2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news on september 29th: अद्यतनस्य अधिकांशस्य क्रीडाकारस्य डिजाइनस्य विपरीतम् ये “आक्रामक” डिजाइनस्य अनुसरणं कुर्वन्ति, फोक्सवैगनः भिन्नं दृष्टिकोणं अन्वेष्टुम् इच्छति इव दृश्यते। ब्रिटिशकारपत्रिकायाः top gear इत्यनेन सह अद्यतनसाक्षात्कारे फोक्सवैगनस्य डिजाइनप्रमुखः andy mindt इत्यनेन उक्तं यत् किञ्चित् अधिकं मामूलीरूपेण कारस्य डिजाइनं कृत्वा किमपि दोषः नास्ति।
"मम विचारेण अधिकांशजना: जनसमूहे सर्वाधिकं शीतलं व्यक्ति: भवितुम् न इच्छन्ति वा सार्वजनिकरूपेण आक्रामकं दृश्यन्ते" इति मिण्टरः अवदत् "ते सकारात्मकं तिष्ठन् सुवेषं धारयितुम् इच्छन्ति, उत्तमं दृश्यन्ते च। किमर्थं बलं? आक्रामकतायाः विषये किम्? अस्माकं मूलमूल्यं अस्ति: सुन्दरः व्यक्तिः भवतु।”
आईटी हाउस् इत्यनेन अवलोकितं यत् अन्तिमेषु वर्षेषु फोक्सवैगनस्य डिजाइनः सर्वदा "मध्यमता" इति सिद्धान्तस्य पालनम् अकरोत् । यथा, यद्यपि id.buzz मॉडल् फोक्सवैगनस्य प्रतिष्ठितं "क्रोधितनेत्र" डिजाइनं धारयति तथापि समग्रशैली रेट्रो तथा प्रियं च अस्ति । फोक्सवैगनस्य अधिकांशः एसयूवी मॉडल् अपि जनानां कृते "मृदु" आभासं ददाति, येषु अधोमुखी हेडलाइट्स्, बृहत् ग्रिल च सन्ति, तेषु उग्रप्रतियोगिषु एतावत् "क्रुद्धाः" न दृश्यन्ते
तदतिरिक्तं मिण्टर् इत्यनेन एतदपि प्रकाशितं यत् कम्पनी अग्रिमपीढीयाः मॉडल् इत्यस्य आन्तरिकविन्यासे कार्यं कुर्वती अस्ति तथा च सस्ते ट्रिम भागं समाप्तं कृत्वा उच्चगुणवत्तायुक्तसामग्रीणां उपयोगं वर्धयित्वा आन्तरिकस्य गुणवत्तायां सुधारं करिष्यति।
"सस्तेषु प्लास्टिकसामग्रीषु वयं समाप्तिं करिष्यामः, व्ययस्य बचतस्य उपयोगं वस्त्राणां, समग्ररूपेण आन्तरिकगुणवत्तायाः च उन्नयनार्थं करिष्यामः" इति सः अवदत्, "एतेन न केवलं धनस्य रक्षणं भविष्यति, अपितु व्ययस्य बचतस्य उपयोगः अन्येषु क्षेत्रेषु अपि भविष्यति
अमेरिकादेशे २०२५ तमस्य वर्षस्य गोल्फ् आर इत्यस्य २०२५ तमस्य वर्षस्य जेट्टा जीएलआई इत्यस्य च हाले एव विमोचनानन्तरं फोक्सवैगन-कम्पनी आगामिषु कतिपयेषु वर्षेषु अधिकानि नूतनानि उत्पादनानि प्रक्षेपणं कर्तुं योजनां करोति । सर्वाधिकं प्रतीक्षितं निःसंदेहं gti इत्यस्य शुद्धविद्युत्संस्करणम् अस्ति कम्पनीयाः अनुसारं तस्य वाहनचालनस्य अनुभवः ईंधनसंस्करणात् अधिकं रोमाञ्चकारी भविष्यति।