समाचारं

गठबन्धनरणनीतिविषये—प्रतिबद्धतायाः दुविधा (२) २.

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा सहमतिः शक्तिशालिनः देशाः गठबन्धनरणनीतयः निरन्तरं प्रयोक्तुं न निवारयति, परन्तु तस्य आध्यात्मिककोरः मूलभूतविचाराः च प्रथमविश्वयुद्धात् पूर्वं विचाराणां कृते सर्वथा भिन्नाः सन्ति अमेरिकनः समुद्रस्य परे पार्श्वे निवृत्तेः अनन्तरं विजयीदेशत्वेन फ्रान्सदेशः यूरोपीयमहाद्वीपस्य "अधिपतिः" अभवत् । परन्तु अस्थायी अधिपतिः जानाति स्म यत् तस्य जीवनशक्तिः भृशं दुर्बलतां प्राप्तवती, अतः सः जर्मनीदेशस्य पुनरुत्थानं परितः कृत्वा अवरुद्ध्य महाद्वीपे स्वशक्तिं विस्तारयितुं गठबन्धनजालं बुनने समर्पितवान् फ्रांसीसीजनाः स्वस्य विभिन्नेषु गठबन्धनेषु सक्रियरूपेण तिष्ठितुं निश्चिताः आसन्, तेषां बलस्य लाभं गृहीत्वा संकटकाले कदापि निवृत्तिम् अकुर्वन् यदा हिटलरः सत्तां प्राप्तवान् तदा विभिन्नदेशेभ्यः राजनयिकाः व्यस्ताः भूत्वा फ्रान्सदेशस्य परितः गठबन्धनानां स्तरितजालं स्थापितवन्तः : बाल्कन-एण्टेन्टे, लिटिल् एण्टेन्टे, फ्रांको-सोवियत-गठबन्धनम्, चेक-सोवियत-गठबन्धनम्, ततः बहिः राष्ट्रसङ्घः आसीत् . एतत् गठबन्धनजालं १९२० तमे १९३० तमे दशके यूरोपीयसामूहिकसुरक्षाव्यवस्थां निर्मितवती तस्य प्रमुखस्तम्भः आसीत् यत् बृहत्देशाः (विशेषतः फ्रान्सः, यूनाइटेड् किङ्ग्डम् च) शान्तिकाले आक्रामकतां निवारयितुं निवारयितुं च युद्धकाले लघुदेशानां प्रभावीरूपेण समर्थनं कर्तुं च गारण्टीं ददति स्म महाशक्तयः नेतृत्वे सामूहिकक्रियायाः माध्यमेन एषा गठबन्धनव्यवस्था नूतनयुगस्य आकारं दातुं समर्था दृश्यते ।

परन्तु फ्रांसीसीनां चतुरता एतत् सर्वं नाशितवान् । अस्मिन् काले फ्रान्सदेशस्य प्रायः प्रत्येकं कूटनीतिकनिर्णयकर्ता प्रतिज्ञां कर्तुं, षड्यंत्रं च कर्तुं उत्सुकः आसीत्, तेषां हस्ताक्षरिताः गठबन्धनसन्धिः अतीव आकर्षकः आसीत्, परन्तु निकटतया अवलोकने भवन्तः पश्यन्ति यत् ते सर्वे स्खलिताः आसन् गठबन्धने सर्वे देशाः परस्परं बहानानि कुर्वन्ति, उपरिष्टात् ते सजीवाः सन्ति, परन्तु वस्तुतः प्रत्येकस्य देशस्य स्वकीया योजना अस्ति ।

१९३६ तमे वर्षे प्रमुखघटनाद्वयेन अस्य भंगुरस्य गठबन्धनस्य सहजतया विघटनं जातम् । प्रथमं इटलीदेशस्य इथियोपियादेशे सफला आक्रमणम् आसीत्, येन सामूहिकसुरक्षायां लघुदेशानां विश्वासः भ्रमात्मकः इति सिद्धम् अभवत् । तदनन्तरं हिटलरः १९३६ तमे वर्षे मार्चमासस्य ७ दिनाङ्के असुरक्षित-राइनलैण्ड्-देशे गतः, परन्तु फ्रान्स्-देशः दृढतया शीघ्रं च प्रतिक्रियां न दत्तवान् । तत्र जर्मनीदेशिनः शीघ्रमेव निर्मिताः सिग्फ्रीड् रेखायाः महत् सामरिकं महत्त्वं आसीत् : सिग्फ्रीड् रेखायाः कारणात् फ्रान्स-देशस्य मित्रराष्ट्रानां च सामरिकसम्बन्धः च्छिन्नः अभवत् विभिन्नेषु देशेषु तानाशाहाः, सुदूरदक्षिणपक्षाः च सत्तां प्राप्य जर्मनीदेशं प्रति गतवन्तौ, मुसोलिनी, हिटलर च इति तानाशाहौ सर्वदा वैरिणः आस्ताम्, सामञ्जस्यं कृतवन्तौ तस्मिन् वर्षे अक्टोबर्-मासे रोम-बर्लिन्-अक्षस्य औपचारिकरूपेण निर्माणं जातम्, परन्तु फ्रान्स्-देशः एकान्तवासस्य निष्क्रियतायां च पतितः । केवलं वर्षत्रयानन्तरं द्वितीयविश्वयुद्धं प्रारब्धम्, फ्रान्सदेशः च आत्मसमर्पणं कृतवान् ।