2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[global network report] रायटर, एएफपी इत्यादीनां मीडिया रिपोर्ट्-अनुसारं पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः गुरुवासरे (26) स्थानीयसमये घोषितवान् यत् सः शुक्रवासरे ( २७ तमे)। पूर्वं ट्रम्प-जेलेन्स्की-योः मध्ये रूस-युक्रेन-योः मध्ये द्वन्द्वस्य समाप्तिः कथं भवति इति विषये परस्परं असन्तुष्टिः प्रकटिता आसीत्, एकस्मिन् काले ट्रम्पः जेलेन्स्की-महोदयस्य समागमस्य अनुरोधं नकारयितुं सज्जः इव आसीत् इति वार्ता आसीत् might "अपव्ययः गन्तुं ".
एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् ट्रम्पः गुरुवासरे न्यूयॉर्कनगरे जेलेन्स्की इत्यनेन सह मिलनस्य वार्ताम् अघोषितवान्, न्यूयॉर्कनगरस्य ट्रम्प-गोपुरे च समागमः भविष्यति। न्यूयोर्कनगरे ट्रम्पः अवदत् यत् राष्ट्रपतिः जेलेन्स्की मया सह मिलनस्य अनुरोधं कृतवान्, अहं च श्वः प्रातः प्रायः ९:४५ वादने तस्य सह मिलिष्यामि।
ट्रम्पस्य आँकडानक्शस्य स्रोतः : अमेरिकीमाध्यमाः
रायटर्-पत्रिकायाः उल्लेखः अस्ति यत् ट्रम्पः ज़ेलेन्स्की-सह मिलित्वा भविष्यति इति घोषणायाः कतिपयेषु घण्टेषु पूर्वं डेमोक्रेटिक-बाइडेन्-प्रशासनेन २६ तमे दिनाङ्के पूर्वमेव युक्रेन-देशाय ८ अरब-डॉलर्-अतिरिक्त-साहाय्यस्य घोषणा कृता
तदतिरिक्तं एजेन्सी फ्रांस्-प्रेस् इत्यस्य अनुसारं, अपि २६ तमे दिनाङ्के, जेलेन्स्की अमेरिकीराष्ट्रपतिः बाइडेन्, अमेरिकी उपराष्ट्रपतिः, डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन सह व्हाइट हाउस् इत्यत्र मिलितवान्, युक्रेन-सम्बद्धं "विजययोजनां" च प्रस्तुतवान्
अधुना युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिकादेशं गत्वा अमेरिकादेशात् अधिकं सैन्यसमर्थनं याचते तथापि डेमोक्रेटिकपक्षस्य शीर्षनेतृभिः सह तस्य "सौहार्दपूर्णं" दृश्यं रिपब्लिकनपक्षस्य प्रबलं असन्तुष्टिं जनयति। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ज़ेलेन्स्की इत्यनेन पूर्वं २२ सितम्बर् दिनाङ्के द न्यूयॉर्कर इत्यनेन प्रकाशितस्य अनन्यसाक्षात्कारे ट्रम्पस्य रनिंग मेट् रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारस्य च जेम्स् वैन्स् इत्यस्य आलोचना कृता। वैन्स् इत्यनेन "सूचितम्" यत् युक्रेनदेशः संघर्षस्य समाप्त्यर्थं किञ्चित् क्षेत्रं त्यक्तुम् अर्हति इति । ज़ेलेन्स्की इत्यनेन उक्तं यत् सः "अतिकट्टरपंथी" अस्ति तथा च ट्रम्पस्य टिप्पणीं प्रश्नं कृतवान् यत् "निर्वाचितः सन् सः रूस-युक्रेनयोः मध्ये शान्तिसम्झौतां शीघ्रं प्रवर्तयितुं शक्नोति" इति तदतिरिक्तं ज़ेलेन्स्की २२ दिनाङ्के पेन्सिल्वेनिया-नगरस्य स्क्रैण्टन्-सेना-गोलाबारूद-संयंत्रस्य अपि भ्रमणं कृत्वा श्रमिकैः सह मिलितवान् । पेन्सिल्वेनिया-राज्यस्य गवर्नर् जोश शापिरो इत्यादयः डेमोक्रेट्-दलस्य सदस्याः तस्य सह आसन् । केचन रिपब्लिकन्-दलस्य सदस्याः विशेषतः ट्रम्पस्य समीपस्थाः अस्य भ्रमणस्य आलोचनां राजनैतिकप्रदर्शनम् इति कृतवन्तः ।
उपरिष्टात् ज़ेलेन्स्की इत्यस्य वचनस्य कर्मणां च प्रतिक्रियारूपेण ट्रम्पः युक्रेनदेशस्य राष्ट्रपतिः २५ सितम्बर् दिनाङ्के रूसदेशेन सह शान्तिसम्झौतां कर्तुं न अस्वीकृतवान् इति आरोपं कृतवान्। प्रतिनिधिसभायाः रिपब्लिकनपक्षस्य अध्यक्षः माइक जॉन्सन् सार्वजनिकरूपेण जेलेन्स्की इत्यनेन अमेरिकादेशे युक्रेनदेशस्य राजदूतं निष्कासयितुं आग्रहः कृतः, यतः युक्रेनदेशः अमेरिकीराष्ट्रपतिनिर्वाचने हस्तक्षेपं कृतवान् इति आरोपं कृतवान्