2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिक एक्स्प्रेस् न्यूज (रिपोर्टरः कै मेङ्गिंग्) २३ सितम्बर् दिनाङ्के निङ्गक्सिया-नगरस्य गुयुआन्-नगरस्य ज़ीजी-मण्डलस्य वानिकी-तृणभूमि-ब्यूरो-संस्थायाः वन्यसूकर-मृगया-दलस्य नियुक्ति-घोषणा जारीकृता, येन नेटिजन-जनानाम् उष्ण-टिप्पण्याः उत्पन्नाः २५ सितम्बर् दिनाङ्के प्रातःकाले ज़ीजी-मण्डलस्य वानिकी-तृणभूमि-ब्यूरो-संस्थायाः कर्मचारिणः अवदन् यत् अद्यापि पञ्जीकरण-पदे एव अस्ति, तत्र बहवः जनाः परामर्शं ददति इति मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता ज्ञातवान् यत् अस्याः घोषणायाः एकमासपूर्वं स्थानीयग्रामीणगृहे ६ एकर् मक्कां वन्यवराहैः पदाति, खादितम्।
एषा घोषणा क्षिजी काउण्टी वानिकी-तृणभूमि-ब्यूरो-इत्यस्य आधिकारिक-वीचैट्-खाते २३ सितम्बर्-दिनाङ्के प्रकाशिता आसीत् । घोषणायाम् उक्तं यत् प्रासंगिकदस्तावेजानां आवश्यकतानुसारं ज़ीजी-मण्डले ३०० प्रौढवन्यशूकराणां मृगया, अहानिकारकरूपेण निष्कासनं च आवश्यकं भवति, धनस्य स्रोतः च केन्द्रीयवित्तीयवानिकी तथा तृणभूमिपारिस्थितिकीसंरक्षणं पुनर्स्थापनं च निधिः अस्ति घोषणायाम् दर्शयति यत् प्रत्येकस्य शिरस्य क्षतिपूर्तिः २४०० युआन्, बजटं च ७२०,००० युआन् अस्ति ।
घोषणायाम् मृगयादलस्य कर्मचारिणां, उपकरणानां, मृगयाविधिनाम् इत्यादीनां विशिष्टा आवश्यकताः अपि कृताः यथा, आयुः २० तः ६० वर्षाणां मध्ये भवितुम् अर्हति, जनानां संख्यायाः च विशिष्टा आवश्यकता नास्ति मृगयादलस्य उपकरणेषु ड्रोन्, इन्फ्रारेड् कैमरा, १० तः अधिकाः श्वापदाः, मृगयाक्लिप्, अनेकाः सैन्यछुरीः, लोहजालं, सुरक्षावस्त्रं इत्यादीनि साधनानि सन्ति अन्येषां वन्यजन्तुनां मृगया न अनुमतः इति अपि घोषणया बोधितम् । मृगया कथं करणीयम् इति विषये अन्नजालं, सीनजालं, पञ्जरमृगया, श्वापदमृगया इत्यादीनि पद्धतयः प्रयुक्ताः भविष्यन्ति इति घोषणायाम् उक्तम् ।
२५ सितम्बर् दिनाङ्के ज़ीजी काउण्टी वनव्यवस्था तथा तृणभूमि ब्यूरो कार्यालयस्य एकः कर्मचारी मॉडर्न एक्स्प्रेस् इत्यस्य संवाददातारं प्रति अवदत् यत् २८ सितम्बर् दिनाङ्कपर्यन्तं पञ्जीकरणपदे अद्यापि विभागस्य प्रमुखाय अनेके परामर्शस्य आह्वानाः प्राप्ताः। अनेके नेटिजनाः अनुमानं कृतवन्तः यत् स्थानीयवन्यशूकराः अतिक्रान्ताः यथा नेटिजनाः अवदन् "मृगयायाः परिमाणस्य क्षतिपूर्तिनिधिस्य च विषये एते प्रासंगिकाः न सन्ति नीतिदस्तावेजाः मानकानि च।
