समाचारं

साप्ताहिककारविपणनम्|वोक्सवैगनं ३०,००० जनान् परित्यक्तुं शक्नोति, एनआईओ सिनोपेक् इत्यनेन सह चार्जिंगसहकार्यं प्राप्नोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगन-कम्पनी ३०,००० जनान् परित्यक्तुं शक्नोति
विदेशीयमाध्यमानां समाचारानुसारं यूरोपस्य संकुचिते कारबाजारे अधिकं प्रतिस्पर्धां कर्तुं प्रयतमाना फोक्सवैगनः जर्मनीदेशे ३०,००० जनान् परित्यक्तुं शक्नोति। जर्मनीदेशे फोक्सवैगनस्य १३,००० अनुसंधानविकासकर्मचारिणां ४,०००-६,००० कार्याणि नष्टानि भविष्यन्ति इति कथ्यते । फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओलिवर ब्लूमः अवदत् यत् दीर्घकालं यावत् ३०,००० जर्मनकर्मचारिणः परिच्छेदः सम्भवः, यत् कम्पनीयाः कुलजर्मनकर्मचारिणां प्रायः १०% भागः भवति
मर्सिडीज-बेन्ज्-कम्पनी चीनीयकम्पनीभिः सह तकनीकीसहकार्यस्य विस्तारं कर्तुं योजनां करोति
ब्लूमबर्ग् इत्यस्य अनुसारं जर्मनीदेशस्य विलासिताकारनिर्मातृकम्पन्योः मर्सिडीज-बेन्ज्-समूहस्य मुख्यकार्यकारी अधिकारी ओला केलेनियस् अस्मिन् सप्ताहे अन्यैः कम्पनीकार्यकारीभिः पर्यवेक्षकमण्डलस्य सदस्यैः च सह चीनदेशस्य भ्रमणं करिष्यति, यस्य उद्देश्यं चीनेन सह स्थानीयसम्बन्धानां विस्तारः अस्ति। ज्ञातं यत् मर्सिडीज-बेन्ज् चीनीयकम्पनीभिः सह सहकार्यं कर्तुं प्रयतते ये नक्शाः अथवा कार-अन्तर्गत-मनोरञ्जन-उपकरणं निर्मान्ति यत् मर्सिडीज-बेन्जस्य नूतन-विद्युत्-मञ्चस्य आधारेण प्रथमं मॉडलं निर्मातुं शक्नोति तथा च २०२५ तमे वर्षे प्रक्षेप्यमाणं शुद्ध-विद्युत्-सीएलए-इत्येतत् अधिकं लोकप्रियं भवति चीनी उपभोक्तृभिः सह तेषां अनुकूलाः।
यु हानबङ्गः मसेराटी चीनस्य महाप्रबन्धकरूपेण नियुक्तः
२५ सितम्बर् दिनाङ्के स्टेलान्टिस् समूहस्य अन्तर्गतं अतिविलासिताकारब्राण्ड् मसेराटी इत्यनेन घोषितं यत् यू हानबङ्गः तत्कालं प्रभावेण चीनस्य महाप्रबन्धकरूपेण कार्यं करिष्यति, चीनदेशे ट्रायडेण्ट् ब्राण्ड् इत्यस्य व्यावसायिकसञ्चालनस्य उत्तरदायी नियुक्तिः तत्क्षणमेव प्रभावी भविष्यति . सूचना अस्ति यत् मसेराटी चीनस्य महाप्रबन्धकरूपेण नूतनभूमिकां ग्रहीतुं पूर्वं यू हानबङ्गः जेनेसिस् चाइना, एसएआईसी एमजी यूरोप, एसएआईसी फोक्सवैगन इत्यादिषु सुप्रसिद्धेषु वाहनकम्पनीषु प्रमुखप्रबन्धनपदेषु कार्यं कृतवान्
टोयोटा स्टॉक् बैकबैक योजनायाः विस्तारं करोति
रायटर्स् इत्यस्य अनुसारं २४ सितम्बर् दिनाङ्के जापानी-वाहननिर्मातृकम्पनी टोयोटा मोटर् इत्यनेन आगामिवर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं १ खरब येन्-रूप्यकाणां भाग-पुनर्क्रयण-योजना वर्धिता, यस्याः कारणं मुख्य-बाजारेषु जापान-यूरोप-उत्तर-अमेरिका-देशेषु प्रबलमागधा अभवत् ८.३१ अब्ज अमेरिकी डॉलर)। टोयोटा मोटर इत्यनेन मेमासे घोषितस्य १ खरब येन् स्टॉक् बैक् बैक् योजनायां २०० अरब येन योजितम्, अर्थात् कम्पनी ३.९३% यावत् पुनः क्रेतुं शक्नोति इति २४ सेप्टेम्बर् दिनाङ्के शेयर्स् विनिमयस्य दाखिलस्य अनुसारम्। टोयोटा इत्यनेन उक्तं यत् एषः निर्णयः स्वस्य "हाले एव शेयरमूल्यस्तरस्य" आधारेण कृतः अस्ति ।
एनआईओ तथा सिनोपेक् चार्जिंग सेवासहकार्यं प्राप्नुवन्ति
२५ सितम्बर् दिनाङ्के एनआईओ सिनोपेक् इत्यनेन सह चार्जिंग् सेवासहकार्यं प्राप्तवान् । सहयोगसम्झौतेः अनुसारं २५ सितम्बर् तः आरभ्य उपयोक्तारः सिनोपेक् चार्जिंग-ढेरस्य क्वेरी, नेविगेशन, स्टार्टअप, पेमेण्ट् इत्यादीनां कार्याणां साकारीकरणाय वेइलाई तथा लेडाओ एप्स्, कार तथा पावर-अप एप्स् इत्येतयोः उपयोगं कर्तुं शक्नुवन्ति, येन उपयोक्तृचार्जिंग-अनुभवः सुदृढः भवति तथा कार्यक्षमतां अधिकं उन्नयनं भविष्यति।
कवर न्यूज रिपोर्टर झांग हैजुन्
प्रतिवेदन/प्रतिक्रिया