2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्यालेस्टिनी-इजरायल-सङ्घर्षे अन्यत् प्रमुखं घटना घटितम् यत् प्रायः एकवर्षं यावत् चलितम् अस्ति : दक्षिण-लेबनान-देशे हिजबुल-नियन्त्रित-क्षेत्रेषु इजरायल्-देशेन बहुदिनानि अन्धविवेकी-बम-प्रहारस्य अनन्तरं इजरायल्-इत्यनेन २८ तमे दिनाङ्के घोषितं यत् लेबनान-देशस्य हिजबुल-नेता नस्रुल्-राहः मारितः इति ततः किञ्चित्कालानन्तरं इजरायलस्य वायुप्रहारेन हिजबुल-सङ्घः अपि एतस्य पुष्टिं कृत्वा वक्तव्यं प्रकाशितवान् ।
अस्मिन् युद्धे लेबनानदेशस्य हिज्बुल-सङ्घस्य महत्त्वपूर्णा हानिः एषा एव ।
(लेबनानस्य हिजबुल-नेता नस्रल्लाहस्य ऐतिहासिक-चित्रम्)
इजरायलसेनारेडियो-अनुसारं इजरायल-गुप्तचर-संस्थायाः लेबनान-हिजबुल-कार्यालयस्य स्थानं पूर्वमेव प्राप्तम् यत्र नस्रल्लाहः आसीत्, इजरायल-वायुसेना च २७ दिनाङ्के बहूनां एफ-१५-युद्धविमानानाम् प्रेषणं कृतवती (तस्य अपि सूचनाः सन्ति अस्मिन् कार्ये f-35 युद्धविमानानि समाविष्टानि आसन्) , कुलम् प्रायः ८५ भूप्रवेशकबम्बाः, प्रत्येकस्य एकटनभारस्य, कार्यालयभवने पातिताः
इजरायल-वायुसेना अपि एकं भिडियो प्रकाशितवती यस्मिन् दृश्यं दर्शयति यदा २७ दिनाङ्के बम-प्रहार-कार्यक्रमे भागं गृह्णन्तः एफ-१५ युद्धविमानाः अमेरिका-निर्मितेन "संयुक्तप्रत्यक्ष-आक्रमण-गोलाबारूद" (jdam) इत्यनेन सह उड्डीयन्ते स्म
(इजरायल-वायुसेनायाः f-15 युद्धविमानस्य उड्डयनस्य विडियोस्य स्क्रीनशॉट् यस्मिन् jdam स्थापितं भवति)
अतः इजरायल-वायुसेनायाः अस्मिन् कार्ये प्रयुक्तः गोलाबारूदः gbu-31 jdam-संशोधन-किट्-इत्यनेन परिवर्तितः mk84 इति न्यून-कर्षण-बम्बः भवितुम् अर्हति मार्गदर्शनपुटस्य, तत् खलु 1 ton भारस्य समीपे अस्ति।
अस्मिन् वर्षे जूनमासस्य अन्ते एव अमेरिकी-माध्यमेन ज्ञापितं यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के वर्तमान-चक्रस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिका-देशेन न्यूनातिन्यूनं १४,००० २०००-पाउण्ड्-भारस्य एम.के.८४ बम्बाः, ६,५०० ५००- पाउण्ड् बम्बः, इजरायल्-देशं प्रति १,००० टङ्कविरोधी बम्बः, २६०० एसडीबी लघुव्यासस्य बम्बः, प्रायः ३,००० हेलफायर् टङ्कविरोधी क्षेपणास्त्राः च ।
अस्मिन् वर्षे अगस्तमासे एव अमेरिकीसर्वकारेण अन्ये ६५०० जेडीएएम-विमानाः इजरायल्-देशं प्रति परिवहनं कृतम् । अस्मिन् युद्धपरिक्रमे इजरायल्-देशः हमास-आदि-सशस्त्र-सैनिकानाम् उपरि निरन्तरं घातक-प्रहारं कर्तुं समर्थः अभवत्, मूलतः अमेरिका-देशस्य साहाय्यात् |.