सार्वजनिकसूचनाः दर्शयति यत् २०२१ तमे वर्षे राज्यस्य वानिकी-तृणभूमि-प्रशासनेन वन्यशूकर-खतराः निवारयितुं नियन्त्रणं च कर्तुं १४ राष्ट्रिय-व्यापक-पायलट-प्रान्तेषु अन्यतमः इति रूपेण निङ्ग्सिया-नगरस्य पहिचानः कृतः २०२३ तमे वर्षे निङ्गक्सिया-नगरे आयोजिते सम्पूर्णे क्षेत्रे वन्यवराहजनसंख्यानियन्त्रणविषये संगोष्ठ्यां क्षीजी-मण्डलस्य वानिकी-तृणभूमिब्यूरो-प्रभारी प्रासंगिकाः व्यक्तिः संगोष्ठ्यां भागं गृहीतवन्तः क्षिजी-मण्डलस्य वानिकी-तृणभूमि-ब्यूरो-संस्थायाः पूर्वं ऑनलाइन-रूपेण प्रकाशित-कार्य-अद्यतन-सूचनात् द्रष्टुं शक्यते यत् वन्यवराहाः ग्रामजनानां सस्यानां कृते समये समये क्षतिं कुर्वन्ति |. केवलं एकमासपूर्वं शीजी-मण्डलस्य शिजी-नगरस्य याङ्गझुआङ्ग-ग्रामे ग्रामिणः अवदन् यत् तेषां रोपितं कुक्कुटं वन्यवराहैः पदाति, खादितम् इति। बहुपक्षैः स्थलगतसत्यापनानन्तरं मक्कायाः क्षतिग्रस्तक्षेत्रं ६ एकर् आसीत् बीमाकम्पनी क्षतिं निर्धारयितुं क्षतिग्रस्तस्य मक्कायाः स्थले एव छायाचित्रं गृहीतवती, तथा च प्रक्रियानुसारं अनुमोदनार्थं दावान् प्रस्तूय सहमतः अभवत् ग्रामजनानां हानिः। तस्मिन् एव काले अस्मिन् वर्षे वन्यवराहस्य मृगयायां शिजी-नगरं मृगयायाः प्रमुखमृगयाक्षेत्ररूपेण सूचीकृतं भविष्यति, येन क्षेत्रे वन्यवराहस्य क्षतिः न्यूनीकर्तुं शक्यते
अस्मिन् वर्षे फरवरीमासे निङ्ग्क्सिया हुई स्वायत्तक्षेत्रस्य वानिकी-तृणभूमि-ब्यूरो-संस्थायाः "वन्यवराह-अन्य-स्थलीय-वन्य-पशूनां कृते क्षति-निवारणाय, नियन्त्रणाय च कार्य-योजना" जारीकृता, यस्मिन् उल्लेखः कृतः यत् वन्यजीव-जनसंख्या-विनियमनं 10.1.1 नियमानुसारं वन्यजन्तुजनसंख्यां च उचितपरिधिमध्ये नियन्त्रितव्यम् । महत्त्वपूर्णपारिस्थितिक-वैज्ञानिक-सामाजिक-मूल्यानां स्थलीय-वन्य-पशूनां कृते तथा च स्थानीय-कुञ्जी-संरक्षित-वन्य-पशूनां कृते, कानूनस्य वैज्ञानिक-मूल्यांकनस्य च अनुरूपं जनसंख्या-घनत्वस्य पर्यावरण-क्षमतायाः च संतुलनस्य सिद्धान्तानुसारं मृगया-कोटा निर्धारितः भविष्यति, तथा च मृगयानुज्ञापत्रं" मृगया स्पष्टीकर्तुं निर्गतं भविष्यति प्रजातिः, परिमाणं, स्थानं, साधनानि, पद्धतयः, समयसीमाः च संगठितरूपेण कर्तुं प्रोत्साह्यन्ते, यदि परिस्थितयः अनुमतिं ददति तर्हि व्यावसायिकसङ्गठनैः क्रियन्ते।