समाचारं

5g मानक आवश्यक पेटन्ट्स् मध्ये xiaomi china तृतीयस्थाने अस्ति! huawei तथा zte lei jun इत्येतयोः पश्चात् द्वितीयः : कोर प्रौद्योगिक्याः विषये ध्यानं निरन्तरं कुर्वन्तु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिक्याः २९ सितम्बर् दिनाङ्के ज्ञापितं यत् चीन सूचनासञ्चारप्रौद्योगिकी अकादमीद्वारा प्रकाशितेन "वैश्विक ५जी मानक आवश्यकपेटन्ट्स् तथा मानकप्रस्तावानां विषये शोधप्रतिवेदनेन (२०२४)" ज्ञातं यत्,२०२४ तमे वर्षे वैश्विक-५जी-मानक-अत्यावश्यक-पेटन्ट-क्रमाङ्कने हुवावे, जेडटीई, शाओमी च चीनदेशे शीर्षत्रयेषु स्थानेषु सन्ति ।

वैश्विकक्रमाङ्कनस्य दृष्ट्या हुवावे १२.४२% भागेन प्रथमस्थाने अस्ति, द्वितीयस्थाने स्थितस्य क्वालकॉम् इत्यस्मात् बहु अग्रे अस्ति । जेडटीई ६.९७% भागं स्वीकृत्य पञ्चमस्थानं प्राप्तवान् ।शाओमी ४.६२% भागेन अष्टमस्थानं प्राप्तवान्, गतवर्षे प्रथमवारं प्रविष्टस्य दशमस्थानात् द्वौ स्थानौ अधिकः ।

xiaomi इत्यनेन उक्तं यत् उपर्युक्तानां उपलब्धीनां पृष्ठतः xiaomi इत्यस्य दीर्घकालीनः निरन्तरश्च निवेशः अन्तर्निहितप्रौद्योगिक्यां अस्ति: तया 2015 तमस्य वर्षस्य अन्ते 5g प्रौद्योगिकी नवीनतायाः निरन्तरं संवर्धनार्थं तथा च लीपफ्रॉग् विकासं प्राप्तुं 5g पूर्व-संशोधनदलस्य स्थापना कृता। शाओमी सदैव "प्रौद्योगिकी-आधारित" इति सिद्धान्तस्य पालनम् करिष्यति येन विश्वे सर्वे प्रौद्योगिक्याः आनितस्य सुन्दरस्य जीवनस्य आनन्दं लब्धुं शक्नुवन्ति।

अस्मिन् विषये लेई जुन् अवदत् यत् -"वयं मूलप्रौद्योगिकीषु परिश्रमं करिष्यामः, परिश्रमं च करिष्यामः!"

पूर्वं xiaomi द्वारा विमोचितं आँकडा दर्शयति, २०२४ तमस्य वर्षस्य प्रथमार्धे अनुसंधानविकासनिवेशः १०.७ अरब युआन् यावत् अभवत्, तथा च सम्पूर्णवर्षस्य अनुसंधानविकासनिवेशः २४ अरब युआन् यावत् भवितुं शक्नोति इति अपेक्षा अस्ति शाओमी इत्यनेन २०२३ तमे वर्षे घोषितं यत् आगामिषु पञ्चवर्षेषु अनुसंधानविकासनिवेशः १०० अरब युआन् अधिकं भविष्यति।

२०२३ तमस्य वर्षस्य अन्ते यावत् शाओमी इत्यस्य प्रौद्योगिकीसंशोधनविकासः १२ तकनीकीक्षेत्रेषु प्रविष्टः अस्ति, यत्र ५जी मोबाईलसञ्चारप्रौद्योगिकी, बिग डाटा, क्लाउड् कम्प्यूटिङ्ग् तथा आर्टिफिशियल इन्टेलिजेन्स् इत्यादयः सन्ति, यत्र कुलम् ९९ उपविभागाः सन्ति

अन्तर्निहितप्रौद्योगिकीनां अनुसन्धानविकासयोः महतीं निवेशं कुर्वन् शाओमी बौद्धिकसम्पत्त्याधिकारस्य रक्षणाय महत् महत्त्वं ददाति, २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं शाओमी विश्वव्यापीरूपेण ४०,००० तः अधिकानि पेटन्टप्राधिकरणानि प्राप्तवान्, वैश्विकसमीक्षायाः अन्तर्गतं पेटन्टानाम् संख्या अपि अधिका अस्ति ३२,००० ।