(jdam संशोधन किट) 1.1.
जेडीएएम संशोधनकिटः एकः सस्ताः परिवर्तनकिट् अस्ति यः १९८० तमे दशके अमेरिकीवायुसेनाद्वारा अनिर्देशितान् न्यून-कर्षण-बम्बान् सटीक-निर्देशित-बम्बेषु परिवर्तयितुं सुसज्जितः अस्ति इदं पारम्परिकस्य अनिर्देशितस्य न्यून-कर्षण-बम्बस्य पुच्छे स्थापितं भवति ।
जेडीएएम २८ किलोमीटर् यावत् स्खलितुं उड्डीयेतुं च शक्नोति, तथा च पातनीयस्य लक्ष्यस्य समीपं गन्तुं वाहकविमानस्य आवश्यकता भवति अतः यदि भवान् पूर्णवायुरक्षाबलेन सह देशे वा प्रदेशे वा आक्रमणं कर्तुम् इच्छति तर्हि जेडीएएम इत्यस्य उपयोगस्य जोखिमः अत्यधिकः भवति, परन्तु प्रायः कस्यापि शिष्टवायुरक्षासेनानां निवारणाय तस्य उपयोगः लेबनानी-प्यालेस्टिनी-सशस्त्रसमूहानां कोऽपि कष्टः नास्ति ।
जेडीएएम इत्यस्य नागरिकभवनेषु प्रवेशस्य प्रबलक्षमता अस्ति प्रायः १० मंजिला भवनं विस्फोटनपूर्वं उपरितः तहखानपर्यन्तं प्रवेशं कर्तुं शक्नोति ।
नस्रुल्लाहस्य अतिरिक्तं हिजबुल-सङ्घस्य वरिष्ठः सेनापतिः अली कार्की इत्यादयः अपि इजरायल्-देशस्य वायु-आक्रमणेषु मृताः इति कथ्यते ते।
इजरायलस्य मीडियाद्वारा प्रकाशितसूचनानुसारं नेता नस्रल्लाहस्य हत्यायाः अनन्तरं लेबनानदेशे हिजबुल-सङ्घस्य पूर्ववर्तीनां १८ मुख्यानां वरिष्ठनेतानां सर्वेषां इजरायल-सेनायाः वधः अथवा हत्या कृता अस्ति
अस्य विषयस्य पुष्टिः हिजबुल-सङ्घटनेन न कृता, परन्तु इरान्-देशस्य सूत्रेषु उक्तं यत् इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य "कुद्स्-सेना" इत्यस्य उपसेनापतिः, "कुद्स्-सेना" इत्यस्य लेबनान-शाखायाः सेनापतिः च अब्बास-निर्फुशान् अपि तत्रैव आसीत् नस्रल्लाहः आसीत् वायुप्रहारे तेन सह मारितः।
एतत् तथ्यं दर्शयति यत् एतत् गुप्तचर-प्रसारणं इरान्-देशस्य अन्यत् समस्या भवितुम् अर्हति । यतः अन्तिमेषु वर्षेषु हमास-हिजबुल-सङ्घयोः प्रायः सर्वे प्रमुखाः आघाताः इरान्-देशेन सह सम्बद्धाः सन्ति ।
यथा, लेबनानदेशे बीपी-विमानस्य हाले विस्फोटे सम्मिलितं बीपी-विमानं ईरानी-क्रांतिकारी-रक्षकदलस्य माध्यमेन हिजबुल-सङ्घटनेन क्रीतम् आसीत् उदाहरणार्थं, अस्मिन् वर्षे जुलै-मासस्य ३१ दिनाङ्के हमास-पोलिट्-ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य च ए अंगरक्षकस्य समूहस्य उपरि आक्रमणं कृत्वा मारितः इराणस्य राजधानी तेहराननगरस्य एकस्मिन् होटेले ।
एतेन ज्ञायते यत् इजरायल-पाश्चात्य-गुप्तचर-संस्थाभिः ईरानी-समाजः कियत् दूरं कियत् गभीरं च प्रविष्टः अस्ति ।
(इजरायलदेशः लेबनानदेशे वायुप्रहारं कुर्वन् अस्ति)
एतत् एकं कारणं भवितुम् अर्हति यत् इराणस्य नूतनः राष्ट्रपतिः मसूद पेजेश्चियान् इत्यनेन अमेरिकादेशस्य न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां हाले एव सहभागितायां इजरायल्-पश्चिमयोः कृते "मृदुतां दर्शितम्" इति सः अवदत् यत् इरान् इजरायल्-देशेन सह युद्धं कर्तुं कोऽपि अभिप्रायः नास्ति, परन्तु इजरायल्-देशः इरान्-देशं द्वन्द्वे कर्षितुं प्रयतते, इराणस्य परमाणु-विषये व्यापक-सम्झौतेः पुनः कार्यान्वयनार्थं वार्तालापं कर्तुं इरान्-देशः इच्छति इति।
परन्तु इरान् मृदुः भवितुम् इच्छति चेदपि नस्रल्लाहस्य वधानन्तरं मृदुः भवितुम् अर्हति वा?
