समाचारं

फोक्सवैगनः न इच्छति यत् तस्य काराः अति "आक्रामकाः" दृश्यन्ते: सः क्रुद्धः दृश्यते इति न इच्छति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 29th: अद्यतनस्य अधिकांशस्य क्रीडाकारस्य डिजाइनस्य विपरीतम् ये “आक्रामक” डिजाइनस्य अनुसरणं कुर्वन्ति, फोक्सवैगनः भिन्नं दृष्टिकोणं अन्वेष्टुम् इच्छति इव दृश्यते। ब्रिटिशकारपत्रिकायाः ​​top gear इत्यनेन सह अद्यतनसाक्षात्कारे फोक्सवैगनस्य डिजाइनप्रमुखः andy mindt इत्यनेन उक्तं यत् किञ्चित् अधिकं मामूलीरूपेण कारस्य डिजाइनं कृत्वा किमपि दोषः नास्ति।

"मम विचारेण अधिकांशजना: जनसमूहे सर्वाधिकं शीतलं व्यक्ति: भवितुम् न इच्छन्ति वा सार्वजनिकरूपेण आक्रामकं दृश्यन्ते" इति मिण्टरः अवदत् "ते सकारात्मकं तिष्ठन् सुवेषं धारयितुम् इच्छन्ति, उत्तमं दृश्यन्ते च। किमर्थं बलं? आक्रामकतायाः विषये किम्? अस्माकं मूलमूल्यं अस्ति: सुन्दरः व्यक्तिः भवतु।”

आईटी हाउस् इत्यनेन अवलोकितं यत् अन्तिमेषु वर्षेषु फोक्सवैगनस्य डिजाइनः सर्वदा "मध्यमता" इति सिद्धान्तस्य पालनम् अकरोत् । यथा, यद्यपि id.buzz मॉडल् फोक्सवैगनस्य प्रतिष्ठितं "क्रोधितनेत्र" डिजाइनं धारयति तथापि समग्रशैली रेट्रो तथा प्रियं च अस्ति । फोक्सवैगनस्य अधिकांशः एसयूवी मॉडल् अपि जनानां कृते "मृदु" आभासं ददाति, येषु अधोमुखी हेडलाइट्स्, बृहत् ग्रिल च सन्ति, तेषु उग्रप्रतियोगिषु एतावत् "क्रुद्धाः" न दृश्यन्ते

तदतिरिक्तं मिण्टर् इत्यनेन एतदपि प्रकाशितं यत् कम्पनी अग्रिमपीढीयाः मॉडल् इत्यस्य आन्तरिकविन्यासे कार्यं कुर्वती अस्ति तथा च सस्ते ट्रिम भागं समाप्तं कृत्वा उच्चगुणवत्तायुक्तसामग्रीणां उपयोगं वर्धयित्वा आन्तरिकस्य गुणवत्तायां सुधारं करिष्यति।

"सस्तेषु प्लास्टिकसामग्रीषु वयं समाप्तिं करिष्यामः, व्ययस्य बचतस्य उपयोगं वस्त्राणां, समग्ररूपेण आन्तरिकगुणवत्तायाः च उन्नयनार्थं करिष्यामः" इति सः अवदत्, "एतेन न केवलं धनस्य रक्षणं भविष्यति, अपितु व्ययस्य बचतस्य उपयोगः अन्येषु क्षेत्रेषु अपि भविष्यति

अमेरिकादेशे २०२५ तमस्य वर्षस्य गोल्फ् आर इत्यस्य २०२५ तमस्य वर्षस्य जेट्टा जीएलआई इत्यस्य च हाले एव विमोचनानन्तरं फोक्सवैगन-कम्पनी आगामिषु कतिपयेषु वर्षेषु अधिकानि नूतनानि उत्पादनानि प्रक्षेपणं कर्तुं योजनां करोति । सर्वाधिकं प्रतीक्षितं निःसंदेहं gti इत्यस्य शुद्धविद्युत्संस्करणम् अस्ति कम्पनीयाः अनुसारं तस्य वाहनचालनस्य अनुभवः ईंधनसंस्करणात् अधिकं रोमाञ्चकारी भविष्यति।