अन्तर्राष्ट्रीयसमीक्षात्मकभाष्यम्丨संबद्धकारेषु चीनीयसॉफ्टवेयरस्य हार्डवेयरस्य च उपयोगं प्रतिबन्धयितुं योजना अस्ति।
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
"अमेरिकादेशेन चीनीयवाहनानां दमनार्थं नवीनतमः उपायः अस्ति, तथा च एतत् स्पष्टं व्यापारसंरक्षणवादः अस्ति "'एकः आकारः सर्वेषां कृते उपयुक्तः' चीनीयवाहनानां प्रतिस्पर्धां च्छिन्दितुं न शक्नोति "एतस्य वैश्विकस्य उपरि नकारात्मकः प्रभावः भविष्यति supply chain." २३ तमे स्थानीयसमये अमेरिकादेशे वाणिज्यविभागेन चीनदेशे विकसितस्य सॉफ्टवेयरस्य हार्डवेयरस्य च उपयोगे अमेरिकीमार्गेषु संबद्धकारानाम्, स्वयमेव चालितकारानाञ्च उपयोगे प्रतिबन्धं कर्तुं प्रस्तावः कृतः ततः परं अन्तर्राष्ट्रीयजनमतेन सामान्यतया संदेहः आलोचना च प्रकटिता
चीनयात्रीकारबाजारसूचनासङ्घस्य महासचिवः कुई डोङ्गशुः इन्टरनेशनल् रिव्यू इत्यस्मै अवदत् यत् विश्वं पश्यन् बुद्धिमान् सम्बद्धवाहनानां क्षेत्रे चीनस्य सॉफ्टवेयरं हार्डवेयरं च बृहत् परिमाणेन बृहत् उत्पादनं भवति तथा च अन्तर्राष्ट्रीयमानकानां अनुपालनं करोति, चीनस्य च उत्पादनं आपूर्तिशृङ्खला च सर्वाधिकं सुरक्षिता अस्ति। सम्प्रति चीनस्य अमेरिकादेशं प्रति वाहनहार्डवेयरनिर्यातः मुख्यतया टायरचक्राणि इत्यादयः मूलभूतघटकाः सन्ति, सॉफ्टवेयर् मुख्यतया स्वायत्तचालनप्रणालीं सम्मिलितं भवति, परन्तु अमेरिकादेशं प्रति तस्य निर्यातः अत्यल्पः अस्ति अमेरिकादेशेन नूतनः "प्रतिबन्धः" गम्भीरः त्रुटिः अस्ति ।
गतवर्षे अमेरिकादेशेन चीनदेशस्य वाहन-उद्योगस्य विरुद्धं बहुधा कार्याणि कृतानि सन्ति । गतवर्षस्य अगस्तमासे अमेरिकीव्यापारप्रतिनिधिकार्यालयेन घोषितं यत् चीनस्य विद्युत्वाहननिर्माणस्य निर्यातस्य च तीव्रवृद्ध्या उत्पन्नानां चुनौतीनां आकलनं करिष्यति तथा च अस्मिन् वर्षे फरवरीमासे "३०१शुल्कानां" समीक्षायां तान् समावेशयिष्यति अमेरिकीसर्वकारेण तथाकथितस्य "राष्ट्रीयसुरक्षा" इत्यस्य आधारेण घोषितं चीनस्य सम्बद्धकारैः आनयितानां तथाकथितानां "साइबरजोखिमानां" अन्वेषणं प्रति केन्द्रितम् अस्ति, तथा च अमेरिकादेशे विक्रीयमाणानां कारानाम् चीनसम्बद्धानां प्रणालीनां हार्डवेयरस्य च उपयोगे प्रतिबन्धं कर्तुं अभिप्रायः अस्ति ; चीनीयवाहन-उद्योगं अधिकं नियन्त्रयितुं प्रयत्नः ।
सम्पूर्णवाहनानां आयातं प्रतिबन्धयितुं प्रणाल्याः भागानां च प्रतिबन्धात् आरभ्य चीनस्य विद्युत्वाहनानां स्मार्टवाहनानां च सम्पूर्णा औद्योगिकशृङ्खलां लक्ष्यं कृत्वा अमेरिकादेशः लक्ष्यते इति द्रष्टुं न कठिनम्। रायटर् इत्यादीनां माध्यमानां अनुसारं अमेरिकादेशः अत्यन्तं प्रतिस्पर्धात्मकानां चीनीयकारानाम् अमेरिकीविपण्ये प्रवेशं निवारयितुं