समाचारं

पुटिन् परमाणुनिरोधस्य व्याप्तेः विस्तारस्य घोषणां कृतवान्, अमेरिकी-माध्यमाः च चिन्तिताः सन्ति यत् रूस-युक्रेनयोः द्वन्द्वः "अत्यन्तं भयङ्कर-पदे" प्रविष्टः अस्ति ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता जिओ दा ग्लोबल टाइम्स विशेष संवाददाता लियू युपेङ्ग जेन्क्सियाङ्ग] रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य “परमाणुसिद्धान्तस्य” अद्यतनीकरणस्य विषये चर्चां कर्तुं २५ तमे दिनाङ्के परमाणुनिवारणविषये संघीयसुरक्षापरिषदः स्थायीसमागमस्य अध्यक्षतां कृतवान् सः अवदत् यत् परमाणुशस्त्रधारिणां देशानाम् सहभागिता वा समर्थनेन वा अपरमाणुशस्त्रयुक्तैः देशैः रूसविरुद्धं आक्रमणं द्वयोः पक्षयोः रूसविरुद्धं "संयुक्ताक्रमणं" इति गण्यते। तदतिरिक्तं यदा पारम्परिकशस्त्राणि रूसस्य सार्वभौमत्वस्य कृते गम्भीरं खतरान् जनयन्ति तदा रूसस्य परमाणुशस्त्रेण प्रतिक्रियायाः कारणमपि भवति सीएनएन-संस्थायाः कथनमस्ति यत् एषा पश्चिमदिशि पुटिन्-महोदयस्य परमाणु-चेतावनी आसीत् यत् युक्रेन-देशः दीर्घदूर-शस्त्रैः रूस-देशे आक्रमणं कर्तुं शक्नोति इति । २६ तमे दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह व्हाइट हाउस् इत्यत्र मिलति। अमेरिकीमाध्यमेन उक्तं यत् जेलेन्स्की इत्यस्य अमेरिकायात्रायाः सर्वाधिकं महत्त्वपूर्णं उद्देश्यं युक्रेनदेशाय रूसीक्षेत्रे गहनेषु लक्ष्येषु आक्रमणं कर्तुं पाश्चात्त्यदीर्घदूरपर्यन्तं शस्त्राणां उपयोगाय अमेरिकादेशस्य अनुमतिः प्राप्तुं भवति। अस्मिन् विषये आरआइए नोवोस्टी इत्यनेन २६ दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य कार्यक्रमे भागं गृह्णन् रूसस्य उपविदेशमन्त्री वर्शिनिन् इत्यस्य उद्धृत्य उक्तं यत् यदि अमेरिकादेशः तस्य मित्रराष्ट्राणि च उज्बेकिस्तानस्य सैन्यं स्वशस्त्राणां उपयोगेन गभीरं आक्रमणं कर्तुं सहमताः भवन्ति रूसीक्षेत्रं, ते "परमाणुशक्तेः रूसस्य कृते खतरा" भविष्यन्ति। सः अवदत् यत् - "मास्को आशास्ति यत् वाशिङ्गटन-नगरे पर्याप्तं बुद्धिः तर्कशीलता च भविष्यति यत् कीव-देशः रूसी-क्षेत्रे गभीरं आक्रमणं कर्तुं पाश्चात्य-शस्त्राणां उपयोगं न कर्तुं शक्नोति" इति

२५ तमे स्थानीयसमये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य “परमाणुसिद्धान्तस्य” अद्यतनीकरणस्य विषये चर्चां कर्तुं परमाणुनिवारणविषये संघीयसुरक्षापरिषदः स्थायीसमागमस्य अध्यक्षतां कृतवान् (दृश्य चीन) २.

