समाचारं

peninsula focus丨देशे सर्वत्र २ कोटिभ्यः अधिकेभ्यः नवीनऊर्जावाहनस्वामिभ्यः अस्य विषयः अस्ति! नूतन ऊर्जावाहनानां वार्षिकनिरीक्षणमपि आगामिवर्षस्य मार्चमासस्य प्रथमदिनात् आरभ्य भविष्यति, बैटरीसुरक्षायाः निरीक्षणं च अवश्यं करणीयम्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना राष्ट्रियमानकाः

"नवीन ऊर्जावाहनसञ्चालनसुरक्षानिष्पादननिरीक्षणविनियमाः" प्रकाशिताः

२०२५ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनाङ्के आधिकारिकतया कार्यान्वितं भविष्यति

एषः मानकः भविष्यति

नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणार्थं निरीक्षणमानकाः

नियमाः न केवलं शुद्धविद्युत्वाहनेषु प्रवर्तन्ते

प्लग्-इन् हाइब्रिड् अपि उपलभ्यते

(विस्तारितपरिधि सहित) काराः

राष्ट्रव्यापिरूपेण द्विकोटिभ्यः अधिकानि वाहनानि प्रभावितानि भविष्यन्ति इति अपेक्षा अस्ति

नवीन ऊर्जावाहनस्वामिनः प्रभावं कुर्वन्ति!

नूतनविनियमानाम् बृहत्तमः परिवर्तनः अस्ति

पावर बैटरी सुरक्षा चार्जिंग डिटेक्शन तथा...

विद्युत्सुरक्षानिरीक्षणं आवश्यकं निरीक्षणवस्तु भवति

तस्मिन् एव काले अपि भविष्यति

ड्राइव मोटर, इलेक्ट्रॉनिक नियन्त्रण प्रणाली तथा विद्युत सुरक्षा आदि।

सुरक्षाविशेषतानां परीक्षणं भवति।

नवीन ऊर्जावाहनानां कृते "सिलवाया"

बैटरी चार्जिंग् तापमानं अवश्यं जाँचनीयं वस्तु भवति

लोकसुरक्षामन्त्रालयस्य नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते मम देशे नूतनानां ऊर्जावाहनानां संख्या २४.७२ मिलियनं यावत् अभवत्, यत् कुलवाहनसङ्ख्यायाः ७.१८% भागं भवति अस्मिन् सन्दर्भे नूतनानां ऊर्जावाहनानां कृते "सिलेन निर्मिताः" शारीरिकपरीक्षाकार्यक्रमाः वाहनगुप्तसंकटानाम् अन्वेषणं प्रवर्धयितुं साहाय्यं करिष्यन्ति तथा च तान् अङ्कुरे निपयिष्यन्ति।

पारम्परिक-इन्धन-वाहनानां तुलने नूतन-ऊर्जा-वाहनेषु विद्युत्-बैटरी, मोटर्, इलेक्ट्रॉनिक-नियन्त्रणम् इत्यादीनि नूतनानि घटकानि योजिताः सन्ति

वर्तमानवाहनवार्षिकनिरीक्षणमानकस्य "मोटरवाहनसुरक्षातकनीकीनिरीक्षणवस्तूनाम् पद्धतीनां च" अनुसारं, नवीन ऊर्जावाहनसहितं यात्रीवाहनानां वार्षिकनिरीक्षणे मुख्यतया वाहनरूपं, सुरक्षायन्त्राणि, चेसिस्, ब्रेक च समाविष्टानि सन्ति पारम्परिक-इन्धन-वाहनानां कृते अधिकं सटीकं न्यायं कर्तुं शक्यते यत् ते सुरक्षिततया मार्गे चालयितुं शक्नुवन्ति वा, परन्तु नूतन-ऊर्जा-वाहनानां कृते, या त्रि-विद्युत्-प्रणाली या वाहनस्य मूल-सुरक्षां प्रभावितं करोति, तस्याः प्रभावीरूपेण अन्वेषणं न कृतम्

नवीन निरीक्षण वस्तुएँ

नवीनविनियमानाम् आवश्यकतानुसारं नवीन ऊर्जावाहनानां विद्युत्बैटरीणां सुरक्षाचार्जिंगनिरीक्षणं विद्युत्सुरक्षानिरीक्षणं च आवश्यकानि निरीक्षणवस्तूनि भविष्यन्ति। नवीन ऊर्जावाहनानां संचालनाय चार्जिंग्, डिस्चार्जिंग् च समये शक्तिबैटरी इत्यस्य तापमानं वोल्टेजं च अन्वेषणवस्तूनि भविष्यन्ति ।

उद्योगेन दर्शितं यत् नूतनानां ऊर्जावाहनानां तीव्रविकासेन अग्निः, नवीन ऊर्जावाहनानां नियन्त्रणस्य हानिः इत्यादयः दुर्घटनाः, तथैव परिचालनसुरक्षाविषयाणि च अधिकाधिकं प्रमुखाः अभवन्, सुरक्षानिरीक्षणं सुदृढं करणं न केवलं उद्योगस्य कृते अपरिहार्यम् आवश्यकता अस्ति विकासः, परन्तु जनसुरक्षां सुनिश्चित्य महत्त्वपूर्णः उपायः अपि अस्ति । नूतनपरीक्षणमानकानां कार्यान्वयनेन नूतनानां ऊर्जावाहनानां सुरक्षायां सुधारः भविष्यति, दुर्घटनानां सम्भावना च न्यूनीभवति। तस्मिन् एव काले चीनदेशे नूतनानां ऊर्जावाहनानां प्रचारार्थं अनुप्रयोगे च सहायतां कृत्वा नूतनानां ऊर्जावाहनानां विपण्यपश्चात् पर्यवेक्षणस्य सेवानां च समर्थनम् अपि भविष्यति

