समाचारं

किं भवन्तः बहुषु स्थानेषु पार्किङ्गस्थानेषु नूतनानां ऊर्जायानानां प्रतिबन्धं युक्तं मन्यन्ते?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हाङ्गझौ, निङ्गबो इत्यादिषु स्थानेषु होटेल्-सुपरमार्केट्-इत्यादीनां भूमिगतपार्किङ्ग-स्थानेषु "लाल-प्रकाशाः" प्रज्वलिताः, नूतन-ऊर्जा-वाहनानां कृते पार्किङ्ग-रहित-नीतयः कार्यान्विताः, यदा तु ईंधन-वाहनानां निर्बाधरूपेण गन्तुं अनुमतिः अस्ति एषा घटना नूतन ऊर्जावाहनस्वामिषु शीघ्रमेव प्रबलं असन्तुष्टिं संशयं च उत्पन्नवती, येषां मतं यत् एतत् नूतनशक्तिवाहनानां प्रति अन्यायपूर्णव्यवहारः इति

नवीन ऊर्जावाहन-उद्योगस्य प्रबलविकासेन तस्य विपण्यभागः ५०% अतिक्रान्तः, अधिकाधिकग्राहिणां कृते हरितयात्रा, किफायती विकल्पः च अभवत् परन्तु अस्याः हरिततरङ्गस्य सम्मुखे केचन पार्किङ्गस्थानानि सुरक्षायाः आधारेण नूतनानां ऊर्जायानानां कृते स्वद्वाराणि पिधायन्ते, येन नूतनशक्तिवाहनस्वामिनः बहु असुविधां जनयति इति निःसंदेहम्

सुरक्षाविचारानाम् पृष्ठतः गुप्तचिन्ता

पार्किङ्गस्थानप्रबन्धकाः सामान्यतया नूतन ऊर्जावाहनानां स्वतःस्फूर्तदहनं पार्किङ्गनिषेधस्य मुख्यकारणत्वेन उल्लेखयन्ति, सर्वेषां वाहनानां कर्मचारिणां च सुरक्षायाः विचारात् बहिः इति बोधयन्ति वस्तुतः यद्यपि यदा कदा नूतनानां ऊर्जावाहनानां स्वतःस्फूर्तदहनघटनानि भवन्ति तथापि प्रौद्योगिकी उन्नतिः, पर्यवेक्षणं च सुदृढां कृत्वा तेषां सुरक्षायां महत्त्वपूर्णं सुधारः अभवत् आधिकारिकतथ्यानुसारं नूतनानां ऊर्जावाहनानां स्वतःस्फूर्तदहनस्य दरः वर्षे वर्षे न्यूनः भवति, पारम्परिकइन्धनवाहनानां अपेक्षया न्यूनः च अस्ति परन्तु यतः नूतनानां ऊर्जावाहनानां स्वतःस्फूर्तदहनघटनासु उच्चवार्ताप्रसङ्गः भवति, ते प्रायः जनसामान्यं त्यजन्ति यत् ते स्वतःस्फूर्तदहनस्य अधिकं प्रवणाः भवन्ति

“एकः आकारः सर्वेषां कृते उपयुक्तः” इति नीतेः तर्कसंगततायाः विषये चर्चा

यद्यपि नूतन ऊर्जावाहनानां स्वतःस्फूर्तदहनस्य जोखिमः अस्ति तथापि पार्किङ्गस्य "एक-आकार-सर्वस्य" प्रतिबन्धः स्पष्टतया पक्षपातपूर्णः अस्ति । कानूनीदृष्ट्या नागरिकसंहितायां पार्किङ्गस्थानानां, गैरेजस्य च स्वामित्वस्य उपयोगस्य च नियमाः स्पष्टतया निर्धारिताः सन्ति, एते नियमाः न्याय्याः उचिताः च भवेयुः इति अपेक्षितम् वाणिज्यिकभवनेषु भूमिगतगराजानाम् कृते यद्यपि प्रबन्धनस्य उपयोगनियमानां निर्माणस्य अधिकारः अस्ति तथापि एते नियमाः उपभोक्तृणां वैधअधिकारस्य हितस्य च उल्लङ्घनं न कुर्वन्तु आवासीयभूमिगतगराजानाम् कृते सम्पत्तिस्वामिनः पार्किङ्गस्थानस्वामिनः नूतनानां ऊर्जायानानां यथोचितरूपेण पार्किङ्गस्य आवश्यकतां प्रतिबन्धयितुं अधिकारं न प्राप्नुवन्ति ।

तदतिरिक्तं नूतनानां ऊर्जावाहनानां लोकप्रियीकरणं राष्ट्रियरणनीत्याः महत्त्वपूर्णः भागः अस्ति तथा च हरित-निम्न-कार्बन-विकासस्य प्रवर्धनस्य महत्त्वपूर्णं साधनम् अस्ति । अतः नवीन ऊर्जावाहनानां पार्किङ्ग-प्रकरणं विकासस्य प्रवर्धनस्य, अधिकार-हितस्य च रक्षणस्य सिद्धान्तानां आधारेण सम्यक् निबन्धनीयम्।

न्यायपूर्णव्यवहारस्य, सुदृढतरपरिवेक्षणस्य च आह्वानम्

नवीन ऊर्जावाहनानां विषये जनदुर्बोधाः पूर्वाग्रहाः च दूरीकर्तुं प्रासंगिकाः नियामकसंस्थाः, उद्योगविभागाः, संघाः च विद्युत्वाहनानां सुरक्षास्थितिं व्यापकरूपेण प्रवर्तयितुं प्रचारप्रयत्नाः वर्धनीयाः तथा च पार्किङ्गस्य चार्जिंगस्य च सावधानताः। तस्मिन् एव काले पार्किङ्गस्थानप्रबन्धकाः भूमिगतगैरेजानां अग्निसुरक्षास्तरस्य उन्नयनार्थं सक्रियरूपेण उपायान् अपि स्वीकुर्वन्ति, यथा तान् व्यावसायिकेन अग्निशामकसाधनेन सुसज्जितुं, सम्पूर्णानि आपत्कालीनयोजनानि निर्मातुं च सुरक्षां सुनिश्चित्य नूतनानां ऊर्जावाहनानां कृते न्याय्यं पार्किङ्गवातावरणं प्रदातव्यम्।

संक्षेपेण वक्तुं शक्यते यत् अनेकेषु पार्किङ्गस्थानेषु नूतनानां ऊर्जायानानां पार्किङ्गं न कर्तुं प्रथायाः कारणात् व्यापकविवादः उत्पन्नः अस्ति । अद्यत्वे नूतनानां ऊर्जायानानां तीव्रविकासेन अस्माभिः प्रत्येकं परिवहनसाधनं न्यायपूर्णं न्याय्यं च व्यवहारं कर्तव्यम् । नवीन ऊर्जावाहनानां पार्किङ्गसमस्यायाः सम्यक् निवारणं पर्यवेक्षणं सुदृढं कृत्वा सुरक्षास्तरं सुधारयित्वा नूतन ऊर्जावाहनानां लोकप्रियतां विकासं च प्रवर्तनीया।