समाचारं

जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य परिणामः अद्य बहिः आगतः।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, 27 सितम्बर (वार्ता) जापानस्य व्यापकमाध्यमानां समाचारानुसारं जापानस्य लिबरल डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं 27 तमे स्थानीयसमये अपराह्णे भविष्यति एकस्य अभ्यर्थिनः आर्थिकसुरक्षामन्त्री ताकाइची सनाए इत्यस्य समर्थनं कर्तुं ।

चित्रस्य स्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

योजनानुसारं लिबरल डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने प्रथमचरणस्य मतदानं ३६८ "सदस्यमतानि" ३६८ "दलसदस्यमतानि" च केन्द्रीक्रियते यदि कोऽपि उम्मीदवारः आर्धाधिकं मतं न प्राप्नोति तर्हि तस्य मध्ये स्पर्धायां प्रवेशं करिष्यति द्वितीयपक्षस्य मतदानस्य शीर्षद्वयम्।

जापानप्रसारणसङ्घः (एनएचके) ज्ञापितवान् यत् वर्तमाननिर्वाचनस्थितेः आधारेण निर्वाचनं द्वितीयपक्षस्य मतदानस्य द्वितीयचरणं प्रविशति इति प्रायः निश्चितम्।

डेटा मानचित्र: तारो असो।

जापानस्य "सन्केई शिम्बुन्" इति प्रतिवेदनानुसारं तारो आसो, यस्य अद्यापि लिबरल डेमोक्रेटिक पार्टीयां पर्याप्तं वचनं वर्तते, सः पूर्वं उक्तवान् यत् सः डिजिटलमन्त्री तारो कोनो इत्यस्य समर्थनं करिष्यति, यः अपि असो गुटस्य सदस्यः अस्ति तथापि,... लिबरल् डेमोक्रेटिक पार्टी इत्यनेन उक्तं यत् आसो इत्यनेन प्रथमस्थानं ग्रहीतुं निर्णयः कृतः प्रथमे मतदानस्य दौरे सः ताकाइची सनाए इति समर्थनं परिवर्तयति, जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यादीभ्यः अपि एतस्य अभिप्रायस्य विषये सूचितवान्।

प्रतिवेदने दर्शितं यत् वर्तमाननिर्वाचनस्थित्याः न्याय्यतया ताकाइची सनाए इत्यस्य अतिरिक्तं लिबरल डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा, पूर्वपर्यावरणमन्त्री कोइजुमी शिन्जिरो च अस्मिन् राष्ट्रपतिनिर्वाचने प्रबलाः दावेदाराः सन्ति तथापि आसो इत्यनेन अनुरोधः कृतः आसीत् यत् ते शिगेरु इशिबा इत्यनेन राजीनामा दत्तः, पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यस्य समीपस्थः शिन्जिरो कोइजुमी च तस्य समर्थनं कर्तुं कष्टं अनुभवन्ति स्म ।