समाचारं

किङ्ग्डाओ सिगरेट फैक्ट्री इत्यनेन २२ तमे कर्मचारी तकनीकीप्रतियोगिता, पैकेज् निरीक्षणप्रतियोगिता च आयोजिता

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति संवाददाता झाङ्ग जियारुई, संवाददाता झोउ लिजुन् किङ्ग्डाओतः रिपोर्ट् कृतवान्
अद्यैव किङ्ग्डाओ सिगरेट् कारखाने २२ तमे कर्मचारी तकनीकीप्रतियोगिता तथा पैकनिरीक्षणक्षेत्रप्रतियोगिता आयोजिता। प्रतियोगितायां सम्बन्धितविभागेभ्यः (कार्यशालाभ्यः) ३० अधिकाः कर्मचारीः भागं गृहीतवन्तः।
प्रतियोगितायाः पूर्वं वरिष्ठगुणवत्तानिरीक्षणव्याख्यातानाम् आमन्त्रणं कृतम् यत् ते प्रतियोगितायाः समये सम्मुखीभूतानि कष्टानि कष्टानि च प्रवेशबिन्दुरूपेण गृहीत्वा परीक्षायाः सज्जतां कुर्वतां छात्राणां कृते व्यवस्थितरूपेण व्यापकरूपेण च अनुभवं समर्थनं च प्रदास्यन्ति स्म। अस्याः प्रतियोगितायाः सामग्री सैद्धान्तिकज्ञानं, यन्त्रसञ्चालनं तथा सिगरेट्-रूप-कौशलं इति विभक्तम् अस्ति गैर-अनुरूपाः उत्पादाः", "उत्पादविनिर्देशाः" निगरानीय-मापन-नियन्त्रण-प्रक्रियाः अन्ये प्रबन्धन-दस्तावेजाः तथा सम्बन्धित-तकनीकी-मानकाः, प्रक्रिया-गुणवत्तायाः मूलभूत-ज्ञानस्य प्रतियोगिनां निपुणतायाः परीक्षणार्थम्; उपकरण-सञ्चालनेषु व्यापक-परीक्षण-बेन्च-, ओवन-, तथा च २० सिगरेट्-धारणं, प्रतियोगिनां यन्त्रसञ्चालनस्य मानकीकृतप्रयोगस्य परीक्षणं कर्तुं तथा गुणवत्तानिरीक्षणप्रक्रियायाः समये सटीकनमूनाकरणं सिगरेटस्य, बक्सानां, पट्टिकानां च दोषाः श्रेणीश्च समाविष्टाः सन्ति, तथा च समाप्तसिगरेट्-मध्ये दोषाणां पहिचानस्य प्रतियोगिनां क्षमतायाः परीक्षणं भवति प्रतियोगितायाः समये प्रतियोगिनः परीक्षाकक्षे नियमानाम् कठोररूपेण पालनं कुर्वन्ति, शान्ताः शान्ताः च तिष्ठन्ति, प्रशिक्षणस्य प्रभावशीलतायाः पूर्णं क्रीडां च ददति मूल्याङ्ककाः कर्तव्यनिष्ठाः उत्तरदायी च भवन्ति, मूल्याङ्कनमानकाः निष्पक्षाः निष्पक्षाः च सन्ति, मानवसंसाधनविभागस्य प्रमुखाः, सम्बन्धितविभागाः च प्रतियोगिताप्रक्रिया व्यवस्थिता कुशलता च इति सुनिश्चित्य निरीक्षणं कुर्वन्ति, पर्यवेक्षणं च कुर्वन्ति
इयं प्रतियोगिता "प्रतिस्पर्धात्मकक्षमता, प्रतिभानां शिक्षणं, विकासं च प्रवर्धयति" इति विषये केन्द्रीकृता अस्ति , तथा व्यावसायिकपरिसरगुणवत्तानिरीक्षणप्रतिभाः दलं "तैशान" ब्राण्डस्य उच्चगुणवत्ताविकासाय पर्याप्तप्रतिभागारण्टीं प्रदाति।
प्रतिवेदन/प्रतिक्रिया