समाचारं

wtt china grand slam kickoff स्वयंसेवकाः स्वस्य व्यावसायिकसेवानां प्रशंसाम् अवाप्तवन्तः 412 स्वयंसेवकाः टेबलटेनिस-कार्यक्रमे वर्णं योजितवन्तः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वयंसेवकाः प्रेक्षकाणां कृते मार्गदर्शनं, सूचनापरामर्शं, अन्यसेवाः च ददति । अस्माकं संवाददाता लियू पिंग इत्यस्य छायाचित्रम्
कालः (२६ तमे) wtt china grand slam qualifying tournament आरब्धम्। क्रीडाङ्गणस्य अन्तः बहिश्च यौवनशक्तिपूर्णाः स्वयंसेवकाः सुन्दरं दृश्यं जातम् । समृद्धसेवानुभवः, उत्कृष्टव्यावसायिकक्षमता, उत्तमविदेशीयभाषाकौशलयुक्ताः ४१२ "समष्टि"स्वयंसेविकानां एतत् दलं सम्पूर्णे आयोजने सेवां प्रदास्यति।
शौगाङ्ग-उद्याने प्रवेशं कुर्वन् आगन्तुकाः लिउगोङ्ग्हुइ-नगरम्, शौगाङ्ग-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रं च आगच्छन्ति चेत् आयोजनस्य स्वयंसेवीसेवास्थानकं द्रष्टुं शक्नुवन्ति । स्थलद्वयं शीतकालीन ओलम्पिकस्य नगरीयस्वयंसेवकसेवाबूथस्य अनुसरणं करोति यत् पैकेजिंग् इत्यस्य स्वरूपं डब्ल्यूटीटी इत्यस्य मुख्यदृश्यशैल्याः आधारेण पुनः परिकल्पितम् अस्ति यत् इदं स्पष्टं नेत्रयोः आकर्षकं च अस्ति तथा च फैशनयुक्तं जीवनशक्तिं प्रकाशयति। स्टेडियमस्य बहिः महत्त्वपूर्णेषु यातायातस्य चौराहेषु स्थिताः सन्ति कुलम् ३० स्वयंसेवकाः स्थले बहिः प्रेक्षकाणां पर्यटकानां च मार्गदर्शनं, सूचनापरामर्शं, भाषासेवाः, आपत्कालीन-उद्धारः, सांस्कृतिकप्रसारणं, अन्यसेवाः च प्रयच्छन्ति
तस्मिन् दिने पदं स्वीकृतवान् स्वयंसेविकः किन् लिङ्गः अवदत् यत् - "अहं पूर्वं स्पीड् स्केटिङ्ग् विश्वकप (बीजिंग्) इत्यादिषु अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु स्वयंसेवकरूपेण कार्यं कृतवान्, क्रीडाकार्यक्रमेषु च निश्चितमात्रायां स्वयंसेवकसेवानुभवं सञ्चितवान् तस्मिन् एव काले अहं १२ वर्षीयः आसम् तदा एव टेबलटेनिस्-क्रीडां शिक्षितुं आरब्धवान्, क्रीडां द्रष्टुं, क्रीडितुं च १० वर्षाणां अनुभवेन अहं स्वयंसेवकत्वस्य एतत् अवसरं पोषयामि, पूर्वस्वयंसेवाकौशलं अनुभवं च अस्मिन् सेवायां प्रयोक्तुं आशासे
तस्मिन् दिने योग्यताप्रतियोगितायाः स्थलं हॉल २ आसीत्, यत् लघुपट्टिकावेगस्केटिङ्गहॉलतः परिवर्तितं क्रीडाभवनम् आसीत् । क्रीडाङ्गणं गच्छन् सम्पूर्णं सभागारं प्रायः पूर्णं, वातावरणं उष्णं, दृश्यक्रमः च व्यवस्थितः आसीत् । स्वयंसेवकाः आयोजनस्थलस्य प्रवेशद्वारे, सभागारस्य, चिकित्सासहायकबिन्दुषु च तिष्ठन्ति, टिकटसत्यापनस्य, जनान् उपविष्टुं मार्गदर्शनं कर्तुं, चिकित्सासेवासु सहायतां कर्तुं, आयोजनस्थले व्यवस्थां निर्वाहयितुं इत्यादिषु उत्तरदायी भवन्ति
प्रतियोगितास्थले बीजिंगविदेशाध्ययनविश्वविद्यालयस्य स्वयंसेवकः लियू ज़िपेङ्गः रेफरीक्षेत्रे एव स्थित्वा चीनीयविदेशीयरेफरी-क्रीडकानां च प्रासंगिकसेवाः प्रदातुं स्वस्य भाषाविशेषज्ञतायाः उपयोगं कृतवान् "स्पर्धायाः प्रथमदिने वातावरणं सजीवम् आसीत्, विशेषतः यदा चीनदेशीयाः क्रीडकाः क्रीडाङ्गणं प्रविष्टवन्तः तदा प्रेक्षकाः उच्चैः जयजयकारं कृतवन्तः। यद्यपि अहं घटनास्थले एव स्थितवान् तथापि वातावरणं मां संक्रमितवान्, अहं च किमपि श्रान्तः न अनुभूतवान् ।
अस्मिन् कार्यक्रमे सामान्यदर्शकानां कृते अदृश्येषु क्षेत्रेषु प्रायः ८० स्वयंसेवकाः अपि कार्यं कुर्वन्ति यथा, समाचारप्रचारस्थाने ते संवादपरामर्शं, मीडियास्वागतं च अन्यसेवाः च संवाददातृभ्यः आगमनप्रस्थानकेन्द्रचौकीयां, सुरक्षां परिवहनं च कुर्वन्ति post, volunteers वयं एथलीट्-क्रीडकानां कृते विमानस्थानकात् ग्रहणं, त्यक्तुं च, अनुवादं, परामर्शं च इत्यादीनि सावधानसेवाः प्रदामः। स्वस्य उत्साहपूर्णेन, व्यावसायिकेन, उत्तरदायित्वेन च मनोवृत्त्या ते देशीयविदेशीयक्रीडकानां, माध्यमानां, अतिथिनां इत्यादीनां सम्मुखे बीजिंग-स्वयंसेवकानां सद्प्रतिबिम्बं प्रदर्शितवन्तः।
तदनन्तरं शिजिंगशानयुवालीगसमितिः आयोजनस्य समये स्वयंसेवकानां दैनिकनिर्धारणे, पर्यवेक्षणनिरीक्षणे, जोखिमनिवारणे अन्ये च कार्ये उत्तमं कार्यं निरन्तरं करिष्यति, आयोजनस्य स्वयंसेवीसेवाजोखिमनिवारणं नियन्त्रणं च आपत्कालीनप्रतिक्रियायोजनासु सुधारं करिष्यति, सहायतां च करिष्यति the event with warm and attentive services सफलतया आयोजितम्। (संवाददाता सन युन्के) २.
प्रतिवेदन/प्रतिक्रिया