सः आशास्ति यत् ६३ क्रमाङ्कस्य कारागारः, प्रासंगिकप्रबन्धनविभागाः च उपर्युक्तस्य अराजकतायाः सम्यक् अन्वेषणं कृत्वा प्रासंगिककर्मचारिणः उत्तरदायीत्वं दातुं शक्नुवन्ति।

२७ सितम्बर् दिनाङ्के अपराह्णे वाङ्ग योङ्ग् इत्यनेन ६३ क्रमाङ्कस्य कारागारस्य अनुशासनात्मकनिरीक्षणविभागाय स्थितिं प्रासंगिकसाक्ष्यं च स्वस्य वास्तविकनाम्ना निवेदितम्।

कारागारस्य द्वारस्य पुरतः कारागारस्य रक्षकद्वयं वाङ्ग योङ्गस्य प्रतिवेदनस्य सामग्रीं संक्षेपेण अवगत्य कारागारस्य एकः रक्षकः अवदत् यत् "अस्माभिः तस्मिन् एव काले सत्यापितव्यम्" इति कि तत्र खलु वाङ्ग योङ्गः ए महोदयस्य उल्लेखं कृतवान् यः फोटो गृहीतवान्। तदतिरिक्तं वाङ्ग योङ्गः अपि तस्मिन् एव दिने पञ्जीकृतमेलद्वारा हेइलोङ्गजियाङ्गप्रान्तीयकारागारप्रबन्धनब्यूरो इत्यस्मै रिपोर्टिंग् सामग्रीं प्रेषितवान् ।

वाङ्ग योङ्गः स्वस्य वास्तविकनाम्ना किमर्थं रिपोर्ट् कर्तुं चितवान्? सः दावान् अकरोत् यत् सः दण्डस्य समये चोदितः अभवत्, तस्य अधोशरीरे लक्षणं च विकसितवान्, येन अन्ततः तस्य वामवृषणस्य क्षयरोगः अभवत्, येन तस्य प्रभावः अभवत् प्रजननशक्तिः । अस्य कारणात् वाङ्ग योङ्गः उत्तरदायित्वस्य आग्रहं कृत्वा संलग्नं चिकित्सालयं ६३ क्रमाङ्कस्य कारागारं च न्यायालयं नीतवान् ।

२०२४ तमे वर्षे वाङ्ग योङ्गः अस्मिन् घटनायां सम्बद्धस्य किकिहार जियानहुआ-अस्पतालस्य, ६३ क्रमाङ्कस्य कारागारस्य च न्यायालये मुकदमान् अकरोत्, यत्र प्रतिवादीद्वयं नष्टकार्यस्य, विकलाङ्गतायाः क्षतिपूर्तिः, मानसिकहानिः इत्यादीनां क्षतिपूर्तिं कर्तुं आग्रहं कृतवान्, यस्य कुलम् ५७०,००० युआन्-अधिकं भवति

न्यू येलो रिवर रिपोर्टर इत्यनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के किकिहार-नगरस्य जियानहुआ-जिल्ला-जनन्यायालयेन २७ सितम्बर्-पर्यन्तं प्रकरणस्य सुनवायी आरब्धा ।

वकील व्याख्या

वाङ्ग योङ्गस्य वास्तविकनामप्रतिवेदनस्य विषये,वकील huang ruijun from zhejiang yuhua law firmविश्लेषकाः मन्यन्ते यत् अस्मिन् विषये बहुविधाः कानूनीविषयाः सन्ति ।

यदि कारागारस्य आन्तरिकप्रबन्धनं अराजकं भवति, तथा च कैदिनः द्यूतं कुर्वन्ति, मोबाईलफोन इत्यादीनां उपयोगं कुर्वन्ति, तर्हि "चीनगणराज्यस्य कारागारकानूनस्य" प्रासंगिकप्रावधानानाम् उल्लङ्घनम् अस्ति, कारागारस्य च आवश्यकता भवितुम् अर्हति तदनुरूपं प्रशासनिकदायित्वं वा आपराधिकदायित्वं वा अपि वहति।

यदि कारागाररक्षकाः स्वकर्तव्यं न कुर्वन्ति अथवा उल्लङ्घनं अपि अनुमोदयन्ति तर्हि तेषां कर्तव्यपरित्यागस्य शङ्का भवितुं शक्नोति । चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेद ३९७ इत्यस्य प्रावधानानाम् अनुसारं यः कोऽपि राज्यकार्यकर्ता स्वस्य आधिकारिकक्रियाकलापस्य समये स्वशक्तिस्य दुरुपयोगं करोति अथवा स्वकर्तव्यस्य उपेक्षां करोति, येन गम्भीराः परिणामाः भवन्ति, सः आपराधिकरूपेण उत्तरदायी भविष्यति

वकीलः हुआङ्ग रुइजुन् इत्यस्य मतं यत् यदि वाङ्ग योङ्गस्य दण्डस्य समये चोटस्य, चिकित्साविलम्बस्य च दावाः सत्याः सन्ति तर्हि कारागारः तदनुरूपं चिकित्साक्षतिपूर्तिं दातुं उत्तरदायी भवितुम् अर्हति चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेद १२१८ इत्यस्य अनुसारं चिकित्सासंस्थाः तेषां चिकित्साकर्मचारिणश्च यदि निदानस्य चिकित्साक्रियाकलापस्य च समये तेषां दोषस्य कारणेन रोगिणां क्षतिं कुर्वन्ति तर्हि दोषदायित्वं वहन्ति।

