2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
२८ तमे स्थानीयसमये .ब्रिटिश-ब्रेक्जिट्-विरोधि-कार्यकर्तारः मध्यलण्डन्-नगरे एकं पदयात्राम् अकरोत् ते ब्रेक्जिट्-इत्येतत् "बृहत् त्रुटिः" इति उक्तवन्तः, यूके-देशेन पुनः यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं प्रयत्नः करणीयः ।
तस्मिन् एव दिने "ब्रेक्जिट्" इत्यस्य विरोधं कुर्वन्तः ब्रिटिशजनाः यूरोपीयसङ्घस्य ध्वजान् विविधान् नारान् च धारयित्वा हाइड् पार्कस्य समीपे आरभ्य संसदचतुष्कं प्रति गत्वा समागमं कृतवन्तः, ब्रिटेनस्य पुनः यूरोपीयसङ्घस्य सदस्यतायाः आह्वानं कृतवन्तः प्रदर्शने भागं गृहीतवन्तः बहवः जनाः अवदन् यत् "ब्रेक्जिट्" इत्यस्य ब्रिटिश-अर्थव्यवस्थायां, सामान्यजनानाम् जीवने च पर्याप्तः नकारात्मकः प्रभावः अभवत्
प्रदर्शकः जॉनः : १.शताब्दशः ब्रिटेनस्य कृते ब्रेक्जिट् इति सर्वाधिकं दुष्टं कार्यम् अस्ति। "ब्रेक्जिट्" इत्यनेन औसतव्यक्तिः वर्षे १,००० पाउण्ड् व्ययः भविष्यति, "ब्रेक्जिट्" इत्यस्य कारणेन शतशः कम्पनयः दिवालियाः भविष्यन्ति, सुपरमार्केटस्य अलमारयः रिक्ताः भविष्यन्ति, औषधानां अभावः अपि भविष्यति प्रत्येकं वयं विमानस्थानकं गच्छामः तदा दीर्घाः पङ्क्तयः भवन्ति, अस्माभिः तत् परिवर्तयितव्यम् । यदि किमपि परिवर्तनं न भवति तर्हि यूके वर्तमानस्य इव अधोगति-सर्पिले एव भविष्यति ।
अस्मिन् वर्षे फेब्रुवरीमासे प्रकाशितेन सर्वेक्षणेन ज्ञातं यत् ५६% ब्रिटिशजनाः "ब्रेक्जिट्" इति गलतः इति मन्यन्ते । अगस्तमासे सामाजिकमाध्यमेषु ब्रिटिश-मतसर्वक्षणेन प्रकाशितस्य आँकडानुसारं यदि यूके-देशेन यूरोपीयसङ्घं प्रति प्रत्यागमनस्य जनमतसंग्रहः भवति तर्हि ५९% जनाः तस्य पक्षे मतदानं करिष्यन्ति