समाचारं

चेन् डोङ्गशेङ्गः - व्यवसायं चालयितुं प्रथमं ज्ञातव्यं यत् भवान् किं व्यापारं करोति, कस्य व्यापारः अस्ति इति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः मतनेता

मम नूतनं पुस्तकं "strategy determines everything" अगस्तमासस्य २२ दिनाङ्के प्रकाशनात् आरभ्य अनेकेषां पाठकानां ध्यानं आकर्षितवान्। अस्मिन् सप्ताहे आरभ्य अहं भवद्भिः सह साझां कर्तुं केचन अध्यायाः चिनोमि। प्रथमः अंकः अध्यायस्य प्रथमभागस्य "स्थाननिर्धारणम्", "दिशानिर्धारणं पटलस्य चयनं च: किं कर्तव्यम्?" एषः कस्य व्यापारः ? 》, कालस्य स्थानस्य च परिवर्तनेषु सम्यक् दिशां कथं अन्वेष्टव्या इति भवद्भिः सह चर्चां कुर्वन्तु।

व्यवसायं चालयितुं स्पष्टं स्थितिनिर्धारणस्य आवश्यकता भवति। पाश्चात्यस्थाननिर्धारणसिद्धान्तस्य विपरीतम् यः परिपक्वकम्पनीनां परिपक्वबाजाराणां च स्पर्धायां केन्द्रितः अस्ति, अत्र स्थितिनिर्धारणस्य अवधारणा कम्पनीयाः आरम्भस्य संचालनस्य च मूलभूततर्कस्य विषये केन्द्रीक्रियते प्रथमं, यदा व्यापारः आरभ्यत इति सज्जता भवति तदा सर्वे स्वस्य वर्तमानक्षमतायाः संसाधनानाञ्च आधारेण स्वप्नानां साकारीकरणस्य मार्गं अन्विष्यन्ति सर्वाधिकं मौलिकं वस्तु अस्ति यत् ते किं कर्तुं शक्नुवन्ति इति चिन्तयितव्यम् founded, , कम्पनी यस्य पटलस्य उद्योगस्य च अन्तर्गतं भवति, तथैव कम्पनीयाः विकासस्य चरणस्य च अनुसारं सम्यक् विकासपद्धतिं चयनं कुर्वन्ति ।

मम मते, स्थितिनिर्धारणस्य त्रयः स्तराः सन्ति: प्रथमं दिशां निर्धारयितुं, एकं पटलं चिन्वितुं, तथा च "कम्पनी कस्मिन् व्यापारे अस्ति" तथा च "कस्य व्यापारे अस्ति" इति स्पष्टतया चिन्तयितुं द्वितीयं, स्वस्य व्यवसायं अन्वेष्टुं model and research "how to make money" and "what to make money on" इति माध्यमेन तृतीयम्, कस्मिन् अपि उद्योगे चक्राणि सन्ति, अधुना धनं प्राप्तुं समस्यायाः समाधानं करणीयम् अस्ति तथा च किं तत् धनं निरन्तरं कर्तुं शक्नोति वा इति भविष्य।

अतः उद्यमिनः कालस्य स्थानस्य च दृष्टिकोणं सर्वाधिकं महत्त्वपूर्णं भवति यत् सः दूरं, सम्यक्, गभीरं, सम्यक् च अवश्यं द्रष्टव्यः। परन्तु तदनन्तरं सर्वाणि परिवर्तनानि आरम्भादेव कोऽपि द्रष्टुं न शक्नोति। यथा कथ्यते, यदि भवन्तः सम्यक् दिशि गच्छन्ति तर्हि मार्गः विस्तृतः विस्तृतः भविष्यति।