"चीनगणराज्यस्य आपराधिकप्रक्रियाकानूनस्य अनुच्छेद 110 इत्यस्य प्रावधानानाम् अनुसारं कस्यापि यूनिटस्य व्यक्तिस्य वा आपराधिककार्यस्य सूचनां दातुं अधिकारः अस्ति। एकः श्वसनकर्ता इति नाम्ना वाङ्ग योङ्गस्य वैध अधिकाराः हिताः च कानूनेन रक्षिताः भवेयुः, तथा च प्रतिवेदनेन व्यवहारः अनुचितहस्तक्षेपः प्रतिशोधः वा न कर्तव्यः।" वकीलः हुआङ्ग रुइजुन् अवदत्, "वाङ्ग योङ्गः लिउसानकारागारस्य अनुशासनात्मकनिरीक्षणविभागाय प्रासंगिकस्थितिं प्रासंगिकसाक्ष्यं च ज्ञापितवान्, तथा च प्रकरणं न्यायिकप्रक्रियायां प्रविष्टवान् अस्ति यस्य आपराधिकप्रक्रियाकानूनस्य अनुसारं चीनगणराज्यम् अस्मिन् नियमः अस्ति यत् न्यायिक-अङ्गाः स्वतन्त्रतया निष्पक्षतया च कानूनानुसारं प्रकरणानाम् निबन्धनं कुर्वन्तु येन प्रकरणस्य न्यायपूर्ण-विचारः सुनिश्चितः भवति” इति ।

बीजिंग वेइहेङ्ग लॉ फर्मतः वकीलः याओ जियानवेइक्षियाङ्ग "फादु कानून" इत्यनेन उक्तं यत् "चीनगणराज्यस्य कारागारकानूनस्य" "सामान्यप्रावधानानाम्" केषाञ्चन प्रावधानानाम् अनुसारं कारागारेषु अपराधिनां कृते दण्डस्य पुनर्वासस्य, शिक्षायाः, श्रमस्य च संयोजनस्य सिद्धान्तान् कार्यान्वितं भवति, येन परिवर्तनं भवति अपराधिनः नियमपालकाः नागरिकाः भवन्ति। कारागारेषु कानूनानुसारं अपराधिनां निरीक्षणं करणीयम्, अपराधिनां सुधारणकारीणां आवश्यकतानां आधारेण उत्पादकश्रमं कर्तुं संगठितं करणीयम्, अपराधिनां वैचारिकं, सांस्कृतिकं, तकनीकीं च शिक्षां दातव्यम्। द्रष्टुं शक्यते यत् कारागारे कैदिनां प्राथमिकं कार्यं शिक्षां सुधारं च प्राप्तुं, यथाशीघ्रं पुनः कानूनपालकाः नागरिकाः भवितुम् प्रयतन्ते, भविष्ये सामान्यसमाजं प्रति प्रत्यागमनस्य सज्जता च भवति

वकीलः याओ जियानवेई इत्यनेन उक्तं यत् कारागारे निवसन्तः कैदिनः कारागारेन निर्धारितस्य कार्यस्य विश्रामस्य च समयसूचनायाः कठोरतापूर्वकं अनुसरणं कुर्वन्तु। स्पष्टतया द्यूतं कठोररूपेण निषिद्धं भवति, बहिः जगतः सह संवादस्य समयस्य, विधिस्य च विषये तदनुरूपाः नियमाः, नियमाः च सन्ति

"द्यूतस्य कृते ताशक्रीडायाः अन्यद्यूतस्य उपकरणानां च आवश्यकता भवति, बहिः जगतः सह संचारार्थं च मोबाईलफोनादिसञ्चारसाधनानाम् आवश्यकता भवति। एतानि अवैधवस्तूनि कारागारेषु दीर्घकालं यावत् विद्यमानाः भवितुम् अर्हन्ति। कारागाररक्षकाणां दीर्घकालीनसहयोगं विना एतत् असम्भवं स्यात्। अस्य अर्थः अस्ति यत् एतानि अवैधवस्तूनि प्रत्यक्षतया उत्तरदायी भवन्ति कारागाररक्षकाः ये कैदिनां सह निवसन्ति संवादं कुर्वन्ति च आपराधिककानूनस्य अनुच्छेद 397 इत्यस्य प्रावधानानाम् उल्लङ्घनं कृतवन्तः भवितुम् अर्हन्ति यदि एतादृशः परिणामः अस्ति यत् "सार्वजनिकसम्पत्त्याः गम्भीरहानिः भवति देशः जनश्च" इति भवति चेत् कर्तव्यपरित्यागस्य अपराधः भवितुम् अर्हति । "वकीलः याओ जियानवेई अवदत्।"

वकीलः याओ जियान्वेई इत्यनेन अपि उल्लेखः कृतः यत् कारागारस्य रक्षकानां प्रायः प्रत्यक्षरुचिः भवति यत् कैदिनः द्यूतस्य उपकरणस्य उपयोगं द्यूतस्य उपयोगं कर्तुं वा नियमानाम् उल्लङ्घनेन बहिः जगतः सह संवादं कर्तुं मोबाईलफोनस्य उपयोगं कर्तुं वा अनुमतिं ददति, तेषां विषये ध्यानं दातव्यं यत् तेषां शङ्का अस्ति वा इति घूस-अपराधं करणस्य ।