समाचारं

राष्ट्रियरेलवेप्रशासनस्य निदेशकः : नवीन ऊर्जारेलवेइञ्जिनानां ९ मॉडल् सफलतापूर्वकं उत्पादनरेखातः त्यक्तवन्तः, अस्मिन् वर्षे च २०० नवीन ऊर्जाइञ्जिनाः प्रतिस्थापिताः भविष्यन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् २५ तः २६ पर्यन्तं "स्थायिपरिवहनम्: विश्वं संयोजयति रसदः" इति विषयेण वैश्विकस्थायिपरिवहनशिखरसम्मेलनमञ्चः (२०२४) बीजिंगनगरे आयोजितः
▲26 सितम्बर दिनाङ्के राष्ट्रियरेलवेप्रशासनस्य निदेशकः फी डोङ्गबिन् वैश्विकस्थायिपरिवहनशिखरसम्मेलनमञ्चे (2024) भाषणं कृतवान्
२६ सितम्बर् दिनाङ्के "पारिस्थितिकीप्राथमिकता - नवीन ऊर्जायाः विकासं प्रवर्धयितुं वैश्विकपरिवहनस्य हरित-निम्न-कार्बन-रूपान्तरणस्य त्वरणं" इति विषयसभायां राष्ट्रियरेलवेप्रशासनस्य निदेशकः फी डोङ्गबिन् इत्यनेन तस्य परिचयः कृतः यत् २०२३ तमे वर्षे चीनदेशे नूतनानां ऊर्जावाहनानां संख्या २०.४ मिलियनवाहनानां अधिका भविष्यति, कुलम् प्रायः ८६ लक्षं चार्जिंग् आधारभूतसंरचना-एककाः, ४५० तः अधिकाः हाइड्रोजनीकरणस्थानकानि च निर्मिताः सन्ति रेलक्षेत्रे नूतनानां ऊर्जारेलवेइञ्जिनानां ९ मॉडल् उत्पादनरेखायाः सफलतापूर्वकं लुण्ठितानि सन्ति, येन पुरातनडीजलरेलवेइञ्जिनानां नवीकरणं प्रवर्धयितुं ईंधनस्य उपभोगः न्यूनीकर्तुं च २०० नवीन ऊर्जाइञ्जिनाः प्रतिस्थापिताः भविष्यन्ति।
फी डोङ्गबिन् इत्यनेन जलवायुपरिवर्तनं तस्य नकारात्मकप्रभावाः च सर्वेषां मानवजातेः सम्मुखे तात्कालिकाः विषयाः सन्ति इति सूचितवान् । २०२३ तमस्य वर्षस्य डिसेम्बरमासे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलने २८ तमे वर्षे पेरिस्-सम्झौतेः प्रथमः वैश्विकः स्टॉकटेकः सफलतया सम्पन्नः, येन हरित-कम्-कार्बन-विकासस्य त्वरितीकरणस्य, जीवाश्म-इन्धनात् दूरं संक्रमणस्य च दृढनिश्चयः विश्वस्य कृते मुक्तः अभवत्
फी डोङ्गबिन् सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनस्य रूपरेखासम्मेलनस्य सिद्धान्तानां भावनानां च अनुसरणं कुर्वन्तु, पेरिससम्झौतेन निर्धारितवैश्विकतापमानवृद्धिनियन्त्रणलक्ष्येषु ध्यानं दद्युः, निष्पक्षतायाः सिद्धान्तेषु आधारितं उत्सर्जननिवृत्तिप्रतिबद्धतां च कुर्वन्तु, सामान्यं किन्तु विभेदितदायित्वं तथा तत्तत्क्षमता तथा च अनुशंसितं यत् सर्वे पक्षाः परिवहने नवीन ऊर्जायाः विकासं आपूर्तिक्षमतां च वर्धयन्तु, परिवहनस्य ऊर्जायाः च एकीकरणं त्वरितं कुर्वन्तु, परिवहनजालस्य समन्वितसंयोजनं, संयुक्तनिर्माणं, साझेदारी च साकारं कुर्वन्तु; ऊर्जाजालम्, तथा च वैश्विकरूपेण हरित-निम्न-कार्बन-परिवहन-विधायाः निर्माणं प्रवर्धयन्ति ।
फी डोङ्गबिन् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु चीनदेशेन कार्बनशिखरं कार्बनतटस्थतां च प्राप्तुं महत्त्वपूर्णं उपायं कृत्वा नूतन ऊर्जायाः विकासः प्रवर्धितः, तथा च विश्वस्य बृहत्तमः नवीन ऊर्जासाधननिर्माणं नूतन ऊर्जायाः उपयोगदेशः च विकसितः। चीनस्य नूतन ऊर्जा-उद्योगस्य विकासः न केवलं चीनं स्वस्य उत्सर्जन-निवृत्ति-प्रतिबद्धतां पूर्णं कर्तुं समर्थयति, अपितु वैश्विक-कार्बन-उत्सर्जनस्य न्यूनीकरणे अपि महत्त्वपूर्णां भूमिकां निर्वहति
"परिवहन-उद्योगः ऊर्जा-उपभोगस्य ग्रीनहाउस-वायु-उत्सर्जनस्य च मुख्यक्षेत्रेषु अन्यतमः अस्ति, तथा च ऊर्जा-संरचनायाः परिवर्तनस्य, जीवाश्म-ऊर्जायाः प्रतिस्थापनस्य च प्रवर्धने अपि महत्त्वपूर्णं बलम् अस्ति, फेई डोङ्गबिन् इत्यनेन उक्तं यत् सम्प्रति चीनस्य परिवहन-उद्योगः कार्यान्वितं करोति the "double carbon" strategy परिवहनस्य ऊर्जायाश्च एकीकृतविकासं सक्रियरूपेण प्रवर्धयितुं, योजनां नीतिसमन्वयं च सुदृढं कर्तुं, मानकं नियामकं च प्रणाल्यां सुधारं कर्तुं, प्रमुखतांत्रिकसाधनानाम् नवीनतां कर्तुं, परिवहनसंरचनायाः सह नवीन ऊर्जायाः विकासं उपयोगं च त्वरितुं, प्रतिस्थापनं प्रवर्धयितुं च of new energy for transportation tools, improve the new energy supply system for transportation, and have वयं परिवहन-उद्योगस्य हरित-निम्न-कार्बन-परिवर्तनं विकासं च क्रमेण उन्नतिं करिष्यामः |.
फेई डोङ्गबिन् इत्यनेन उक्तं यत् चीनदेशः अन्तर्राष्ट्रीयनागरिकविमानसङ्गठनस्य, अन्तर्राष्ट्रीयसमुद्रीसङ्गठनस्य, रेलवेसहकारसङ्गठनस्य, अन्तर्राष्ट्रीयरेलवेपरिवहनस्य अन्तरसरकारीसङ्गठनस्य च परिधिषु परिवहनस्य नूतन ऊर्जायाः च क्षेत्रेषु सहकार्यं गहनं कर्तुं अन्यैः देशैः सह कार्यं कर्तुं इच्छति , and build a fair, reasonable, win-win cooperation वैश्विकस्थायि परिवहनशासनव्यवस्था वैश्विक आर्थिकवृद्धौ सहायतां करिष्यति तथा च सर्वेषु देशेषु जनानां कल्याणं सुधारयिष्यति।
रेड स्टार न्यूजस्य मुख्यसम्वादकः झाङ्ग यान्लियाङ्गः बीजिंगतः वृत्तान्तं ददाति
सम्पादकः याङ्ग जुआन् सम्पादकः ली बिन्बिन् च
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया