2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
धान्यस्य उत्पादनस्य विकासाय अस्माभिः उत्पादनस्य पारिस्थितिकीशास्त्रस्य च विषये ध्यानं दातुं आग्रहः करणीयः यत् पारिस्थितिकीविज्ञानस्य व्ययेन धान्यस्य उत्पादनं न वर्धयितव्यम्, न च धान्यस्य उत्पादनस्य व्ययेन पारिस्थितिकीशास्त्रस्य रक्षणाय एकपक्षीयरूपेण बलं दातव्यम्। अस्माभिः कृषिं सुदृढं कर्तुं, कृषकाणां लाभाय, कृषकान् समृद्धयितुं च नीतिं निरन्तरं तीव्रं कर्तव्यं, तथा च धान्येषु मूलभूतं स्वावलम्बनं, धान्यराशनस्य निरपेक्षसुरक्षा सुनिश्चित्य, धान्यस्य उत्पादनं महत्त्वपूर्णकृषिपदार्थानां च विषये अस्माकं ध्यानं कदापि शिथिलं न कर्तव्यम्, तथा च दृढतया ग्रहणं कर्तव्यम् खाद्यसुरक्षायां उपक्रमः।
शरदस्य कटनकाले तण्डुलबीजस्य अङ्कुराः सुवर्णाः भवन्ति, विशालाः क्षेत्राणि च फलानां आनन्देन पूर्णानि भवन्ति । २२ सितम्बर् दिनाङ्के सप्तमस्य चीनीयकृषकफसलमहोत्सवस्य अवसरे महासचिवः शी जिनपिङ्गः दलस्य केन्द्रीयसमित्याः पक्षतः देशे सर्वत्र कृषकान् "कृषि, ग्रामीणक्षेत्राणि" इति कार्यरतानाम् सहचरानाम् अवकाशदिवसस्य अभिनन्दनं, हार्दिकं अभिवादनं च कृतवान् and farmers" front, emphasising the need to "धान्यस्य महत्त्वपूर्णकृषिपदार्थानां च आपूर्तिं स्थिरीकर्तुं सुरक्षितं च कर्तुं प्रयत्नाः करणीयाः। खाद्यसुरक्षायाः गारण्टी अस्ति, सुधारान् व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं प्रवर्धयितुं च अस्माकं विश्वासः अस्ति, प्रमुखजोखिमानां, आव्हानानां च सामना कर्तुं अस्माकं दृढं लचीलापनं वर्तते।
अस्मिन् वर्षे वयं गम्भीरप्राकृतिक-आपदानां प्रतिकूल-प्रभावं अतिक्रान्तवन्तः, ग्रीष्मकालीन-धान्य-उत्पादनं च वर्धितवन्तः, प्रारम्भिक-तण्डुल-उत्पादनं च स्थिरं कृतवन्तः, अस्माकं कृते वर्षे पूर्णे अन्यत् बम्पर-फसलं प्राप्नुमः, येन सकारात्मक-आर्थिक-पुनरुत्थानस्य समेकनाय, वर्धनाय च दृढं समर्थनं प्राप्तम् | तथा उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्। परन्तु क्रमशः बम्पर-धान्य-कटनी, आयात-वृद्धिः, उपभोक्तृमाङ्गल्याः अपेक्षितापेक्षया मन्द-पुनरुत्थानम् इत्यादीनां कारकानाम् कारणात् धान्य-विपण्ये प्रबल-आपूर्तिः, दुर्बल-माङ्गलिका च अस्ति, मूल्यानि च पतितानि सन्ति तथा धान्यवृद्धौ कृषकाणां विश्वासं प्रभावितं करिष्यति। "अल्पधान्यमूल्यानि कृषकान् आहतं न कुर्वन्ति" इति परिहाराय मम देशेन क्रयस्य भण्डारणस्य च नियमने धान्यभण्डारस्य भूमिकां पूर्णतया क्रीडिता, २०२३ तमे वर्षे मक्का-उत्पादनस्य, २०२४ तमे वर्षे गोधूम-उत्पादनस्य च क्रय-भण्डारण-परिमाणं वर्धितम्, तथा च विपण्यप्रत्याशानां स्थिरीकरणे महत्त्वपूर्णा भूमिका।
