समाचारं

चीन-अमेरिका-देशयोः मध्ये विमानस्य समयः केवलं सार्धत्रिघण्टाः एव भवति? विमानयात्रायां क्रान्तिं कर्तुं शक्नोति स्म

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-अमेरिका-देशयोः मध्ये विमानस्य समयः केवलं सार्धत्रिघण्टाः एव भवति? विमानयात्रायां क्रान्तिं कर्तुं शक्नोति स्म

00:00
00:00
01:34
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

(वाङ्ग योङ्ग इत्यनेन लिखितः, झाओ किआन्कुन् इत्यनेन सम्पादितः च)

ग्रीक-रिपोर्टर्-जालपुटे २५ सितम्बर्-दिनाङ्के स्विस-कम्पनी सुपरसोनिक-हाइड्रोजन-सञ्चालितं यात्री-विमानं निर्मितवती यत् अमेरिका-देशात् चीन-देशं प्रति उड्डयनस्य समयं सार्धत्रिघण्टां यावत् न्यूनीकर्तुं शक्नोति इति ज्ञापितम् समाचारानुसारं कम्पनी विगतकेषु वर्षेषु सुपरसोनिक-हाइड्रोजन-सञ्चालित-यात्रीविमानानाम् परीक्षणं कुर्वती अस्ति, तेषां परीक्षणं च सफलतया कृतवती अस्ति ।

यात्रीविमानस्य उड्डयनवेगस्य अनुसारं वाणिज्यिकविमानसेवाः भविष्ये वाहनदक्षतायां महतीं सुधारं करिष्यन्ति इति प्रतिवेदने उक्तम्। स्विस-कम्पनी उक्तवती यत् सुपरसोनिक-हाइड्रोजन-सञ्चालित-यात्री-विमानस्य प्रौद्योगिक्याः कारणात् वर्तमान-२० घण्टानां स्थाने फ्रैंक्फुर्ट्-नगरात् सिड्नी-नगरं यावत् उड्डयनसमयः ४ घण्टाः १५ निमेषाः यावत् न्यूनीकर्तुं शक्यते, यदा तु फ्रैङ्क्फर्ट्-नगरात् चीनदेशस्य शाङ्घाई-नगरं प्रति विमानयानस्य समयः केवलं २ घण्टाः एव भवति तथा ४५ निमेषाः, वर्तमानयात्रायाः अपेक्षया ८ घण्टाः न्यूनाः ।

प्रतिवेदनानुसारं कम्पनीयाः कथनमस्ति यत् सुपरसोनिक-हाइड्रोजन-सञ्चालित-यात्री-विमान-परियोजनायां वर्तमान-कुल-निवेशः १२ मिलियन-यूरो (प्रायः ९३.९२ मिलियन-रूप्यकाणि) यावत् अभवत् ३ तः ४ घण्टेषु विश्वस्य अन्यः भागः एकस्मिन् अन्तरे स्थगितस्य आवश्यकता नास्ति तथा च कोलाहलः नास्ति।

अमेरिकनविज्ञानवार्ताजालस्थले scitechdaily इति वृत्तान्तः अस्ति यत् हाइड्रोजन-सञ्चालित-विमानयानेन विमान-उद्योगस्य विकासाय नूतनाः अवसराः प्राप्यन्ते, हाइड्रोजन-सञ्चालित-विमानयानानि अपि विमानयात्रायां पूर्णतया परिवर्तनं करिष्यन्ति इति विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन प्रायः सर्वाणि विमानयानानि २०४५ तमवर्षपर्यन्तं हाइड्रोजनशक्तिप्रयोगस्य शर्ताः पूर्तयितुं समर्थाः भविष्यन्ति ।केचन देशाः २०२८ तः पूर्वं हाइड्रोजनविमानयानं आरभन्ते, जलवायुशक्तिः च परितः बृहत्परिमाणेन उड्डयनशक्तिरूपेण उपयुज्यते सम्भवतः २०५० तमवर्षपर्यन्तं विश्वम्।

प्रतिवेदने दर्शितं यत् हाइड्रोजन ऊर्जा, प्रचुरस्रोताभिः सह हरित-निम्न-कार्बन-ऊर्जा-स्रोतत्वेन, कार्बन-डाय-आक्साइड्-उत्सर्जनस्य न्यूनीकरणाय, कार्बन-शिखर-कार्बन-तटस्थता-लक्ष्याणि च प्राप्तुं महत् महत्त्वं वर्तते शताब्दी।"

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।