समाचारं

xianyu “बलात् सेवाशुल्कं गृह्णाति”, मञ्चः yan guo स्वस्य केशान् उद्धर्तुं अत्यन्तं निर्दयी न भवेत्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xianyu मञ्चेन २६ दिनाङ्के घोषितं यत् सितम्बरमासस्य प्रथमदिनात् आरभ्य सर्वेभ्यः विक्रेतृभ्यः ०.६% मूलभूतं सॉफ्टवेयरसेवाशुल्कं गृह्णीयात्, यस्य टोपी ६० युआन् भवति यदि प्रतिमासं १० अधिकाः आदेशाः सन्ति तथा च सञ्चितव्यवहारराशिः १०,००० युआन् इत्यस्मात् अधिका भवति तर्हि प्रत्येकस्य आदेशस्य मूलभूतं सॉफ्टवेयरसेवाशुल्कं १% यावत् वर्धते ज्ञातव्यं यत् क्षियान्यू तान् आदेशान् न प्रतिदास्यति ये अपूर्णाः सन्ति, येषां सेवाशुल्कं गृहीतम् अस्ति। मञ्चेन प्रदत्तानां सेवानां आधारेण निश्चितराशिं मध्यस्थशुल्कं गृह्णाति इति किमपि दोषः नास्ति, परन्तु क्षियान्यु इत्यस्य उपरि उल्लिखितः दृष्टिकोणः सहस्रवर्षेभ्यः मध्यस्थसेवानां स्थापितायाः अभ्यासस्य स्पष्टतया उल्लङ्घनं करोति, अदूरदर्शी लाभार्थी व्यवहारः च अस्ति

मञ्चस्य सारः मध्यस्थः अस्ति। अन्तर्जालमञ्चः वा पारम्परिकः मध्यस्थः एजेन्सी वा व्यक्तिः वा, तस्य मूलकार्यं आपूर्ति-माङ्ग-पक्षयोः संयोजनं, लेनदेनस्य समाप्तेः सुविधा च भवति चीनगणराज्यस्य नागरिकसंहितायां प्रावधानानाम् अनुसारं : मध्यस्थः अनुबन्धः एकः अनुबन्धः अस्ति यस्मिन् मध्यस्थः ग्राहकाय अनुबन्धं कर्तुं अवसरं प्रतिवेदयति अथवा अनुबन्धं सम्पादयितुं मध्यस्थसेवाः प्रदाति, ग्राहकः च पारिश्रमिकं ददाति यदि मध्यस्थः अनुबन्धस्य समापनस्य सुविधां न करोति तर्हि पारिश्रमिकं न प्रार्थयितुं शक्यते ।

उपर्युक्तविनियमात् द्रष्टुं शक्यते यत् मञ्चस्य प्रासंगिकसेवाशुल्कं ग्रहीतुं आधारः उपयोक्त्रा हस्ताक्षरितः अनुबन्धः अस्ति यदि अनुबन्धः नास्ति अथवा उपयोक्तुः समानप्रतिबद्धता नास्ति (यथा 1999 तमस्य वर्षस्य प्रासंगिकविनियमानाम् सहमतिः मञ्च इत्यादि), शुल्कं अवैधम् अस्ति। तत्सह, कानूनेन निर्धारितं यत् मञ्चानां कृते पारिश्रमिकस्य भुक्तिः आवश्यकी भवति यत् व्यवहारस्य समाप्तेः सुविधा भवति यदि मध्यस्थः अनुबन्धस्य स्थापनायाः सुविधां कर्तुं असफलः भवति तर्हि तस्य पारिश्रमिकस्य भुक्तिं याचयितुम् अनुमतिः नास्ति केषाञ्चन उपयोक्तृणां दृष्ट्या xianyu इत्यस्य उपरि उल्लिखितः चार्जिंगव्यवहारः केवलं मञ्चेन कृतः एकपक्षीयः प्रावधानः अस्ति तथा च overlord clause इत्यस्य अन्तर्गतः अस्ति तदतिरिक्तं, अपूरितानां आदेशानां कृते अद्यापि अनिवार्यतया सेवाशुल्कं ग्रहीतुं व्यवहारः सहस्रवर्षेभ्यः स्थापितायाः मध्यस्थसेवानां निरन्तरप्रथायाः स्पष्टतया उल्लङ्घनं करोति

