समाचारं

"त्रिमेष" 68 मिलियन युआन् अधिकं दण्डः अभवत्: उपभोक्तृभिः सह युक्तिं न क्रीडन्तु, अखण्डतां च विनोदरूपेण न गृह्णन्तु

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"three sheep network" wechat public account के स्क्रीनशॉट

जनमतक्षेत्रे हलचलं जनयति स्म "त्रिमेष" इति लाइव स्ट्रीमिंग् घटना अन्ततः अद्य रात्रौ समाप्तवती। अधुना एव अनहुई-प्रान्तस्य हेफेइ-नगरस्य संयुक्त-अनुसन्धान-दलेन अस्मिन् विषये आधिकारिक-सूचना जारीकृता । प्रतिवेदने ज्ञायते यत् हेफेई संगुयाङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" तथा "ऑस्ट्रेलियाई ग्रेन्-फेड् बीफ रोल्स्" इत्यस्य विक्रयणस्य अन्वेषणं सर्वं मिथ्या व्यावसायिकप्रचारस्य निर्माणं करोति। सूचनायां इदमपि उक्तं यत् प्रशासनिकदण्डकानूनस्य, अनुचितप्रतिस्पर्धाविरोधीकानूनस्य अन्येषां च प्रासंगिकप्रावधानानाम् अनुसारं अवैधलाभं जब्धं कृत्वा कुलम् ६८.९४९१ मिलियन युआन् सान्याङ्गकम्पनीं दण्डं च कर्तुं निर्णयं कर्तुं योजना अस्ति। संगुआङ्गमेषकम्पनीद्वारा मालस्य लाइवप्रसारणे सम्बद्धसमस्यानां प्रतिक्रियारूपेण कम्पनीं सुधारणार्थं समयसीमायाः अन्तः परिचालनं स्थगयितुं प्रासंगिककानूनीदायित्वं च वहितुं आदेशः दत्तः। कार्यप्रक्रियायाः समये स्वकर्तव्यस्य उपेक्षां कुर्वन्तः यूनिट्-सम्बद्धानां कर्मचारिणां कृते अनुशासनात्मक-निरीक्षण-पर्यवेक्षण-विभागाः अन्वेषणार्थं प्रकरणं उद्घाटयिष्यन्ति, कानून-विनियम-अनुसारं च तेषां सह गम्भीरतापूर्वकं निबद्धाः भविष्यन्ति |.

तदनन्तरं सान्याङ्ग कम्पनी एकं वक्तव्यं प्रकाशितवती यत् "अस्माकं कम्पनीयाः मिथ्याप्रचारस्य, लाइव प्रसारणेषु उपभोक्तृणां भ्रामकीकरणस्य च विषये हाले एव विषयाः जनस्य ध्यानं आकर्षितवन्तः, अतः वयं निश्छलतया क्षमायाचनां कुर्मः। वयं संयुक्त अन्वेषणदलस्य अन्वेषणमतं दण्डपरिणामं च पूर्णतया स्वीकुर्मः तथा च प्रासंगिककानूनीदायित्वं ग्रहीतुं इच्छुकाः सन्ति वयं "चीनगणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनम्", "इण्टरनेट एंकर आचारसंहिता" अन्येषां प्रासंगिककायदानानां नियमानाञ्च अनुसारं कम्पनीयाः आन्तरिकसुधारं व्यापकरूपेण करिष्यामः। कानूनानुसारं कार्यं कुर्वन्ति, उपभोक्तृणां वैधाधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं कुर्वन्ति।"

अन्ततः बूटाः भूमौ प्रहारं कृतवन्तः, तस्य मिथ्याप्रचारस्य पुष्टिः अभवत् यत् थ्री मेषः "परिवारस्य सदस्यान् वञ्चयितुं विशेषज्ञः अस्ति" इति उष्णः हास्यः भविष्यवाणी अभवत् । यदि अद्य वयं ज्ञातवन्तः स्मः तर्हि प्रथमतया किमर्थं कृतवन्तः ? "बधिरकर्णं कृत्वा" "प्रतिक्रियां दातुं न अस्वीकृत्य" कतिपयेभ्यः दिनेभ्यः अनन्तरं उपभोक्तारः अन्ततः थ्री मेषस्य "क्षमायाचनां" प्रतीक्षन्ते स्म । यद्यपि क्षमायाचनं विलम्बितम् अस्ति तथापि दिष्ट्या सत्यं न्यायं च न अनुपस्थितम्। अस्माभिः इदमपि अवगन्तुं युक्तं यत् वर्तमानयुगे लाइव स्ट्रीमिंग-उद्योगे अराजकतायाः अराजकतायाः च अयं प्रकरणः एकः महत्त्वपूर्णः घटना अस्ति तथा च "वायु-पटलः" यः स्थापितः अस्ति, यस्य महत् विशिष्टं महत्त्वम् अस्ति

