2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
sinopec shanghai petrochemical co., ltd. (अतः परं "shanghai petrochemical" इति उच्यते) इत्यस्य आधिकारिक wechat खातेः अनुसारं, २० सितम्बर् दिनाङ्कात् आरभ्य कम्पनीयाः समुद्रजलपम्पकक्षे घूर्णमानजालप्लेट् इत्यत्र बहूनां जेलीफिश-मत्स्याः दृश्यन्ते स्म सहस्राणि जेलीफिश-मत्स्याः कार्यस्थले प्रविश्य महत्त्वपूर्णानि उपकरणानि अवरुद्धवन्तः ।
कति जेलिफिशः सन्ति ? ९ दिवसेषु कुलम् प्रायः १०३ टनं स्वच्छं कृतम् अस्ति!
मौसमः, समुद्रीयवातावरणं च इत्यादिभिः विविधैः कारकैः प्रभाविताः दक्षिणपूर्वतटस्य जेलिफिश-मत्स्याः अस्मिन् वर्षे बृहत्-प्रमाणेन प्रजननं अनुभवन्ति मूलतः समुद्रे स्वतन्त्रतया भ्रमन्तः एते प्राणिनः शङ्घाई-पेट्रोकेमिकल-कम्पनीयाः समुद्रजल-पम्प-कक्षे "आक्रमणं" कृतवन्तः, येन पेट्रोकेमिकल-क्षेत्रे तथा च कम्पनीयाः अग्र-संयंत्रेषु तापस्य विद्युत्-सञ्चारस्य च निरन्तर-स्थिर-आपूर्तिः प्रभाविता अभवत्
कम्पनीयाः तापविद्युत् उत्पादन-एककस्य सामान्यसञ्चालनार्थं जनन-एककस्य शीतलीकरणार्थं हाङ्गझौ-खातेः समुद्रजलस्य पम्पः करणीयः भवति । सामान्यपरिस्थितौ शीतलनार्थं प्रयुक्तं समुद्रजलं प्रथमं मलिनमवशेषं छानयितुं घूर्णन-छिद्रकेण गन्तव्यं, ततः जनरेटर्-समूहं प्रति प्रेषितव्यम् समुद्रपम्प-छिद्रके बहूनां जेलीफिश-मत्स्यानां शोषणं भवति, येन समुद्रजलस्य प्रवाहः अवरुद्धः भवति, प्रणाल्याः सामान्यसञ्चालनस्य कृते खतरा भवति
एतस्य आकस्मिकस्य आव्हानस्य सम्मुखे शाङ्घाई-पेट्रोकेमिकल्-संस्था शीघ्रमेव सङ्घटन-आक्रोशं ध्वनितवती, ततः "मानव-दंष्ट्रा-युद्धम्" आरब्धम् ।
समुद्रजलपम्पगृहं जेलीफिशैः "प्लावितम्"
कम्पनीयाः तापविद्युत्विभागेन आपत्कालीनसङ्घटनस्य आदेशः जारीकृतः यत्र सर्वेषां दलस्य सदस्यानां युवानां लीगस्य सदस्यानां च "जेलीफिशविरुद्धं युद्धं" इति अभियाने भागं ग्रहीतुं आह्वानं कृतम्। सर्वे २४ घण्टाः पालीषु स्थिताः आसन्, केचन स्थले सुरक्षानिरीक्षणस्य दायित्वं धारयन्ति स्म, केचन मत्स्यपालनस्य दायित्वं धारयन्ति स्म, केचन च आदेशस्य, सफाईयाः च समन्वयस्य उत्तरदायित्वं प्राप्नुवन्ति स्म crew defense battle" इति आरब्धम् ।
कर्मचारीः जेलिफिश-मत्स्यं छानकात् स्वच्छं कुर्वन्ति
सम्प्रति कम्पनीयाः तापविद्युत्विभागस्य समुद्रजलपम्पकक्षे ५ समुद्रपम्पाः सन्ति, २ कार्यरताः, २ स्टैण्डबाई-स्थितौ, १ च परिपालने अस्ति ३ क्रमाङ्कस्य चतुर्थक्रमाङ्कस्य च समुद्रपम्पस्य संचालन-छिद्र-प्लेट्-इत्येतत् द्वितीय-तल-मञ्चे परिभ्रमणस्य अनन्तरं स्थिताः कर्मचारीः जाल-प्लेट्-तः जेलीफिश-मत्स्यं चिन्वन्ति स्म
