समाचारं

गठबन्धनरणनीतिविषये—प्रतिबद्धतायाः दुविधा (१) २.

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमविश्वयुद्धानन्तरं शासकानाम् अभिजातवर्गः अवगच्छत् यत् या गठबन्धनव्यवस्था तेषां सुरक्षां आनेतुं कल्पिता आसीत् सा सर्वाधिकं अनियंत्रितजोखिमः अभवत् ।

२० शताब्द्याः प्रथमे ४० वर्षेषु प्रायः सर्वाणि यूरोपीयशक्तयः सुरक्षाप्राप्त्यर्थं गठबन्धनानि अन्वेष्टुं उपयोगं कर्तुं च प्रतिबद्धाः आसन्, परन्तु एते प्रयत्नाः अन्ततः असफलाः सिद्धाः अभवन् अर्थात् तेषां व्ययः वास्तविकप्रभावात् दूरं अधिकः आसीत्, अथवा तस्मात् अपि दुर्बलतरः आसीत् , रणनीतिः यत् प्रयोजनं सेवितुं अभिप्रेता अस्ति तत् सम्पूर्णतया पराजयति।

२० शताब्द्याः प्रथमदशके प्रमुखशक्तयोः मध्ये गठबन्धनसन्धिषु हस्ताक्षरेण यूरोपदेशस्य प्रमुखशिबिरद्वयं क्रमेण उद्भूतम् । शेषदेशेभ्यः सुरक्षायाम् अथवा एकान्तवासं परिहरितुं कस्मिंश्चित् शिबिरे सम्मिलितुं भवति । एतेषां गठबन्धनानां गम्भीरता, प्रभावशीलता च प्रतिद्वन्द्वी गठबन्धनैः पर्याप्तरूपेण आदरः न भविष्यति इति चिन्तिताः प्रत्येकस्मिन् प्रमुखे देशे सत्ताधारी अभिजातवर्गाः एतत् सहमतिम् अङ्गीकुर्वन्ति यत् लघुदेशेभ्यः सहायतायाः प्रतिबद्धता नारासु सन्धिग्रन्थेषु च न स्थगितव्या, परन्तु सर्वदा सज्जाः भवेयुः कार्यवाही कर। तस्मिन् एव काले यूरोपदेशः व्यापकचिन्ताक्लान्ततायाः च अवस्थायां वर्तते : देशसमूहानां मध्ये वर्धमानस्य तनावस्य, सम्मुखीकरणस्य च विषये सर्वकाराणि अभिजातवर्गाः च चिन्तिताः सन्ति, सामान्यजनाः च प्रायः अर्धशतकं यावत् प्रचलितायाः सामान्यशान्तितः क्लान्ताः सन्ति तस्मिन् समये यूरोपीयराज्यमन्त्रिणां सैनिकानाञ्च मनसि युद्धस्य प्रचण्डा ऐतिहासिकप्रतिबिम्बं जर्मन-एकीकरणयुद्धस्य आसीत् : द्रुतगतिना चलयुद्धम्, कुरकुरा निर्णायकं युद्धं तदनन्तरं विशालं घेरणम् अतः यदा आस्ट्रियादेशः स्वस्य आर्कड्यूकस्य हत्यायाः अनन्तरं सर्बियादेशे दबावं कृतवान् तदा रूस, जर्मनी, फ्रान्स, ब्रिटेन च क्रमशः शत्रुगठबन्धनस्य विरुद्धं युद्धं घोषितवन्तः, प्रत्येकस्य देशस्य सेनायाः सैनिकवाहकेषु "क्रिसमसस्य कृते गृहं गच्छतु" इति शब्दाः लिखिताः

एकः स्पष्टः विरोधाभासः अस्ति यत् शान्तिकाले गठबन्धनस्य स्थापनायाः, सम्मिलितस्य च मूलः अभिप्रायः सुरक्षां शान्तिं च सुनिश्चितं कर्तुं भवति, परन्तु सम्यक् गठबन्धनः एव प्रत्येकस्य देशस्य नियन्त्रणात् परं सामान्यं तनावं जनयति, यत् अन्ततः प्रमुखशक्तयः न्यायपूर्णे नियन्त्रणं नष्टं कुर्वन्ति कतिपयदिनानि युद्धे प्रविश्य सः निवृत्तः इव युद्धक्षेत्रं प्रति त्वरितवान् ।