सम्प्रति ग्रीष्मकालीनधान्यक्रयणं मूलतः समाप्तम् अस्ति, केषुचित् क्षेत्रेषु शरदधान्यानि क्रमेण विपण्यां आगच्छन्ति । शरदऋतुधान्यं वर्षस्य धान्यस्य उत्पादनस्य अधिकांशं भागं भवति, यत् वर्षस्य कुलधान्यस्य उत्पादनस्य चतुर्थांशत्रयं भवति, कृषकाणां बम्पर-बम्पर-फसलं सुनिश्चित्य शरद-धान्यस्य विपण्य-आधारित-नीति-आधारित-क्रयणे उत्तमं कार्यं कर्तुं महत्त्वपूर्णम् अस्ति कृषकाणां आत्मविश्वासं वर्धयितुं। शरदस्य धान्यसस्येषु मुख्यतया तण्डुलः, कुक्कुटः, सोयाबीनः च न्यूनतमं क्रयमूल्यं भवति, यदा तु कुक्कुटस्य, सोयाबीनस्य च न्यूनतमं क्रयमूल्यं नास्ति प्रासंगिकविभागैः धान्यविपण्ये आपूर्तिमागधस्थितेः विश्लेषणं सुदृढं कर्तव्यं, धान्यक्रयणस्य भण्डारणनीतियोजनानां अध्ययनं कृत्वा यथाशीघ्रं निर्मातव्यं, तथा च कृषकाणां "तेषां धान्यस्य विक्रयणं" इति तलरेखां दृढतया निर्वाहयितुम्। अविवेकी अपेक्षाभिः उत्पन्नं तर्कहीनं विपण्यस्य उतार-चढावं परिहरितुं धान्यस्य मूल्यं उचितस्तरं स्थापयितुं च विपण्यप्रत्याशानां प्रबन्धनं सुदृढं कुर्वन्तु। शीतकालीनगोधूमस्य रोपणात् पूर्वं राष्ट्रियविकाससुधारआयोगेन अन्यविभागैः च २०२५ तमे वर्षे २०२६ तमे वर्षे च गोधूमस्य न्यूनतमक्रयमूल्यं घोषितम्, यत् प्रतिबिडालस्य १.१९ युआन् भवति, यत् २०२४ तमे वर्षे अपेक्षया ०.०१ युआन् अधिकम् अस्ति एतेन गोधूमरोपणस्य कृषकाणां अपेक्षाः स्थिराः भविष्यन्ति तथा च शिशिरगोधूमरोपणक्षेत्रस्य स्थिरता सुनिश्चिता भविष्यति।
केषाञ्चन जनानां भ्रमः किं भवति यत् केषाञ्चन धान्यानां घरेलुप्रदायः प्रबलः अस्ति, माङ्गलिका च दुर्बलः अस्ति, अद्यापि वयं पुनः पुनः धान्यस्य उत्पादनस्य प्रबलतया विकासाय किमर्थं बलं दद्मः? एतत् मूलतः अस्माकं जनानां पोषणस्य समस्यायाः समाधानस्य आधारेण भवति तथा च मूलभूतराष्ट्रीयपरिस्थित्या निर्धारितं भवति अस्माकं सुसंगतप्रमुखनीतिः अपि अस्ति। मम देशे वर्षे वर्षे बम्पर धान्यस्य फसलाः सन्ति, यत्र नव वर्षाणि यावत् 1.3 खरब किलोग्रामात् अधिकं उत्पादनं वर्तते तथापि धान्यस्य आपूर्तिः माङ्गल्याः च दीर्घकालीनः कठिनः सन्तुलनः संरचनात्मकः अभावः च अद्यापि न परिवर्तितः विदेशेषु अत्यन्तं आश्रितः, खाद्यसुरक्षायाः आधारः च अद्यापि अस्थिरः अस्ति । अस्माभिः अन्नसुरक्षायाः तारं सर्वदा कठिनं कर्तव्यं, सर्वथा प्रमादः न भवेत् । किञ्चित् प्रमादेन अपूरणीयहानिः भवितुम् अर्हति ।