अस्माभिः अवश्यं ज्ञातव्यं यत् इरान्-देशेन समर्थितस्य "शिया-चापस्य" सर्वाधिकं युद्धप्रियं सशस्त्र-सङ्गठनम् अस्ति यदि इरान्-सङ्घः अस्य आक्रमणस्य प्रतिक्रियां न ददाति तर्हि "शिया-चापस्य" अस्तित्वं निरन्तरं भवितुम् अर्हति वा? किं ते सशस्त्रसमूहाः अद्यापि इरान्-भाषां श्रोतुं शक्नुवन्ति ? इरान् देशः एतादृशान् परिणामान् स्वीकुर्वितुं शक्नोति वा ?
अस्य आक्रमणस्य अनन्तरं हिजबुल-सङ्घः हारं न दास्यति इति महती सम्भावना वर्तते । हिजबुल-सङ्घः हमास-सङ्घस्य अपेक्षया बहु अधिकं शक्तिशाली अस्ति । गाजा-पट्टिकायाः क्षेत्रफलं केवलं प्रायः ३०० वर्गकिलोमीटर् अस्ति युद्धं कर्तुं शक्नोति।
हमासः प्रायः एकवर्षं यावत् युद्धं कुर्वन् अस्ति, सः आत्मसमर्पणं न कृतवान् अद्यापि गाजा-पट्ट्यां सहस्राणि जनाः युद्धं कुर्वन्ति, यस्य मुख्यबलस्य क्षतिः न अभवत्, सः आत्मसमर्पणं करिष्यति वा?
(नस्रल्लाहस्य सम्भाव्यः प्रतिस्थापनः, हाशेम सफीद्दीनः)
नस्रल्लाहस्य मृत्योः अनन्तरं तस्य अधिकारं ग्रहीतुं सर्वाधिकं सम्भावना तस्य मातुलपुत्रः हाशेम सफीद्दीनः भवितुम् अर्हति । सफीदीन् सम्प्रति हिजबुलस्य कार्यकारिणीसमितेः अध्यक्षः अस्ति, यस्याः दायित्वं हिजबुलस्य राजनैतिककार्याणां निरीक्षणं भवति । तस्मिन् एव काले सफीद्दीनः सैन्यकार्यक्रमस्य भागस्य आज्ञां दातुं अपि उत्तरदायी अस्ति, तस्य रूपं नस्रुल्लाहस्य सदृशम् अस्ति ।
अपेक्षा कर्तुं शक्यते यत् हिजबुल-सङ्घस्य अन्तः युवानः अधिकारिणः इजरायल-देशेन निर्मूलितानां तेषां वरिष्ठानां अधिकारिणां स्थाने स्थास्यन्ति, ते च युद्धं करिष्यन्ति |. एतत् युद्धं सुलभतया न समाप्तं भविष्यति।