समाचारं

अमेरिकीशस्त्राणि ताइवानदेशं प्रति निर्यातयितुं प्रवृत्ताः सन्ति यदा मुख्यभूमिः तान् अवरुद्धुं निश्चयं करोति तदा ताइवानजलसन्धिस्य मोक्षबिन्दुः भविष्यति वा?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिके निर्मिताः केचन m1a2t मुख्ययुद्धटङ्काः ताइवान-अधिकारिभिः अमेरिका-देशात् क्रीताः सन्ति, तेषां परिवर्तनं कृत्वा अमेरिका-देशस्य पश्चिमतटं प्रति निर्यातिताः सन्ति एकदा मुख्यभूमिः अवरोधं कर्तुं निश्चयं करोति तदा ताइवानजलसन्धिस्य स्थितिः मोक्षबिन्दुः भविष्यति वा?

[अमेरिकादेशात् ताइवान-अधिकारिभिः क्रीताः केचन अमेरिकन-निर्मिताः m1a2t मुख्य-युद्ध-टङ्काः परिवर्तिताः सन्ति, ते च अमेरिका-देशस्य पश्चिमतटं प्रति निर्यातिताः सन्ति] ।

कतिपयदिनानि पूर्वं उत्तर-अमेरिकादेशस्य बृहत्तमस्य रेलमार्ग-मालवाहक-कम्पनीयाः bnsf-इत्यस्य स्वामित्वेन 12 m1-श्रृङ्खला-टङ्कैः भारितम् एकां मालवाहक-रेलयानं अमेरिका-देशस्य मिसूरी-राज्यस्य ला प्लाटा-नगरात् गत्वा दक्षिणपश्चिमदिशि स्थितं कान्सास्-नगरं गता अमेरिकादेशस्य पश्चिमतटे बन्दरगाहे एकं निश्चितं स्थानं भवेत् ।

प्रासंगिकचित्रेभ्यः न्याय्यं चेत्, एतेषु m1 श्रृङ्खलाया: टङ्केषु एकरूपेण त्रिरङ्ग-छद्मरूपस्य उपयोगः भवति यथा बुर्जस्य पृष्ठतः सहायकशीतलन-शक्ति-प्रणाली (acps) इत्यादीनां बाह्य-विशेषतानां आधारेण निर्धारितं भवति यत् एते टङ्काः 108 m1a2t-टङ्काः सन्ति येषां आदेशः अस्ति ताइवान प्राधिकारिणः 2018. part.

ताइवान-अधिकारिभिः पूर्वं प्रकाशितस्य योजनायाः अनुसारं ताइवान-सैन्यः अस्मिन् वर्षे अन्तः ३८ m1a2t-इत्यस्य प्रथमः समूहः, आगामिवर्षे ४२, २०२६ तमे वर्षे च सर्वाणि टङ्क्-विमानानि प्राप्स्यति

[द्वीपे स्थिताः माध्यमाः एतानि टङ्काः ताइवानद्वीपे कदा आगमिष्यन्ति इति भविष्यवाणीं कृतवन्तः]।