“रूसस्य सुरक्षायाः महत्त्वपूर्णा गारण्टी”

आरआईए नोवोस्टी इत्यस्य मते रूसीसङ्घस्य सुरक्षापरिषदः परमाणुनिवारणविषये स्थायिसमागमः वर्षे द्विवारं भवति । सत्रे मुख्यतया परमाणुनिरोधनीतेः अद्यतनविषये चर्चा अभवत्। पुटिन् उक्तवान् यत् रूसदेशः परमाणुशस्त्रस्य विषये सर्वोच्चदायित्वभावेन व्यवहारं करोति, परमाणुशस्त्राणां, तत्सम्बद्धानां घटकानां च प्रसारं निवारयितुं प्रतिबद्धः अस्ति। परमाणुबलानाम् त्रिकोणः रूसस्य सुरक्षायाः महत्त्वपूर्णा गारण्टी, विश्वस्य सामरिकशक्तिसन्तुलनं शक्तिसन्तुलनं च निर्वाहयितुम् एकं साधनं च अस्ति

क्रेमलिन-जालस्थले प्रकाशितसूचनानुसारं पुटिन् अवदत् यत् वर्तमानसैन्यराजनैतिकस्थितौ तीव्रगत्या परिवर्तनं भवति, रूसस्य तस्य मित्रराष्ट्रानां च विरुद्धं सैन्यधमकीनां, जोखिमानां च नूतनाः स्रोताः उद्भूताः। नूतना (परमाणु) नीतिः परमाणुनिरोधेन लक्षितानां देशानाम् सैन्यसङ्घटनानाञ्च व्याप्तिम् विस्तारयति । सः परमाणुशस्त्रयुक्तदेशानां सहभागिता वा समर्थनेन वा अपरमाणुशस्त्रयुक्तैः देशैः रूसविरुद्धं आक्रमणं द्वयोः पक्षयोः रूसविरुद्धं "संयुक्ताक्रमणं" इति गण्यते इति बोधयति स्म रूसदेशेन रूसदेशे आक्रमणं कर्तुं आरब्धानां (शत्रुस्य) वायुयानशस्त्राणां विषये सटीकसूचनाः प्राप्ताः ततः परं रूसदेशः परमाणुशस्त्रैः प्रतिक्रियां दास्यति। तदतिरिक्तं यदा पारम्परिकशस्त्राणि रूसस्य सार्वभौमत्वस्य कृते गम्भीरं खतराम् उत्पद्यन्ते तदा रूसस्य परमाणुशस्त्रेण प्रतिक्रियायाः कारणमपि भवति पुटिन् इत्यनेन अपि उक्तं यत् रूस-बेलारुस्-सङ्घस्य सदस्यस्य बेलारूस्-देशस्य आक्रमणे परमाणुशस्त्राणां प्रयोगस्य अधिकारः रूस-देशः सुरक्षितः अस्ति ।

२६ तमे दिनाङ्के रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोव् इत्यनेन पत्रकारसम्मेलने पुटिन् इत्यस्य प्रासंगिकभाषणानां विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तम् सः अवदत् यत् रूसस्य परमाणुनिवारकसमागमस्य भागं सार्वजनिकं कर्तुं निर्णयः रूसविरुद्धस्य टकरावस्य प्रमाणेन सह सम्बद्धः अस्ति। "एतस्मात् पूर्वं परमाणुनिवारकसम्मेलनानि सर्वदा सार्वजनिकरूपेण न भवन्ति स्म। अधुना एतत् भूराजनीतिकस्थित्या सह सम्बद्धम् अस्ति तथा च अस्माकं परितः टकरावस्य समग्रस्तरेन सह पेस्कोवः रूसस्य "परमाणुसिद्धान्तस्य" अद्यतनीकरणं ए इति गणनीयम् इति बोधयति स्म रूसस्य अमित्रदेशेभ्यः स्पष्टः संकेतः। "परमाणुसिद्धान्तस्य" समायोजनं "रूसदेशे आक्रमणे भागं गृह्णन्ति चेत् केचन देशाः किं परिणामं प्राप्नुयुः" इति चेतयितुं

२६ दिनाङ्के इज्वेस्टिया इत्यनेन सह साक्षात्कारे रूसी "रक्षा" पत्रिकायाः ​​मुख्यसम्पादकः कोरोचेन्को इत्यनेन उक्तं यत् पुटिन् इत्यस्य निर्णयः "समयसापेक्षः सम्यक् च" इति सः अवदत् यत् रूसदेशः स्वस्य "परमाणुसिद्धान्तं" अद्यतनीकर्तुं बाध्यः अभवत्

“गम्भीरविचारस्य आवश्यकता अस्ति”