जेलीफिशस्य, तेषां अवशेषाणां च कृते भूमिं शोधयन्तु
स्थलस्य कर्मचारिणां मते पम्प-कक्षे वायुप्रवाहः दुर्बलः अस्ति, अद्यकाले तापमानं अधिकं भवति, जेलिफिश-गन्धः अतीव तीक्ष्णः अस्ति, पर्यावरणं च अतीव कठिनम् अस्ति आरम्भे जेलीफिश-ग्रहणं सर्वेषां कृते अद्यापि किञ्चित् नवीनम् आसीत् पश्चात् वयं ज्ञातवन्तः यत् जेलीफिश-मत्स्यानां संख्या एतावता आश्चर्यजनकः आसीत् यत् ग्रहणकार्यं सर्वेषां कृते "अत्यन्तं आव्हानं" अभवत्
जेलीफिश-मत्स्यस्य बैरल्-पर्यन्तं परिवहनार्थं स्लाइड्-इत्यस्य उपयोगं कुर्वन्तु
उद्धृतानां जेलीफिशानां परिमाणं भिन्नं भवति, बृहत्नां सप्त-अष्ट-पाउण्ड्-भारः भवति, भवन्तः तान् गृह्णन्ति चेत् तेषां संघर्षं, स्क्विर्मं च स्पष्टतया अनुभवितुं शक्नुवन्ति । वयं प्रथमं जेलीफिशं पार्श्वे प्लास्टिकस्य लोटे स्थापयामः, ततः कश्चन प्लास्टिकस्य लोटां स्लाइड् प्रति स्थापयित्वा भूतलस्य विशाले गर्ते स्खलितवान् विशालः टङ्की प्रायः १ टन जेलीफिश-मत्स्यैः पूरिता भवति, अन्ते च फोर्कलिफ्ट्-यानेन बहिः निर्दिष्टे कचरा-सञ्चय-स्थानम् प्रति परिवहनं भवति ।
प्रथमं प्रतिदिनं प्रायः १ टन जेलीफिशः स्वच्छाः भवन्ति स्म । २८ सेप्टेम्बर्-दिनाङ्कपर्यन्तं नवदिनेषु कुलम् १०३ टन-जेलिफिश-मत्स्याः स्वच्छाः अभवन् ।
स्वच्छं जेलिफिशः
वर्तमान समये "जेलीफिश" इत्यस्य प्रभावः अद्यापि निरन्तरं वर्तते, तथा च शङ्घाई पेट्रोकेमिकल कम्पनीयाः कर्मचारीः अद्यापि कठिनं युद्धं कुर्वन्ति, २४ घण्टानां स्वयंसेवी पाली योजना राष्ट्रियदिवसस्य अवकाशं प्राप्तवती अस्ति, तथा च अनुमानं भवति यत् आगामिनि राष्ट्रदिवसस्य अवकाशः अपि भविष्यति सर्वं दिवसं उद्घाटितं भवतु।
ये जेलिफिशः शुद्धाः भवन्ति ते अधिकाधिकं सञ्चयन्ति, यदि ते दीर्घकालं यावत् सञ्चिताः भवन्ति तर्हि ते कुरकुराः, दुर्गन्धिताः च भविष्यन्ति । तेषां कथं व्यवहारः करणीयः इति शिरोवेदना अभवत् । सम्प्रति कम्पनीयाः सम्बद्धविभागाः शङ्घाई-नगरस्य जिनशान-मण्डले सम्बद्धविभागैः सह सम्पर्कं कृत्वा एतेषां जेलीफिश-मत्स्यानां निवारणं कथं कर्तव्यम् इति चर्चां कुर्वन्ति ।
शङ्घाई पेट्रोकेमिकल इत्यनेन उक्तं यत् कम्पनी अस्य जेलीफिश-"आक्रमण"-घटनायाः प्रतिक्रियां दातुं, ताप-विद्युत्-एककानां सुरक्षितं स्थिरं च संचालनं सुनिश्चित्य, पेट्रोकेमिकल-क्षेत्रेषु, कम्पनीयाः अग्र-संयंत्रेषु च स्थिरतया ताप-विद्युत्-आपूर्तिं निरन्तरं करिष्यति