सार्वजनिकसूचनाः दर्शयन्ति यत् प्रतिदिनं ४० लक्षं निष्क्रियवस्तूनि क्षियान्यु इत्यत्र स्थापितानि सन्ति । क्षियान्यू इत्यस्य औसतदैनिकव्यवहारस्य परिमाणं १ अर्बं अतिक्रान्तम् अस्ति, यत्र १६२ मिलियनं मासिकसक्रियप्रयोक्तारः सन्ति, ये द्वितीयहस्तस्य ई-वाणिज्यविपण्यस्य ७०% भागं भवन्ति स्केलस्य दृष्ट्या व्यवहारशुल्कात्, मूल्यवर्धितसेवाभ्यः, विज्ञापनसहकार्यात्, वित्तीयसेवाभ्यः च मञ्चस्य लाभः पूर्वमेव अतीव पर्याप्तः अस्ति xianyu इत्यनेन "scalpers" इत्यस्य विरुद्धं युद्धस्य नामधेयेन प्रथमवारं जून 2023 तमे वर्षे 10,000 युआन् तः अधिकस्य मासिकव्यवहारमात्रायाः विक्रेतृभ्यः शुल्कं ग्रहीतुं आरब्धम्, ततः "त्वरितऋणदानस्य" वित्तीयव्यापारस्य प्रवर्तनं कृतम्, अपि च सर्वेषां विक्रेतृणां ऊनानां कटनीं कर्तुं अपि सज्जीकृतम् एतत् कालः। द्रष्टुं शक्यते यत् यस्मिन् काले अन्तर्जालयातायातस्य लाभांशः क्रमेण क्षीणः भवति, तस्मिन् काले मञ्चनिवेशकाः स्पष्टतया द्वितीयहस्तव्यापारव्यापारेण आनयितस्य सीमितलाभमार्जिनस्य उपरि अवलम्ब्य सन्तुष्टाः न भवन्ति अद्यत्वे पूंजी-लाभस्य अन्वेषणं मञ्च-प्रबन्धकान् क्रमेण स्वस्य मूल-व्यापारात् दूरं स्थातुं बाध्यं करोति, निरन्तरं केचन अल्पकालीन-द्रुत-व्यापाराः प्रवर्तयन्ति, अपि च उष्णतां स्थापयितुं कुक्कुटान् अपि मारयन्ति, यथाशीघ्रं नूतनानि लाभ-वृद्धि-बिन्दवः प्राप्तुं शक्नुवन्ति |.

विपण्य अर्थव्यवस्थायाः वातावरणे मञ्चस्य उद्यमस्य वा कृते उचितलाभं प्राप्तुं न केवलं तस्य अस्तित्वस्य विकासस्य च आवश्यकता भवति, अपितु सामाजिकदायित्वनिर्वहणस्य, विपण्यकायदानानां अनुपालनस्य च प्रतिबिम्बं भवति द्वितीयहस्तवस्तूनाम् व्यापारविपण्ये xianyu इत्यस्य अद्वितीयः लाभः अस्ति इति न संशयः, यत् सम्भवतः कारणं यत् मञ्चः दबंगखण्डान् प्रवर्तयितुं साहसं करोति। परन्तु मञ्चस्य कृते ब्राण्ड्-प्रतिबिम्बं विश्वसनीयता च अद्यापि प्रथमं भवति एकदा उपयोक्तृणां विश्वासं नष्टं करोति चेत् तस्य प्रतीक्षां केवलं परित्यागः एव ।

ziniu समाचार टिप्पणीकार झांग झोंग

प्रतिवेदन/प्रतिक्रिया