समाचारं

"द्विगुणं न्यूनीकरणं", कक्षानां मध्ये दशनिमेषाः...शिक्षामन्त्रालयः उष्णविषयेषु प्रतिक्रियां ददाति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २६ (रिपोर्टरः युआन ज़ियुयुए) महाविद्यालयेषु विश्वविद्यालयेषु च प्रमुखसमायोजनं, "द्विगुणं न्यूनीकरणं", दशनिमेषविरामः, विद्यालयवयोवृद्धजनसंख्यायां न्यूनता च... विषयगतप्रेसस्य श्रृङ्खलायां प्रकाशितम् releases on "promoting high-quality development" held by the state council information office on the 26th बैठके शिक्षामन्त्रालयस्य प्रभारी सम्बन्धितव्यक्तिः शिक्षायाः उच्चगुणवत्ताविकासेन सह सम्बद्धानां स्थितिं परिचयितवान् विषयेषु प्रतिक्रियां च दत्तवान् जनसरोकारस्य।
सम्मेलनस्थलम् । युआन xiuyue द्वारा चित्रितम्
अस्माकं देशे विश्वस्य बृहत्तमा उच्चगुणवत्तायुक्ता च शिक्षाव्यवस्था निर्मितवती अस्ति
पत्रकारसम्मेलने शिक्षामन्त्री हुआइ जिन्पेङ्गः परिचयं दत्तवान् यत् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं चीनीयलक्षणयुक्तसमाजवादीशिक्षायाः ऐतिहासिकाः उपलब्धयः अभवन्, प्रतिरूपपरिवर्तनं च अभवत्।
सः अवदत् यत् अस्माकं देशे विश्वस्य बृहत्तमा उच्चगुणवत्तायुक्ता च शिक्षाव्यवस्था निर्मितवती अस्ति। २०१२ तमे वर्षे पूर्वस्कूलीशिक्षायाः सकलनामाङ्कनस्य दरः ६४.५% आसीत् । मूलभूतशिक्षा विश्वस्य उच्चावस्थायाः देशानाम् औसतस्तरं प्राप्तवती अस्ति, येन चीनस्य मूलभूतशिक्षाक्षमता गुणवत्ता च विश्वे तुलनीयः इति सूचयति उच्चशिक्षायाः दृष्ट्या २०१२ तमे वर्षे नामाङ्कनस्य दरः ३०% आसीत्, विगतदशवर्षेषु ३०.२ प्रतिशताङ्केन वर्धितः, विश्वेन मान्यताप्राप्तस्य सार्वभौमिकीकरणस्य चरणं प्राप्तवान् मूलभूतशिक्षायाः दृष्ट्या देशस्य २,८९५ काउण्टीषु अनिवार्यशिक्षायाः मूलभूतसन्तुलनं पूर्णतया प्राप्तम् अस्ति । जनानां कृते "शिक्षा" इत्यस्य मूलसमस्यायाः समाधानं जातम्।
विगत १२ वर्षेषु १०,००० तः अधिकाः स्नातकप्रमुखाः रद्दाः वा निलम्बिताः वा अभवन्
केषुचित् महाविद्यालयेषु विश्वविद्यालयेषु च स्नातकस्य प्रमुखविषयेषु अद्यतनसमायोजनस्य प्रतिक्रियारूपेण शिक्षामन्त्रालयस्य उपमन्त्री वु यान् इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं शिक्षामन्त्रालयेन समायोजनं अनुकूलनं च त्वरितम् अभवत् व्यावसायिकसंरचनानां। विगत १२ वर्षेषु २१,००० स्नातकप्रमुखाः योजिताः, आर्थिकसामाजिकविकासाय अनुपयुक्ताः १२,००० प्रमुखाः च रद्दाः अथवा निलम्बिताः अस्मिन् वर्षे राष्ट्रियरणनीत्याः तत्कालीनरूपेण आवश्यकाः १६७३ व्यावसायिकपदाः योजिताः, आर्थिकसामाजिकविकासाय अनुपयुक्ताः १६७० व्यावसायिकपदाः च रद्दाः अभवन्
"अस्माभिः पर्याप्तसंख्यायां विषयाः प्रमुखाः च पर्याप्ततीव्रतायां तीव्रतायां च कृताः येन तेषां संरचनायाः समायोजनं कर्तुं शक्यते।" तदनन्तरं शिक्षामन्त्रालयः संगततायाः त्रयः स्तराः परिश्रमं करिष्यति, यत्र स्नातकस्य प्रमुखनिर्माणस्य राष्ट्रियरणनीत्याः च संगततायाः सुधारः, विश्वविद्यालयेषु, विशेषतः स्थानीयविश्वविद्यालयेषु व्यावसायिकनिर्माणस्य, क्षेत्रीयविकासस्य च संगततायाः सुधारः, स्नातकयोः मध्ये संगततायाः सुधारः च सन्ति प्रमुखनिर्माणं क्षेत्रीयविकासं च छात्राणां सर्वतोमुखविकासाय उपयुक्तता इत्यादि।
"द्विगुणनिवृत्तेः" परिणामान् निरन्तरं समेकयिष्यति।