सीएनएन इत्यनेन उक्तं यत् सार्धद्विवर्षेभ्यः अधिकं यावत् चलति स्म युक्रेनसंकटः १९६२ तमे वर्षे क्यूबादेशस्य क्षेपणास्त्रसंकटात् परं रूस-पश्चिमयोः मध्ये गम्भीरतमं संघर्षं प्रेरयति, यत् महाशक्तयोः परमाणुयुद्धस्य निकटतमं सङ्घर्षः आसीत् शीतयुद्धम् । पुटिन् "परमाणुसिद्धान्तं" समायोजितवान्, यत्र रूसस्य परमाणुनिवारणस्य व्याप्तिः विस्तारिता, यत्र परमाणुछत्रे मित्रराष्ट्रं बेलारूस् अपि अस्ति, तथा च रूसविरुद्धं पारम्परिकप्रहारस्य समर्थनं कुर्वतां शत्रुतापूर्णपरमाणुशक्तयः "संयुक्ताक्रमणानि" इति व्यवहारः कृतः पूर्वे युक्रेनदेशस्य प्रमुखाः युक्रेन-नगराणि क्रमेण रूसीसैनिकानाम् हस्ते पतन्ति तथा अद्यपर्यन्तं युद्धं "अत्यन्तं खतरनाकं चरणं" प्रविशति

वस्तुतः अमेरिकादेशः यूरोपे रूसविरुद्धं परमाणुनिवारकं सुदृढं कुर्वन् अस्ति । अमेरिकी "राजनैतिकवार्ताजालम्" अतीवकालपूर्वं ज्ञापितवान् यत् अमेरिकादेशः परमाणुशस्त्राणां प्राचीनसंस्करणानाम् स्थाने यूरोपे अनेकेषु नाटो-अड्डेषु "उन्नतितानां" परमाणुबम्बानां परिनियोजनं त्वरयति अमेरिकादेशेन बेल्जियम, जर्मनी, नेदरलैण्ड्, तुर्की, इटलीदेशेषु षट् वायुसेनास्थानकेषु शतशः परमाणुबम्बाः नियोजिताः। नाटो-महासचिवः स्टोल्टेन्बर्ग् अस्मिन् वर्षे जूनमासे अवदत् यत् नाटो-सदस्यराज्यानि नाटो-परमाणुशिरः युद्धसज्जतायां स्थापयितुं चर्चां कुर्वन्ति। पाश्चात्यदेशानां कार्याणि परमाणुयुद्धस्य जोखिमं वर्धितवन्तः, रूसदेशः स्वस्य परमाणुनीतिं परिवर्तयितुं बाध्यः भविष्यति इति रूसदेशः बहुवारं चेतवति।

परमाणुशस्त्रस्य उपयोगस्य शर्तानाम् समायोजनस्य विषये पुटिन् इत्यनेन उक्तं यत् युक्रेनदेशः पश्चिमेभ्यः रूसस्य तथाकथितायाः “लालरेखायाः” अवहेलनां कर्तुं आग्रहं कृतवान् युक्रेन-राष्ट्रपतिकार्यालयस्य निदेशकः येरमाक्, यः ज़ेलेन्स्की-महोदयस्य अमेरिका-भ्रमणेन सह गच्छति स्म, सः २५ तमे दिनाङ्के प्रतिवदति स्म यत्, "परमाणु-ब्लैकमेल-विहाय रूस-देशे विश्वं भयभीतान् कर्तुं किमपि साधनं नास्ति, एते साधनानि च कार्यं न करिष्यन्ति" इति " " .

रूसस्य "मास्को कोम्सोमोलेट्" इति पत्रिकायाः ​​राजनैतिकवैज्ञानिकस्य ट्रेनिन् इत्यस्य विश्लेषणस्य उद्धरणं कृत्वा स्मरणं कृतम् यत् पुटिन् इत्यस्य प्रत्येकं शब्दं "सावधानीपूर्वकं विचारणीयम्", तेषु द्वौ विशेषतया ध्यानस्य योग्यौ स्तः प्रथमं ये परमाणुशक्तयः अपरमाणुशक्तैः सह रूसदेशे संयुक्तरूपेण आक्रमणं कुर्वन्ति ते आक्रमणकारिणः आक्रमणकारिणः च इति गण्यन्ते । परोक्षयुद्धानि प्रत्यक्षयुद्धेषु परिणमन्ति स्यात् इति भावः । द्वितीयं, रूसस्य प्रतिआक्रमणार्थं परमाणुशस्त्राणां प्रयोगस्य शर्ताः शिथिलाः अभवन् । "एषा रूसस्य अन्तिमचेतावनी, तथा च एषा कथमपि भ्रमः नास्ति। अहं 'लालरेखाः' इति विषये वक्तुं न इच्छामि, परन्तु एतानि शब्दानि अतीव गम्भीरतापूर्वकं ग्रहीतुं आवश्यकम्।"