जापानी-तण्डुल-संकटः पुनः अस्मान् स्मारयति यत् अन्न-संकटः दूरं नास्ति, अन्न-उत्पादनं कदापि उपेक्षितुं न शक्यते | जापानदेशे कृषिप्रौद्योगिकी तुल्यकालिकरूपेण उन्नता अस्ति तथा च तण्डुलेषु स्वावलम्बनस्य उच्चः दरः अस्ति, परन्तु मुख्यतया गोधूमस्य सोयाबीनस्य च आयातस्य उपरि अवलम्बते अस्मिन् समये जापानदेशे "तण्डुलस्य अभावः" अस्ति । अन्तिमेषु वर्षेषु तण्डुलस्य मूल्यवृद्ध्यर्थं जापानदेशेन तण्डुलरोपणक्षेत्रं सक्रियरूपेण न्यूनीकृत्य तण्डुलकृषकान् गोधूमस्य अथवा सोयाबीनस्य प्रति परिवर्तनार्थं प्रोत्साहितं मार्गदर्शनं च कृतम्, यस्य परिणामेण तण्डुलस्य उत्पादनस्य तीव्रक्षयः, तण्डुलस्य स्वावलम्भः दुर्बलः, देशस्य नेतृत्वं च अभवत् अन्नस्य असुरक्षायाः अवस्थायां पतितुं । एकदा अत्यन्तं मौसमः, भूकम्पः इत्यादयः आपत्कालाः भवन्ति तदा तण्डुलानां अभावः, मूल्यवृद्धिः च भविष्यति । अस्माभिः जापानी-तण्डुल-संकटात् पाठं ग्रहीतव्यं, कृषिं सुदृढं कर्तुं, कृषकाणां लाभाय, कृषकाणां समृद्धीकरणाय च नीतयः तीव्रताम् अकुर्वन्, धान्यस्य उत्पादनं महत्त्वपूर्णकृषि-उत्पादानाम् च विषये अस्माकं ध्यानं कदापि शिथिलं न कर्तव्यम्, धान्येषु मूलभूत-स्वयं-निर्भरता, निरपेक्ष-सुरक्षा सुनिश्चिता कर्तव्या | राशनस्य, खाद्यसुरक्षाविषये उपक्रमं च दृढतया गृह्णन्तु।
धान्यस्य उत्पादनस्य विकासाय अस्माभिः उत्पादनस्य पारिस्थितिकीशास्त्रस्य च विषये ध्यानं दातुं आग्रहः करणीयः यत् पारिस्थितिकीविज्ञानस्य व्ययेन धान्यस्य उत्पादनं न वर्धयितव्यम्, न च धान्यस्य उत्पादनस्य व्ययेन पारिस्थितिकीशास्त्रस्य रक्षणाय एकपक्षीयरूपेण बलं दातव्यम्। पूर्वं धान्यस्य उत्पादनं वर्धयितुं अस्माकं देशः संसाधनानाम्, निवेशानां, पारिस्थितिकपर्यावरणस्य च कृते युद्धं करोति स्म, यस्य परिणामेण कृषिजन्यभूमिजलसम्पदां अत्यधिकं सेवनं भवति स्म, पारिस्थितिकीपर्यावरणस्य गम्भीरं क्षतिः च भवति स्म इदानीं एतत् विकासप्रतिरूपं असह्यम् अस्ति, अस्माभिः स्थायिकृषिविकासस्य मार्गः अनुसृतः यः संसाधन-बचनाय पर्यावरण-अनुकूलः च भवति, तथा च क्रमेण एकं हरित-विकास-प्रतिरूपं प्रवर्तनीयं यत् संसाधनानाम् उपयोगं तीव्रं करोति, निवेशान् न्यूनीकरोति, अपशिष्टं पुनः प्रयुङ्क्ते, औद्योगिकशृङ्खलां च डिकार्बनीकरणं करोति |. , कृषिविज्ञानं तथा प्रौद्योगिकी तथा उपकरणसमर्थनं सुदृढं कर्तुं, मध्यमपरिमाणस्य कृषिसञ्चालनस्य विकासं कर्तुं, उत्पादनं वर्धयितुं क्षमतायाः उपयोगं कर्तुं, हरितधान्यस्य उत्पादनं स्थायिकृषिविकासं च प्राप्तुं च।