2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज टाइम्स न्यूज, 1999।चीनस्य जनबैङ्कस्य मौद्रिकनीतिसमितेः २०२४ तमे वर्षे तृतीयत्रिमासे (समग्रतया १०६ तमे) नियमितसमागमः २५ सितम्बर् दिनाङ्के बीजिंगनगरे अभवत् ।
सभायां दर्शितं यत् अस्माभिः अचलसम्पत्-विपण्ये आपूर्ति-माङ्ग-सम्बन्धे नूतन-परिवर्तनानि पूर्णतया अवगन्तुं, उच्च-गुणवत्ता-युक्त-आवासस्य कृते जनानां नूतनानां अपेक्षाणां अनुपालनं कर्तव्यं, तथा च वित्तीय-नीतीनां, उपायानां च कार्यान्वयनस्य प्रवर्धनार्थं प्रयत्नः करणीयः यत् | प्रभावी परिणामं प्राप्तुं प्रवर्तन्ते।विद्यमानस्य निष्क्रियभूमिस्य पुनर्जीवनस्य समर्थनं कुर्वन्तु, विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं कुर्वन्ति, तथा च अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयन्ति।"बाजार + गारण्टी" आवास आपूर्तिव्यवस्थायाः वित्तीयसमर्थनं वर्धयन्तु तथा च अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणस्य त्वरणं प्रवर्धयन्तु।
चित्र स्रोत: दृश्य चीन-vcg111491286099
अधुना स्थावरजङ्गमविषये सुसमाचाराः बहुधा बहिः आगच्छन्ति ।
सीसीटीवी न्यूज इत्यस्य अनुसारं २४ सितम्बर् दिनाङ्के प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन पत्रकारसम्मेलनं कृतम्, चीनस्य जनबैङ्कस्य, वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च प्रमुखनेतृभिः वित्तीयस्य स्थितिः परिचयः कृतः उच्चगुणवत्तायुक्तस्य आर्थिकविकासाय समर्थनम्। मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयितुं स्थिर-आर्थिक-वृद्धेः अधिकं समर्थनाय च एकस्मिन् समये अनेकाः प्रमुखाः नीतयः आरब्धाः ।
पत्रकारसम्मेलने चीनस्य जनबैङ्केन तत् घोषितम्निक्षेप आरक्षित अनुपातं निकटभविष्यत्काले ०.५ प्रतिशताङ्केन न्यूनीकृत्य वित्तीयबाजारं प्रायः १ खरब युआन् दीर्घकालीनतरलतां प्रदास्यति।
केन्द्रीयबैङ्कस्य नीतिव्याजदरः न्यूनीकृतः भविष्यति, तथा च ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः ०.२ प्रतिशताङ्केन न्यूनीकरिष्यते, वर्तमानस्य १.७% तः १.५% यावत्।ऋणबाजारस्य उद्धरणदरं निक्षेपव्याजदरं च एकत्रैव पतितुं मार्गदर्शनं कुर्वन्तु, तथा च वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं स्थिरं कुर्वन्तु।
चित्रस्य स्रोतः : cctv समाचारस्य विडियो स्क्रीनशॉट्
बंधकस्य दृष्ट्या विद्यमानबन्धकानां व्याजदराणि न्यूनीकृतानि भविष्यन्ति तथा च बंधकस्य न्यूनतमं पूर्वभुक्ति-अनुपातं एकीकृतं भविष्यति।विशेषतः : १.
नूतनबन्धकऋणानां व्याजदराणां समीपे विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं वाणिज्यिकबैङ्कानां मार्गदर्शनं कुर्वन्तु।औसतक्षयः ०.५ प्रतिशताङ्कस्य समीपे भविष्यति इति अपेक्षा अस्ति ।
द्वितीयगृहऋणस्य राष्ट्रियन्यूनतमपूर्वभुगतानानुपातं २५% तः १५% यावत् न्यूनीकरोतु।प्रथमद्वितीयगृहयोः बंधकऋणानां न्यूनतमपूर्वभुगतानानुपातं एकीकृत्य।
सभायां चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् वर्तमानबन्धकव्याजदरेषु वर्तमानकाले न्यूनतायाः कारणेन १५ कोटिजनसंख्यायुक्तानां ५ कोटिगृहाणां लाभः भविष्यति, येन गृहेषु व्याजव्ययस्य औसतेन प्रायः १५० अरबं न्यूनता भविष्यति प्रतिवर्षं युआन्।
विपण्यसंस्थानां गणनानुसारं राष्ट्रव्यापिरूपेण विद्यमानस्य बंधकऋणानां वर्तमानसामान्यव्याजदरः प्रायः ३.९२% भवति यदि सः ०.५ प्रतिशताङ्कैः न्यूनः भवति ।३० वर्षाणां पुनर्भुक्तिविधिना आधारितस्य १० लक्षं युआन् वाणिज्यिकऋणस्य कृते मासिकं भुक्तिः प्रायः २८० युआन् न्यूनीकरिष्यते, व्याजव्ययः च ३० वर्षेषु अधिकतमं प्रायः १,००,००० युआन् न्यूनीकर्तुं शक्यते
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य बैठकः २६ सितम्बर् दिनाङ्के अभवत्।
सभायां निक्षेप-आरक्षित-अनुपातस्य न्यूनीकरणस्य, व्याज-दरस्य दृढ-कटाहस्य कार्यान्वयनस्य च आवश्यकता दर्शिता ।पतनं त्यक्त्वा स्थिरं कर्तुं स्थावरजङ्गमविपण्यस्य प्रचारार्थं,वाणिज्यिक आवासस्य निर्माणार्थं वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं कर्तुं, गुणवत्तायां सुधारं कर्तुं, "श्वेतसूची" परियोजनानां कृते ऋणस्य आपूर्तिं वर्धयितुं, निष्क्रियभूमिसञ्चयस्य पुनर्जीवनस्य समर्थनं च आवश्यकम् अस्ति जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानबन्धकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिस्य, राजकोषीयकरस्य, बैंकिंगादिनीतीनां च सुधारस्य त्वरिततां कर्तुं, क अचलसंपत्तिविकासस्य नूतनं प्रतिरूपम्।
दैनिक आर्थिक समाचारः, प्रतिभूतिसमयः, सीसीटीवी समाचारः, सिन्हुआ समाचार एजेन्सी
अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।
दैनिक आर्थिकवार्ता