अमेरिकादेशः युक्रेनदेशाय अपरं ८ अरब डॉलरं साहाय्यं करोति

ज़ेलेन्स्की-अमेरिका-राष्ट्रपति-जो बाइडेन्-योः मध्ये व्हाइट हाउस्-समागमात् पूर्वं पुटिन् परमाणुचेतावनीम् अयच्छत् । एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं बाइडेन् इत्यनेन २६ दिनाङ्के जेलेन्स्की इत्यनेन सह मिलितुं पूर्वं युक्रेनदेशाय ८ अरब डॉलरं अतिरिक्तं सहायतां दातुं घोषितम्। बाइडेन् इत्यनेन विज्ञप्तौ उक्तं यत्, एतत् साहाय्यं "युक्रेन-देशस्य युद्धे विजयं प्राप्तुं साहाय्यं करिष्यति" इति । सः अपि अवदत् यत् वाशिङ्गटनं युक्रेनदेशाय दीर्घदूरपर्यन्तं गोलाबारूदं प्रदास्यति यत् "युक्रेनस्य दीर्घदूरपर्यन्तं प्रहारक्षमतासु सुधारं कर्तुं" । परन्तु अमेरिकानिर्मितानि दीर्घदूरपर्यन्तं शस्त्राणि रूसदेशे प्रक्षेपणार्थं कीवदेशः यत् अनुमतिं प्राप्नुयात् इति आशास्ति तस्य उल्लेखः वक्तव्ये न कृतः ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् जेलेन्स्की-महोदयस्य अमेरिका-भ्रमणस्य, सः अद्यतनकाले प्रचारितस्य "विजय-योजनायाः" च सर्वाधिकं महत्त्वपूर्णं उद्देश्यं अमेरिका-देशस्य लॉबी करणीयम् यत् युक्रेन-देशः रूस-क्षेत्रस्य गहने लक्ष्य-आक्रमणार्थं पाश्चात्य-दीर्घदूर-क्षेपणास्त्र-प्रयोगस्य अनुमतिं दातुं शक्नोति . समाचारानुसारं यद्यपि बाइडेन् प्रशासनस्य अधिकारिणः युक्रेनदेशस्य समर्थनं कुर्वन्ति तथापि ते अस्य प्रमुखस्य नीतिपरिवर्तनस्य विषये सावधानाः सन्ति। अमेरिकी-अधिकारिणां उद्धृत्य प्रतिवेदने उक्तं यत् एकतः दीर्घदूर-क्षेपणानां सीमित-सूचीयाः कारणात् एतत् भवति, अपरतः च ते चिन्तिताः सन्ति यत् एतत् कृत्वा श्वेत-भवनं महतीं कष्टं जनयितुं शक्नोति: यथा यथा यथा रूसस्य पश्चिमस्य च मध्ये तनावः वर्धते तथा तथा रूसः यमनदेशे हुथीसशस्त्रसेनाभ्यः अधिकानि उन्नतानि शस्त्राणि, अथवा रूसस्य इराणस्य च परमाणुकार्यक्रमस्य सहकार्यं प्रदातुं शक्नोति।

अमेरिकनप्रसारणनिगमेन (abc) २५ दिनाङ्के उक्तं यत् यदा अमेरिकीविदेशसचिवः ब्लिङ्केन् पृष्टः यत् बाइडेन् प्रशासनं कीवस्य रूसीक्षेत्रे आक्रमणार्थं अमेरिकीदीर्घदूरदूरपर्यन्तं क्षेपणानां उपयोगाय कीवस्य अनुरोधं अनुमोदयिष्यति वा इति तदा सः अस्पष्टतया अवदत् यत्, “वयं परिश्रमं कुर्वन्तः आस्मः to ensure that ukraine has the weapons needed to defend against aggression, वयं युद्धक्षेत्रस्य आवश्यकतानां अनुकूलतायै कठिनं कार्यं कुर्वन्तः आस्मः...तथा च वयं निरन्तरं करिष्यामः। अमेरिकीविदेशविभागस्य प्रवक्ता किर्बी अपि २५ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् "भवद्भिः अस्मात् समागमात् अधिकं अपेक्षा न कर्तव्या। राष्ट्रपतिः बाइडेन् स्वविचारं न परिवर्तयति।