"द्विगुणं न्यूनीकरणं" नीतेः प्रतिक्रियारूपेण शिक्षामन्त्रालयस्य उपमन्त्री वाङ्ग जियायी इत्यनेन उक्तं यत् विगतत्रिषु वर्षेषु शिक्षाव्यवस्थायाः "द्विगुणकमीकरणं" कार्यस्य ठोसरूपेण प्रचारः कृतः, यस्य सारांशः "द्विगुणकमीकरणं" इति कर्तुं शक्यते तथा द्विगुणसुधारः": अनिवार्यशिक्षापदे विषयप्रशिक्षणसंस्थानां संख्यायां महती न्यूनता अभवत्। बृहत्-परिमाणस्य विषयप्रशिक्षणस्य अव्यवस्थितविकासप्रवृत्तिः मूलतः नियन्त्रिता अस्ति; छात्राणां गृहकार्यभारः परिसरात् बहिः प्रशिक्षणभारः च न्यूनीकृतः; अधिकं देशे सर्वत्र 200,000 तः अधिकाः अनिवार्यशिक्षाविद्यालयाः सामान्यतया विद्यालयात् परं सेवां प्रदत्तवन्तः, तथा च विद्यालयात् परं सेवासु स्वेच्छया भागं गृह्णन्ति छात्राणां अनुपातः पूर्वस्य “द्विगुणकमीकरणात्” न्यूनीकृतः अस्ति, प्रायः 50% तः 90% अधिकं यावत् वर्धितः अस्ति सम्प्रति अनिवार्यशिक्षापदे छात्रशिक्षणस्य गुणवत्तायां महती उन्नतिः अभवत्;
अग्रिमे पदे वयं "द्विगुणनिवृत्तेः" परिणामान् एकीकृत्य उत्तमं शिक्षापारिस्थितिकीतन्त्रं निर्मास्यामः। अस्मिन् परिसरात् बहिः प्रशिक्षणस्य प्रबन्धनार्थं दीर्घकालीनसामान्यतन्त्रस्य सुधारः, विषयाधारितप्रशिक्षणस्य सख्यं नियन्त्रणं, विषयाधारितप्रशिक्षणे गुप्तविविधताप्रशिक्षणस्य प्रबन्धनस्य सुदृढीकरणं, अनुशासनात्मकप्रशिक्षणस्य मानकीकरणं, विशेषतया च सख्तीपूर्वकं अन्वेषणं च अन्तर्भवति तथा अवैध-अवैध-प्रशिक्षणव्यवहारयोः दण्डः।
पूर्वस्कूलीशिक्षायाः जनसंख्या निरन्तरं न्यूना भवति
विद्यालयवयोवृद्धजनसंख्यायां परिवर्तनस्य विषये वदन् शिक्षाउपमन्त्री वाङ्ग गुआङ्ग्यान् उक्तवान् यत् पूर्वस्कूलीशिक्षायाः दृष्ट्या विद्यालयवयोवृद्धानां जनसंख्यायां निरन्तरं न्यूनता वर्तते। संसाधनविन्यासस्य सम्मुखे मुख्यसमस्या संरचनात्मकविरोधाः सन्ति समावेशीसंसाधनानाम् वितरणसंरचनायाः अनुकूलनार्थं, सार्वजनिकसंसाधनानाम् आपूर्तिं निरन्तरं वर्धयितुं, शिक्षकानां आवंटनस्य अनुकूलनार्थं, पूर्वस्कूलीशिक्षायाः सार्वत्रिकं समावेशीविकासं च प्रवर्धयितुं प्रयत्नाः करणीयाः।
अनिवार्यशिक्षायाः दृष्ट्या प्राथमिकविद्यालयानाम् नामाङ्कनं २०२३ तमे वर्षे चरमस्थानं प्राप्तवान्, कनिष्ठ उच्चविद्यालयवयोवृद्धानां जनसंख्या च निरन्तरं वर्धते संसाधनवितरणस्य मुख्यसमस्या "जनसङ्ख्यायुक्तानि नगराणि दुर्बलग्रामीणक्षेत्राणि च" इति अग्रिमः सोपानः अस्ति यत् नगरीयग्रामीणविद्यालयानाम् विन्यासस्य अधिकं अनुकूलनं करणीयम् तथा च विद्यालयवयोवृद्धजनसंख्यायाः शुद्धप्रवाहयुक्तेषु क्षेत्रेषु शैक्षणिकपदवीनां आपूर्तिः विस्तारिता।
प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते प्रतिदिनं २ घण्टाभ्यः न्यूनः व्यापकशारीरिकक्रियाकलापसमयः न भवति इति सुनिश्चितं कुर्वन्तु
प्राथमिक-माध्यमिकविद्यालयेषु अवकाश-क्रियाकलापसमयस्य वृद्धिः केषुचित् क्षेत्रेषु १० मिनिट्-तः १५ मिनिट्-पर्यन्तं भवति इति विषये वाङ्ग जियायी इत्यनेन उक्तं यत् यद्यपि १० मिनिट्-तः १५ मिनिट्-पर्यन्तं अवकाश-समयः "लघु-चीरा" अस्ति, विशिष्टा समस्या च अस्ति, तथापि तस्य... महत् महत्त्वम् अस्ति छात्राणां सर्वतोमुखविकासाय।
सः अवदत् यत् छात्राणां शारीरिकसुष्ठुतायोजनानि मानसिकस्वास्थ्यप्रवर्धनकार्याणि च कार्यान्विताः भविष्यन्ति येन प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते प्रतिदिनं २ घण्टाभ्यः न्यूनं व्यापकशारीरिकक्रियाकलापः न भवति, प्रतिदिनं च एकः शारीरिकशिक्षावर्गः, अपरं घण्टां च व्यायामः भवति after class, essuring two hours a day , छात्राणां सकारात्मकमनोवैज्ञानिकगुणानां व्यापकरूपेण संवर्धनं कुर्वन्तु। (उपरि)
प्रतिवेदन/प्रतिक्रिया