केचन स्थानीयाः प्रासंगिकाः विभागाः कार्यान्वयनम् आरब्धाः सन्ति

नियमाः स्पष्टतया अपेक्षन्ते यत् लिथियम आयरन फॉस्फेट बैटरी तथा त्रिगुणी लिथियम बैटरी इत्येतयोः अधिकतमं चार्जिंग तथा डिस्चार्जिंग तापमानं क्रमशः ६५°c तथा ६०°c अधिकं न भवेत् तदतिरिक्तं वैकल्पिकनिरीक्षणवस्तूनाम् मध्ये नूतन ऊर्जावाहनस्य चालनमोटरस्य तापमानं १७५°c अधिकं न भवेत्, तथा च मोटरनियन्त्रकस्य डीसी/डीसी परिवर्तकस्य च तापमानं ९५°c अधिकं न भवेत्

"नवमानकानां कार्यान्वयनार्थं बहुविभागैः संयुक्तरूपेण वाहनानां सुरक्षितप्रयोगं सुनिश्चित्य रक्षारेखायाः निर्माणस्य आवश्यकता वर्तते।" वार्षिकवाहननिरीक्षणसमयः सार्वजनिकसुरक्षाविभागेन निर्धारितः अस्ति नवीनविनियमानाम् बृहत्तमः परिवर्तनः अस्ति पावरबैटरीसुरक्षाचार्जिंगनिरीक्षणं विद्युत्सुरक्षानिरीक्षणं च आवश्यकानि निरीक्षणवस्तूनि अभवन्। तस्मिन् एव काले ड्राइव् मोटर्, इलेक्ट्रॉनिक् कण्ट्रोल् सिस्टम्, विद्युत् सुरक्षा इत्यादीनां सुरक्षाविशेषतानां निरीक्षणमपि भविष्यति ।

नवीनमानकानां प्रवर्तनानन्तरं बेङ्गबूनगरपालिकापरिवेक्षणब्यूरो पर्यवेक्षणार्थं सार्वजनिकसुरक्षाविभागेन पर्यावरणसंरक्षणविभागेन च सहकार्यं कर्तुं अग्रणीः भविष्यति कम्पनीयाः cma (china metrology certification) योग्यता प्रमाणीकरणं पूर्णं कर्तुं। योग्यतामान्यताकार्यस्य कृते समर्थनविनियमानाम् एकः श्रृङ्खला अपि निर्गतः भविष्यति।

【उद्योग प्रभाव】

नूतन ऊर्जावाहनप्रीमियमं अधिकं उचितं करिष्यति इति अपेक्षा अस्ति

"निरीक्षणविनियमानाम् आरम्भेण प्रीमियममूल्यनिर्धारणे प्रभावः भवितुम् अर्हति।" for systems such as electricity and electricity will help इदं बीमाकम्पनीभ्यः नूतनानां ऊर्जावाहनानां जोखिमानां अधिकसटीकरूपेण आकलनं कर्तुं शक्नोति, तस्मात् बीमाउत्पादानाम् डिजाइनं मूल्यनिर्धारणरणनीतिं च अनुकूलितं करोति। एतेषां विस्तृतपरीक्षणवस्तूनाम् माध्यमेन बीमाकम्पनयः नूतनानां ऊर्जावाहनानां जोखिमानां अधिकसटीकरूपेण पहिचानं परिमाणं च कर्तुं शक्नुवन्ति, दावानिपटनस्य हानिनिर्धारणस्य च सटीकतायां कार्यक्षमतायां च सुधारं कर्तुं शक्नुवन्ति, सूचनाविषमतायाः कारणेन दावानिपटानविवादानाम् न्यूनीकरणं कर्तुं शक्नुवन्ति बीमाकर्तारः निरीक्षणदत्तांशस्य आधारेण प्रीमियमं समायोजयितुं अपि शक्नुवन्ति यत् वाहनस्य वास्तविकजोखिमस्तरं प्रतिबिम्बयितुं शक्नुवन्ति, यस्य परिणामेण प्रीमियममूल्यनिर्धारणं न्याय्यं भवति

तस्मिन् एव काले निरीक्षणविनियमानाम् कार्यान्वयनेन नवीन ऊर्जावाहनपरीक्षणविपण्यस्य मानकीकृतविकासः प्रवर्धितः भविष्यति, तथा च नूतन ऊर्जायाः विशेषापेक्षाणां पूर्तये संयुक्तरूपेण अनन्यबीमाउत्पादानाम् विकासाय नूतन ऊर्जावाहनकम्पनीभिः सह सहकार्यं कर्तुं बीमाकम्पनयः अपि सहायकाः भविष्यन्ति वाहनविपणनम्।

पेनिनसुला न्यूज ग्राहक द्वारा व्यापक संकलन, सामग्री स्रोत: गुआंगज़ौ दैनिक, चीन गुणवत्ता समाचार नेटवर्क, रेड स्टार समाचार, बीजिंग यातायात प्रसारण, गुआंगमिंग डॉट कॉम, आदि।

प्रतिवेदन/प्रतिक्रिया