युक्रेनदेशस्य चिन्ता अस्ति यत् जेलेन्स्की इत्यस्य यात्रा अद्यापि मुख्यलक्ष्यं न प्राप्तवती, परन्तु अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः क्रुद्धः अभवत्। एसोसिएटेड् प्रेस इत्यस्य अनुसारं ट्रम्पः २५ दिनाङ्के उत्तरकैरोलिनादेशे प्रचारकार्यक्रमे भाषणस्य समये ज़ेलेन्स्की इत्यस्य उपरि "तस्य फ्रेमं कर्तुं मलिनयुक्तीनां प्रयोगं कृतवान्" इति क्रोधेन आरोपं कृतवान् सः अवदत् यत् युक्रेनदेशः "नष्टः", तस्य नगराणि नगराणि च "खण्डहराः" सन्ति, "कोटिजनाः" मृताः च... सः प्रश्नं कृतवान् यत् युक्रेनदेशे अद्यापि किमपि सौदामिकी-चिप्स् अस्ति वा इति। ट्रम्पः अवदत् यत् युक्रेनदेशेन द्वन्द्वस्य आरम्भात् पूर्वं रियायताः दातव्याः आसन् तथा च "कोऽपि सौदाः - दुष्टतमः अपि सौदाः अधुना अपेक्षया उत्तमः भविष्यति" इति। समाचारानुसारं अमेरिकीमाध्यमेन सह अद्यतनसाक्षात्कारे ज़ेलेन्स्की ट्रम्पं "अस्य संघर्षस्य समाप्तिः सर्वथा न जानाति" इति आरोपं कृतवान्, रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारं वैन्सं च "अति कट्टरपंथी" इति उक्तवान् सूत्रेषु उक्तं यत् ट्रम्पः जेलेन्स्की इत्यनेन सह न मिलितुं शक्नोति।

तदतिरिक्तं सदनस्य अध्यक्षः जॉन्सन् अन्ये च रिपब्लिकननेतारः अपि जेलेन्स्की इत्यनेन सह मिलितुं न अस्वीकृतवन्तः । जॉन्सन् इत्यनेन २५ तमे दिनाङ्के ज़ेलेन्स्की इत्यस्मै पत्रमपि प्रेषितम् यत् अमेरिकादेशे युक्रेनदेशस्य राजदूतं मार्करोवा इत्यस्य निष्कासनं करणीयम् यतः उत्तरार्द्धेन जेलेन्स्की इत्यस्य कृते रिपब्लिकन्-दलस्य भागं न स्वीकृत्य पेन्सिल्वेनिया-नगरस्य सैन्यकारखानस्य भ्रमणस्य व्यवस्था कृता जॉन्सन् इत्यनेन एतत् "जानबूझकर राजनैतिकचरणम्" इति उक्तं तथा च "स्पष्टतया डेमोक्रेट्-पक्षस्य साहाय्यार्थं निर्मितः अभियानः, अमेरिकीनिर्वाचनेषु हस्तक्षेपः च" इति ।

युक्रेनदेशस्य "कीव् इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​उद्धृत्य वर्खोव्ना राडा सदस्यस्य दुबिन्स्की इत्यस्य कथनमस्ति यत् एतावता जेलेन्स्की इत्यस्य अमेरिकादेशस्य यात्रा असफलता इव दृश्यते। सः "अवास्तविकमागधैः सह अमेरिकादेशं गतः, अमेरिकीनिर्णयाः च सामरिकहितस्य गणनायाः आधारेण भवन्ति" । युक्रेनदेशस्य विधायकः गोन्चारेन्को इत्यनेन उक्तं यत् कीव-वाशिङ्गटनयोः सम्बन्धः अमेरिकादेशस्य निर्वाचनस्य उपरि निर्भरः अस्ति यत् "अमेरिकादेशस्य द्वयोः दलयोः संयुक्तसमर्थनं विना वयम् एतत् युद्धं हारयिष्यामः" इति।