समाचारं

पश्चिमप्रदेशे प्रथमः ! चोङ्गकिङ्ग्-सिङ्गापुर-देशयोः कानूनी-उद्योगे सहकार्यस्य विषये सहमति-पत्रे हस्ताक्षरं कृतम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव ३७ सदस्यीयः सिङ्गापुरस्य वकिलप्रतिनिधिमण्डलं सिङ्गापुर-वकील-सङ्घस्य अध्यक्षः शुम हुइमिन्, चोङ्गकिंग-वकील-सङ्घस्य अध्यक्षः च हे होङ्गताओ-इत्यनेन "सिङ्गापुर-चोङ्गकिंग-वकील-विनिमय-सहकार-ज्ञापनपत्रे" (अतः परं) हस्ताक्षरं कृतवान् "ज्ञापनपत्रम्" इति उच्यते)। मम देशस्य मध्यपश्चिमप्रदेशेषु सिङ्गापुर-वकील-सङ्घस्य सह हस्ताक्षरितं प्रथमं ज्ञापनपत्रम् इति अवगम्यते |.
अस्मिन् सहकार्यस्य कालखण्डे पक्षद्वयेन वकिलविनिमयस्य सहकार्यस्य च सुदृढीकरणस्य विषये अनेकाः सहमतिः प्राप्ता, यत्र स्वस्वकानूनीव्यवस्थासु सूचनाविनिमयस्य वर्धनं, कानूनीविषयेषु शोधकार्यं कर्तुं परस्परसहायता, कानूनीसेवागोष्ठीनां आयोजनं, वकिलानां समर्थनं, वकिलानां च समर्थनं, प्रचारं च परस्परं भ्रमणं, शिक्षणं, अन्तरक्रियाशीलं आदानप्रदानं च बहिः।
"चोङ्गकिंगः पश्चिमक्षेत्रस्य विकासाय महत्त्वपूर्णः सामरिकः स्थलः अस्ति, यत्र नूतनपाश्चात्यभूमि-समुद्रगलियारस्य निर्माणं, चेङ्गडु-चोङ्गकिंग-युग्मनगरानां आर्थिकवृत्तस्य निर्माणं, याङ्गत्से-नद्याः उच्चगुणवत्तायुक्तविकासः च इत्यादीनि बहुविधाः सामरिकमिशनाः सन्ति नदी आर्थिक मेखला।" पार्टीसमितेः सदस्यः चोङ्गकिंगनगरीयन्यायब्यूरोस्य उपनिदेशकः च ज़ी जियान्जुन् अवदत्, हालवर्षेषु चोङ्गकिंग-सिङ्गापुरयोः निकटसहकार्यं वर्तते, विशेषतः चीन-सिंगापुर (चोंगकिंग) सामरिकसंपर्कप्रदर्शनस्य कार्यान्वयनम् परियोजना, या द्वयोः स्थानयोः विकासाय महत्त्वपूर्णं समर्थनं दत्तवती अस्ति तथा च कानूनीसेवानां, उद्योगविकासाय च व्यापकं व्याप्तिम् अपि प्रदत्तवती अस्ति।
ज़ी जियान्जुन् इत्यनेन उक्तं यत् अस्मिन् आदानप्रदानकार्यक्रमेण द्वयोः स्थानयोः वकिलानां मध्ये अधिकसम्पर्कस्य सहकार्यस्य च सेतुः निर्मितः, सः च सिङ्गापुरस्य कानूनी उद्योगेन सह व्यापकं निकटतरं च आदानप्रदानं कर्तुं प्रतीक्षते।
चोङ्गकिंग वकिलसङ्घस्य अध्यक्षः हे होङ्गताओ इत्यनेन उक्तं यत् "ज्ञापनपत्रेण" उत्तमं आधारः स्थापितः अस्ति तथा च भविष्ये द्वयोः स्थानयोः मध्ये बहुस्तरीयं आदानप्रदानं सहकार्यं च यथा कानूनीगोष्ठी, प्रशिक्षणविनिमयः, परस्परं भ्रमणं च, सक्रियरूपेण च प्रवर्धयिष्यति चोङ्गकिंग्-सिङ्गापुरयोः मध्ये अन्तर्राष्ट्रीय-आर्थिक-व्यापार-कानूनी-सहकार्यं प्रवर्धयन्ति ।
चोङ्गकिंगनगरे स्थित्वा सिङ्गापुरस्य बारएसोसिएशनस्य प्रतिनिधिमण्डलेन ताहोटा (चोङ्गकिंग) लॉ फर्म, झोन्घाओ लॉ फर्म, न्यू लैण्ड-सी कॉरिडोर ऑपरेशन कम्पनी लिमिटेड, चोङ्गकिंग चंगन ऑटोमोबाइल कम्पनी लिमिटेड इत्यादीनां भ्रमणं कृतम्
प्रतिवेदन/प्रतिक्रिया