2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् बेन्ट्ले मोटर्स् इत्यस्य शुद्धविद्युत्वाहनयोजनानि मन्दं करिष्यति यतः तस्य नेतृत्वं स्वीकुर्वति यत् उच्चस्तरीयविपण्ये क्रेतारः अद्यापि आन्तरिकदहनइञ्जिनं प्राधान्यं ददति।
आईटी हाउस् इत्यनेन उल्लेखितम् यत् बेन्ट्ले इत्यनेन २०२० जनवरीमासे घोषितं यत् २०२६ तमवर्षपर्यन्तं केवलं प्लग-इन् हाइब्रिड् वाहनानि अथवा शुद्धविद्युत्वाहनानि विक्रेतुं योजना अस्ति, २०३० तमे वर्षे पूर्णतया विद्युत्करणं प्रति स्थानान्तरितुं च योजना अस्ति परन्तु नूतनस्य मुख्यप्रौद्योगिकीपदाधिकारिणः फ्रैङ्क्-स्टीफन् वालिसरस्य नेतृत्वे बेन्ट्ले इत्यस्य विद्युत्करणरणनीतिः समायोजिता अस्ति । वालिसर् पोर्शे एजी इत्यस्य २९ वर्षीयः दिग्गजः अस्ति, सः ९१८ स्पाइडर हाइब्रिड् सुपरकारस्य विकासस्य उत्तरदायी आसीत् ।
अद्यतनसाक्षात्कारे वालिसर् इत्यनेन स्वीकृतं यत् ईवी-प्रौद्योगिक्याः स्वीकरणं उद्योगे बहवः अपेक्षितापेक्षया मन्दतरं जातम् । वालिसरः अवदत्, ."अधुना वयं विलासिनीकारविपण्ये यत् पश्यामः तत् अस्ति यत् जनाः विद्युत्कारं तिरस्कुर्वन्ति, ते केवलं आन्तरिकदहनइञ्जिनयुक्तानि विलासिनीकाराः एव पश्यन्ति।
अन्येषां केषाञ्चन ब्राण्ड्-समूहानां विपरीतम्, बेन्ट्ले-इत्येतत् एकस्मिन् एव खण्डे एकस्यैव कारस्य विद्युत्-गैस-सञ्चालित-संस्करणयोः उत्पादनं कर्तुं न शक्नोति । अतः कम्पनी प्लग-इन्-संकरं व्यवहार्यं संक्रमणकालीनसमाधानं मन्यते । तदतिरिक्तं वालिसर् स्थायि-ई-इन्धनस्य उपयोगं प्रवर्धयति, यत् पोर्शे पूर्वमेव चिलीदेशस्य एकस्मिन् संयंत्रे बृहत्परिमाणेन उत्पादयति ।
वालिसर् अवदत् यत् - "हाइब्रिड् निश्चितरूपेण केवलं नवीनसंक्रमणप्रौद्योगिक्याः अपेक्षया अधिकम् अस्ति। एतत् अतीव उत्तमं समाधानं यत् अनेकेषां ग्राहकानाम् आवश्यकतां पूरयति। अस्माकं लक्ष्यं कार्बनपदचिह्नं न्यूनीकर्तुं वर्तते तथा च मम पूर्णतया विश्वासः अस्ति यत् सिंथेटिक-इन्धनैः सह, वयम् एतत् बन्दं कर्तुं शक्नुमः अन्तरं यतोहि वयं पर्यावरणे अतिरिक्तं कार्बनडाय-आक्साइड् योजयितुं न अपितु चक्रं प्रविष्टस्य कार्बनडाय-आक्साइडस्य मात्रां न्यूनीकर्तुं शक्नुमः।"
तथापि बेन्ट्ले-कम्पनी स्वस्य विद्युत्कारस्य स्वप्नं पूर्णतया न त्यक्तवान् । बेन्ट्ले इत्यस्य योजना अस्ति यत् २०२६ तमे वर्षे प्रथमं विद्युत्कारं प्रक्षेपणं कृत्वा २०२७ तमे वर्षे आधिकारिकतया विक्रयणार्थं प्रारभ्यते इति कम्पनीयाः मुख्याधिकारी अवदत् । वालिसरः अपि अवदत्, .बेन्ट्ले २०३० तमस्य वर्षस्य मध्यभागे पूर्णतया विद्युत्प्रवाहं कर्तुं आशास्ति ।
परन्तु बेन्ट्ले इत्यस्य प्रथमस्य विद्युत्कारस्य विषये विवरणम् अद्यापि सीमितम् अस्ति । वालिसर् इत्यनेन स्पष्टीकृतं यत् विद्युत्कारः कम्पनीयाः विद्यमानस्य कस्यापि मॉडलस्य स्थाने न स्थास्यति, अपितु तस्याः मॉडलपरिवारस्य नूतनसदस्यरूपेण कार्यं करिष्यति ।