समाचारं

रोमानिया डाकनिगमस्य मुख्यकार्यकारी चीनदेशेन सह रसदक्षेत्रे सहकार्यस्य विस्तारं कर्तुं उत्सुकः अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोमानिया डाकनिगमस्य मुख्यकार्यकारी अधिकारी फ्लोरिन् वैलेन्टिन् स्टीफन्

अन्तर्राष्ट्रीय-अनलाईन-रिपोर्ट् (रिपोर्टर् याङ्ग यिंग्, ली शीन्, डेङ्ग बोटाओ च) चतुर्थः चीन-मध्य-पूर्वीय-यूरोपीय-देशानां रसद-सहकार-सचिवालय-सम्पर्क-समागमः यिबिन्-नगरे २७ सितम्बरतः २९ पर्यन्तं आयोजितः रोमानिया-डाकनिगमस्य मुख्याधिकारी फ्लोरिन् वैलेन्टिन् स्टीफन् सभायां उपस्थितः भूत्वा संवाददातृभिः सह अनन्यसाक्षात्कारं स्वीकृतवान् ।

स्टीफन् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु चीनदेशेन रसदक्षेत्रसहितेषु विविधक्षेत्रेषु आधुनिकीकरणप्रक्रियायाः त्वरितता कृता, तस्य विकासस्तरः अन्येभ्यः विकासशीलदेशेभ्यः बहु अतिक्रान्तवान्। चीनदेशस्य बन्दरगाहाः, मार्गाश्च इत्यादीनां आधारभूतसंरचनानां आधुनिकीकरणस्य उच्चस्तरः अस्ति, ई-वाणिज्यस्य विकासः अपि दूरं अग्रे अस्ति ।

रोमानिया पोस्ट् इत्यस्य चाइना पोस्ट् इत्यनेन सह दीर्घकालीनः सहकारीसम्बन्धः अस्ति । पारम्परिकक्षेत्रेषु सहकार्यस्य अतिरिक्तं रोमानिया-डाकनिगमः अत्यन्तं प्रतिस्पर्धात्मके चीनीयविपण्ये अवसरान् अन्वेष्टुं चीनदेशेन सह सहकार्यस्य व्याप्तेः अधिकं विस्तारं कर्तुं उत्सुकः अस्ति यूरोपे रसदकेन्द्रत्वेन रोमानियादेशः चीनीयकम्पनीनां रोमानियाप्रवेशस्य अवसरान् आनेतुं स्वस्य भौगोलिकलाभानां उपयोगं कर्तुं आशास्ति, तत्सहकालं रोमानियाकम्पनीनां चीनीयविपण्यस्य द्वारं उद्घाटयितुं साहाय्यं कर्तुं च आशास्ति आगामिषु कतिपयेषु वर्षेषु रोमानिया-डाकनिगमः देशस्य रसद-अन्तर्निर्मित-संरचनायाः निर्माणं त्वरितुं आशास्ति तथा च आन्तरिक-अन्तर्राष्ट्रीय-बाजाराणां सेवायै देशे सर्वत्र आदेश-वितरण-केन्द्राणि, गोदाम-सुविधाः च स्थापयितुं शक्नोति |. चीनीयकम्पनीभिः सह अधिकं सहकार्यं कर्तुं सः प्रतीक्षते इति स्टीफन् अवदत्।