यतो हि "त्रिमेष" इत्यस्य कोटिकोटिप्रशंसकाः सन्ति, अतः अस्य प्रत्येकं वचनं, कर्म, आन्दोलनं च असंख्य उपभोक्तृणां हितेन सह सम्बद्धं भवति, सम्पूर्णं उद्योगं अपि प्रभावितं कर्तुं शक्नोति इदानीं यदा मिथ्याप्रचारस्य कारणेन न्यायानुसारं दण्डः प्राप्तः तदा एतत् उद्योगे "गहनबम्बं" पातयितुं तुल्यम् अस्ति । समाजाय प्रथमः सन्देशः अस्ति यत् भवतः कियन्तः प्रशंसकाः सन्ति वा भवतः व्यवसायः कियत् अपि विशालः भवतु, "अति-कानूनी-विशेषाधिकारः" नास्ति तथा गलत्, किं सम्यक् अयोग्यम् इति अपि अन्येभ्यः ई-वाणिज्यकम्पनीभ्यः एंकरेभ्यः च स्मारकं चेतावनी च।

एषा घटना पुनः लाइव स्ट्रीमिंग-उद्योगस्य कृते "लालरेखा" आकर्षितवती अस्ति, अर्थात् उपभोक्तृभिः सह युक्तिं न क्रीडन्तु, अखण्डतां च हास्यरूपेण न गृह्णन्तु। अखण्डतापूर्वकं संचालनं उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं "लालरेखा" अस्ति तथा च "जीवनरेखा" अपि उपभोक्तृषु विश्वासं न कृत्वा अन्ततः प्रतिक्रिया भविष्यति। केवलं एतां "जीवनरेखां" धारयित्वा एव लाइव स्ट्रीमिंग-उद्योगस्य भविष्यं भवितुम् अर्हति, स्वस्थं संचालनं मानकीकृतं विकासं च प्राप्तुं शक्यते, दीर्घकालं यावत् अपि अधिकं गन्तुं शक्यते

न कश्चित् "सन्तः" यः कदापि त्रुटिं न करोति, न च "कदापि त्रुटिं न करोति" इति व्यापारः अस्ति । यथार्थतः यत् चिन्ताजनकं तत् कदापि समस्या एव न भवति, अपितु समस्यायाः शिरः सम्मुखीभवितुं, तस्याः समाधानं कर्तुं च उत्तरदायित्वस्य, साहसस्य च अभावः भवति । यदि पूर्वं उपभोक्तृणां संशयानां सम्मुखीभवति स्म, तर्हि "त्रयः मेषाः" अग्रे पश्चात् न धक्कायन्ति स्म, परन्तु उपभोक्तृणां चिन्तानां सक्रियरूपेण प्रतिक्रियां दातुं प्रमाणं मनोवृत्तिं च कल्पयति स्म, तत् "नियन्त्रणात् बहिः" न भवेत् तथा च अद्यत्वे "अतिशयेन, पुनः प्राप्तुं कठिनं च" इति यावत् विकसितं भवति । एतदर्थं भवन्तः अन्येषां दोषं दातुं न शक्नुवन्ति, केवलं भवन्तः स्वयमेव दोषं दातुं शक्नुवन्ति यत् ते गलतमार्गं स्वीकृतवन्तः अन्तिमविश्लेषणे भवन्तः अद्यापि वास्तवतः उपभोक्तृणां विचारं न कुर्वन्ति । एषः अपि पाठः यत् उपभोक्तृभिः, जनमतेन, विधिना च संयुक्तरूपेण त्रयः मेषाः शिक्षिताः, ते च तस्मात् शिक्षितुं प्रज्ञां च प्राप्तुं शक्नुवन्ति इति वयम् आशास्महे।

"त्रिमेष" 68 मिलियन युआनतः अधिकं दण्डः अभवत् own products, their own live broadcasting किं मालः जनमतस्य समानदृष्टिकोणं समानं आधिकारिकं अन्वेषणं च सहितुं शक्नोति? तदतिरिक्तं हेफेइनगरे सम्बन्धितविभागैः कृता कानूनी अन्वेषणेन देशस्य अन्येषां स्थानानां कृते अपि उदाहरणं स्थापितं यत् वयं कानूनानुसारं लाइव स्ट्रीमिंग्, मालविक्रयस्य च अराजकतां कथं सम्यक् कर्तुं शक्नुमः। “गृहकार्यस्य प्रतिलिपिः” कर्तुं समयः अस्ति ।

"त्रिमेषघटनायाः" प्रदर्शनप्रभावः भृङ्गप्रभावः च अधुना एव आरब्धः इति निर्धारयितुं शक्यते । भविष्ये लाइव स्ट्रीमिंग-उद्योगः नूतन-मानकीकरणस्य, सुधारण-कालस्य च आरम्भं करिष्यति इति अधिकतया सम्भाव्यते । वयम् आशास्महे यत् अयं उद्योगः अधिकः पारदर्शी स्पष्टः च भविष्यति, येन सुप्रतिष्ठिताः विश्वसनीयता च युक्ताः कम्पनयः, लंगराः च वास्तविकविजेतारः भवितुम् अर्हन्ति |.

(स्रोतः चाओ न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया