2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन समाचारसेवा, २९ सितम्बर (सिन्हुआ) व्यापकविदेशीयमाध्यमानां समाचारानुसारं २८ तमे स्थानीयसमये दक्षिणपूर्वीयसंयुक्तराज्यस्य विशालक्षेत्रे हेलेन-तूफानः व्याप्तः, यत्र न्यूनातिन्यूनं ६४ जनाः मृताः, अरब-अरब-रूप्यकाणां आर्थिकहानिः, तथा च २० लक्षाधिकाः उपयोक्तारः विच्छिन्नाः भवन्ति, विद्युत् विना केचन जनाः अद्यापि जलप्लावनस्य खतरान् अनुभवन्ति ।
अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन टेनेसी-नगरे २७ दिनाङ्के आपत्कालस्य घोषणा कृता पूर्वं फ्लोरिडा, दक्षिणकैरोलिना, उत्तरकैरोलिना, वर्जिनिया इत्यादिषु राज्येषु आपत्कालस्य घोषणा कृता आसीत् ।
हेलेन ६४ जनान् मारितवती अस्ति
२० तः अधिकाः नद्यः जलप्रलयस्य तीव्रसंकटस्य सामनां कुर्वन्ति
अमेरिकीमाध्यमानां व्यापकसमाचारानुसारं हेलेन-तूफानः २६ तमे स्थानीयसमये विलम्बेन रात्रौ अमेरिकादेशस्य फ्लोरिडा-नगरे स्थलप्रवेशं कृतवान्, ततः शीघ्रमेव जॉर्जिया-उत्तर-कैरोलिना-दक्षिण-कैरोलिना-टेनेसी-देशयोः मध्ये व्याप्तः अस्य तूफानस्य केन्द्रे प्रतिघण्टां २२५ किलोमीटर् यावत् वायुवेगः अस्ति, अतः अयं तूफानः अस्ति यः अन्तिमेषु वर्षेषु अमेरिकादेशस्य महतीं क्षतिं कृतवान्
जॉर्जियादेशस्य राज्यपालः ब्रायन केम्पः २८ दिनाङ्के अवदत् यत् बहवः गृहाणि नष्टानि, राजमार्गाः मलिनमण्डपैः आच्छादिताः, चक्रवातः च "बम्बः विस्फोटितः इव दृश्यते" इति तूफानस्य दुर्बलतायाः अनन्तरं उत्तरकैरोलिना, दक्षिणकैरोलिना, टेनेसी च देशेषु प्रचण्डवृष्टिः अभवत्, येन नद्यः अतिप्रवाहिताः, जलबन्धाः च पतिताः