समाचारं

युक्रेनदेशस्य मीडिया : जेलेन्स्की इत्यनेन बाइडेन् इत्यनेन सह मिलनस्य दृश्यानि प्रकाशितानि यत् सः उत्तरस्य कृते "विजययोजना" परिचयितवान् इति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] युक्रेनस्य "कीव इन्डिपेण्डन्ट्" इत्यस्य अन्यमाध्यमानां च २७ दिनाङ्के प्राप्तानां समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु युक्रेनस्य “विजययोजना” प्रकाशिता

"कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​समाचारः अस्ति यत् ज़ेलेन्स्की इत्यनेन पोस्ट् मध्ये उक्तं यत्, "बाइडेन् इत्यनेन सह मिलनस्य समये अहं तस्मै 'विजययोजना' इति परिचयं दत्तवान्। योजनायाः सुदृढीकरणस्य विवरणस्य विषये चर्चां कृतवन्तः, अस्माकं स्थितिः, दृष्टिकोणाः, पद्धतयः च समन्वययितुं, अस्माकं कार्यं च दत्तवन्तः अग्रिमपदेषु परामर्शं कर्तुं दलाः” इति ।

प्रतिवेदनानुसारं ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं "स्कन्धं स्कन्धं प्रति स्थित्वा" युक्रेनदेशयोः कृते अमेरिका-युक्रेनयोः कृतज्ञतां प्रकटितम्। ज़ेलेन्स्की इत्यनेन बाइडेन् इत्यनेन सह मिलनस्य दृश्यानि अपि प्रकाशितानि ।

युक्रेनदेशस्य "कीव इन्डिपेण्डन्ट्" इत्यादिमाध्यमेभ्यः २७ दिनाङ्के प्राप्तानां समाचारानुसारं ज़ेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु x इत्यत्र प्रकाशितं यत् सः बाइडेन् च २६ तमे दिनाङ्के स्थानीयसमये मिलितवन्तौ इति। चित्रे ज़ेलेन्स्की-बाइडेन्-योः मिलनं दृश्यते स्रोतः : जेलेन्स्की-पोस्ट्-सहितं विडियोतः चित्रम् ।

"कीव इन्डिपेण्डन्ट्" इति पत्रिकायां उक्तं यत् युक्रेनदेशस्य "विजययोजनायाः" विशिष्टविवरणं अद्यापि न घोषितम्। परन्तु व्हाइट हाउसेन २६ तमे स्थानीयसमये प्रकाशितवार्तानुसारं ज़ेलेन्स्की, बाइडेन् च तस्मिन् दिने स्वसमागमे योजनायाः "कूटनीतिक-आर्थिक-सैन्यपक्षयोः" चर्चां कृतवन्तौ

एजेन्स फ्रान्स्-प्रेस् इत्यादिमाध्यमानां समाचारानुसारं ज़ेलेन्स्की इत्यनेन सह मिलित्वा पूर्वं बाइडेन् २६ तमे स्थानीयसमये युक्रेनदेशाय सहायतायां वृद्धिं घोषितवान्, यत्र प्रायः ८ अरब अमेरिकीडॉलर् सहायताः अपि अस्ति व्हाइट हाउसस्य जालपुटे प्रकाशितसूचनानुसारं बाइडेन् २६ दिनाङ्के विज्ञप्तौ अवदत् यत्, "अद्य अहं युक्रेनदेशाय सुरक्षासहायतायां वृद्धिं घोषितवान्, युक्रेनदेशस्य अस्मिन् युद्धे विजयं प्राप्तुं साहाय्यं कर्तुं अतिरिक्तकार्याणां श्रृङ्खलां च घोषितवान्। एजेन्सी फ्रांस्-प्रेस् इत्यनेन अवलोकितं यत् अस्मिन् वक्तव्ये न उक्तं यत् युक्रेनदेशः इच्छति यत् अमेरिका "हरितप्रकाशं" दातुम्, अर्थात् युक्रेन-सेनायाः रूसी-क्षेत्रे आक्रमणार्थं अमेरिकन-निर्मित-दीर्घदूर-क्षेपणास्त्र-प्रयोगस्य अनुमतिः भवतु इति

२२ सेप्टेम्बर् दिनाङ्के ज़ेलेन्स्की भ्रमणार्थं अमेरिकादेशम् आगतः । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सः तस्मिन् दिने सामाजिकमाध्यमेषु स्थापितवान् यत् अमेरिकादेशस्य भ्रमणकाले सः सर्वैः मित्रराष्ट्रैः सह रूस-युक्रेन-सङ्घर्षस्य युक्रेनस्य “विजययोजना” विषये चर्चां करिष्यति इति अमेरिकी "वाशिंग्टन पोस्ट्" इति प्रतिवेदनानुसारं ज़ेलेन्स्की इत्यस्य "विजययोजना" इत्यत्र युक्रेनदेशस्य सहायतां कुर्वतां शस्त्राणां प्रहारक्षमतां सुदृढां कर्तुं मित्रराष्ट्रेभ्यः आग्रहः, रूसदेशे गहनलक्ष्येषु प्रहारार्थं पाश्चात्यशस्त्राणां उपयोगं कर्तुं युक्रेनसेनायाः अनुमतिः च अन्तर्भवति

tass इत्यादिभिः माध्यमैः ज्ञातं यत् रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः २३ दिनाङ्के "विजययोजनायाः" विषये वदन् पत्रकारैः उक्तवान् यत् "सम्प्रति बहुविधाः सूचनाः सन्ति, येषु काश्चन विरोधाभासाः अविश्वसनीयाः च सन्ति। वयं सावधानं मनोवृत्तिं गृह्णामः। " " . सः अवदत् यत् यदि "विजययोजनायाः" विषये विश्वसनीयाः सूचनाः दृश्यन्ते तर्हि रूसदेशः तस्याः सम्यक् अध्ययनं करिष्यति।