समाचारं

अन्येन विद्यालयेन स्तनस्य दुग्धस्य आदेशः इति विषये प्रहसनं कृतम् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.लिङ्क

२३ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् शाण्डोङ्ग-प्रान्तस्य डेझोउ-नगरस्य एकस्मिन् विद्यालये छात्राणां विद्यालये दुग्धं आनेतुं निषेधः कृतः, छात्रैः विद्यालये प्रवेशात् पूर्वं निरीक्षणार्थं पुटं उद्घाटयितुं अपेक्षितम्। युचेङ्ग-नगरस्य शिक्षा-क्रीडा-ब्यूरो-संस्थायाः कर्मचारिणः प्रतिक्रियाम् अददात् यत् ते प्रकरणस्य सत्यापनम्, प्रक्रियां च कुर्वन्ति, परिणामाः च समये एव जनसामान्यं प्रति घोषिताः भविष्यन्ति इति

नेटिजन्स् इत्यस्याः घटनायाः विषये मिश्रिताः समीक्षाः आसन् । केचन नेटिजनाः मन्यन्ते यत् एतत् भोजनालयेषु "स्वयं मद्यम् आनयितुं सख्यं निषिद्धम्" इति नियमाः तथा "स्वयं तत्क्षणिकनूडल्स् आनयितुं सख्यं निषिद्धाः" इति दृश्यस्थानानि सन्ति, आरम्भबिन्दुः पोषणस्य आवश्यकतां न पूरयितुं छात्राणां कृते, परन्तु छात्राणां धनं प्राप्तुं। अवश्यं केचन नेटिजनाः स्वबोधं प्रकटयन्ति स्म, "यदि कश्चन छात्रः अज्ञात्वा दूषितं दुग्धम् आनयति, विद्यालये अतिसारः भवति चेत् मातापितरः विद्यालये कष्टं जनयितुं शक्नुवन्ति" इति विश्वासः आसीत्

यदा देशे सर्वत्र प्राथमिकमाध्यमिकविद्यालयाः सेप्टेम्बरमासे विद्यालयं आरब्धवन्तः तदा आरभ्य विद्यालयाः दुग्धस्य आदेशं ददति इति विषये बहुषु स्थानेषु बहुजनमतं प्रचलति।केचन विद्यालयाः नूतनानां छात्राणां वर्दी, दुग्धं, बीमा च क्रेतुं अपेक्षन्ते, तथा च अभिलेखं विना छात्राणां नामाङ्कनं न करिष्यन्ति, केषाञ्चन विद्यालयानां विरुद्धं जनमतेन आरोपः कृतः यत् ये छात्राः दुग्धस्य आदेशं न दत्तवन्तः, तेषां शिक्षकाः दुग्धस्य आदेशं दत्तवन्तः छात्राः पृष्टवन्तः; सामूहिकरूपेण "जयकारः" केचन विद्यालयाः छात्राणां दुग्धस्य आदेशं न दातव्यं ये छात्राः दुग्धस्य एलर्जी इत्यस्य प्रमाणं अवश्यं प्रदातव्याः।

संक्षेपेण वक्तुं शक्यते यत् केचन विद्यालयाः छात्रान् दुग्धस्य आदेशं दातुं बहु परिश्रमं कुर्वन्ति यद्यपि "बलात्" इति शब्दः नास्ति तथापि वस्तुतः "बलात्" सर्वत्र अस्ति। शिक्षकाः छात्राणां दबावं कर्तुं भिन्नानि पद्धतीः प्रयुञ्जते वा, विद्यालयाः छात्रान् प्रवेशं कर्तुं नकारयन्ति वा, चिकित्साप्रमाणपत्रस्य आवश्यकता वा, अन्तिमः विषयः अस्ति यत् छात्राणां दुग्धं न आदेशयितुं अधिकारः नास्ति।

एतत् बोधयितुं आवश्यकं यत् ये छात्राः दुग्धं न आदेशयन्ति ते विद्यालयेन "व्यभिचारिणः" इति गण्यन्ते, अथवा निरीक्षणार्थं "सङ्कुलं उद्घाटयितुं" बाध्यन्ते।

पूर्ववार्तानां अन्वेषणेन ज्ञास्यति यत् दुग्धस्य आदेशस्य “प्रहसनम्” पुनः नूतनं नास्ति । गतवर्षे विद्यालयवर्षे केचन विद्यालयाः छात्रान् दुग्धस्य आदेशं दातुं बाध्यं कृत्वा जनचिन्ताम् उत्पन्नवन्तः। तस्मिन् समये मातापितृणां चिन्ता मुख्यतया "दुग्धस्य गुणवत्ता साधु नास्ति", "विद्यालयेन आदेशितं दुग्धं विपण्यमूल्यं अतिक्रमति", "स्वैच्छिकसदस्यता अनिवार्यं भवति" "सदस्यतायाः भण्डारणशुल्कं च किकबैक् भवति" इति विषयेषु केन्द्रीकृता आसीत् । .

विद्यालयेषु दुग्धस्य आदेशसम्बद्धेषु अद्यतनवार्तासु मातापितृणां चिन्ता वस्तुतः एतस्मात् अधिका नास्ति। फलतः "अनिवार्यः दुग्धस्य आदेशः" विद्यालयस्य ऋतौ "नियतकार्यक्रमः" जातः इति भासते, येन शिक्षकाणां असुविधा, अभिभावकानां प्रति आक्रोशः, छात्राणां च असुविधा च भवति

अवश्यं, इदमपि महत्त्वपूर्णं यत् केषुचित् परिवारेषु स्वसन्ततिभ्यः दुग्धक्रयणार्थं धनस्य अभावः न स्यात्, परन्तु तेषां केवलं बालकेभ्यः दुग्धं दातुं जागरूकतायाः अभावः भवति केषुचित् परिवारेषु न केवलं बालकेषु, अपितु केषुचित् प्रौढेषु अपि अपर्याप्तं प्रोटीनस्य सेवनं भवति ।

तथ्याङ्कानि दर्शयन्ति यत् २०२३ तमे वर्षे मम देशस्य प्रतिव्यक्तिं दुग्धस्य सेवनं ४१.३ किलोग्रामं भविष्यति, यत् "चीनीनिवासिनां कृते आहारमार्गदर्शिका" इत्यस्मिन् अनुशंसितराशिस्य २२.६% तः ३७.७% यावत् एव भवति, वैश्विकसरासरीयाः प्रायः ४०% भागः च भवति . बालकानां वृद्धिविकासकाले दुग्धपानं हितकरं भवति इति न संशयः । दुग्धं प्रोटीनं दातुं शक्नोति, बालकाः अपि स्वस्य दैनन्दिनभोजने प्रोटीनस्य सेवनस्य आदतं विकसितुं शक्नुवन्ति।

विद्यालयस्य बालकानां कृते दुग्धस्य एकीकृतक्रमणं बालकानां दैनन्दिनपोषणस्य आवश्यकतानां पूर्तये शैक्षिकमार्गेण आहारव्यवहारस्य विकासाय च सहायकं भवति, यत् अवश्यमेव साधु वस्तु अस्ति।परन्तु सर्वथा छात्राः स्वस्य इच्छानुसारं सदस्यतां ग्रहीतुं वा न कर्तुं वा चयनं कुर्वन्तु, विद्यालयाः च "छात्रस्वैच्छिकतायाः" रेखां न लङ्घयेयुः ।