एतत् करोति, तस्मात् अमेरिकीवाहन-उद्योगाय सम्बद्धकार-आपूर्ति-शृङ्खलां स्थापयितुं समयं क्रीणाति केचन विश्लेषकाः मन्यन्ते यत् बुद्धिमान्, सम्बद्धानां च कारानाम् क्षेत्रे चीनीयसॉफ्टवेयर-हार्डवेयर-प्रतिबन्धं कृत्वा अमेरिका-देशः वस्तुतः अन्येषां न्यायं स्वयमेव कर्तुं प्रयतते यथा कोलम्बिया विश्वविद्यालयस्य स्थायित्वकेन्द्रस्य निदेशकः जेफ्री सैच्स् इत्यनेन मीडियासमूहेभ्यः उक्तं यत् अमेरिकीसर्वकारः केषुचित् सम्बद्धेषु प्रणालीषु मालवेयरं संस्थापयितुं स्वकीयाः योजनाः प्रक्षेपणं कुर्वन् अस्ति स्यात्।
गभीरं पश्यन् अस्य पृष्ठतः राजनैतिकाः अभिप्रायः सन्ति । चीनविदेशविश्वविद्यालयस्य प्राध्यापकः ली हैडोङ्गः "अन्तर्राष्ट्रीयसमीक्षात्मकसमीक्षा" इत्यस्मिन् विश्लेषितवान् यत् सामान्या आर्थिकक्रियाकलापाः "राष्ट्रीयसुरक्षा"टोकरीयां पूरयितुं चीनदेशस्य लेपनं दमनं च कर्तुं अन्तिमेषु वर्षेषु अमेरिकीराजनेतानां निरन्तरं प्रथा अस्ति तेषां दिनचर्या जनानां मध्ये चीनविरोधी सहमतिः निर्मातुं उद्देश्यं चीनस्य प्रति अग्रिमस्य अधिकचरमनीतेः कृते जनमतस्य मार्गं प्रशस्तं कर्तुं अस्ति।
तदतिरिक्तं अमेरिकीप्रतिबन्धस्य समयः रोचकः इति सीएनएन-संस्थायाः उल्लेखः अस्ति । यथा यथा सामान्यनिर्वाचनं समीपं गच्छति तथा तथा अमेरिकादेशे द्वयोः दलयोः मध्ये अभियानं अधिकाधिकं तीव्रं भवति, चीनदेशं प्रति कठोरताम् दर्शयितुं च ध्यानं प्राप्तुं सौदामिकीरूपेण परिणता। अमेरिकादेशः वाहन-उद्योगे पारम्परिकः शक्ति-केन्द्रः अस्ति वाहन-उद्योगः न केवलं आर्थिकः विषयः, अपितु राजनैतिकः विषयः अपि अस्ति । विशेषतः, अनेके "स्विंग् राज्याः" यत्र वाहनकर्मचारिणः केन्द्रीकृताः सन्ति, ते संयुक्तराज्ये द्वयोः दलयोः मतदानस्य प्रमुखलक्ष्याः अभवन् । अस्मिन् समये चीनस्य वाहन-उद्योगस्य दमनस्य अमेरिकी-सर्वकारस्य वर्धनस्य निर्वाचनराजनैतिककारकाः अपि सन्ति ।
तथ्यैः बहुवारं सिद्धं जातं यत् औद्योगिकशृङ्खलां कटयितुं प्रशासनिक-आदेशस्य उपयोगः कार्यं न करोति, विशेषतः बुद्धिमान् सम्बद्धकारानाम् क्षेत्रे यत्र वैश्विक-औद्योगिक-शृङ्खला गभीररूपेण एकीकृता अस्ति |. अत्यन्तं एकीकृतः जटिलः च उद्योगः इति नाम्ना वाहनसॉफ्टवेयरस्य हार्डवेयरस्य च प्रतिस्थापनं जटिलसङ्गतिपरीक्षणं, प्रमाणीकरणप्रक्रियाः, मूल्यविचाराः च सन्ति, यत् रात्रौ एव साधयितुं कठिनम् अस्ति अस्मिन् उद्योगे चीनीयकम्पनयः बहुराष्ट्रीयकारकम्पनीनां कृते आदर्शविकल्पाः अभवन् संवेदकानां, लिडार् इत्यादीनां सॉफ्टवेयर-हार्डवेयर-उत्पादनार्थं स्वस्य प्रौद्योगिकी-व्यय-लाभानां उपरि अवलम्बन्ते
अस्य कारणात् विश्वस्य प्रमुखाः वाहननिर्मातृभिः यथा जनरल् मोटर्स्, टोयोटा, फोक्सवैगन, हुण्डाई च उक्तवन्तः यत् तेषां प्रणालीनां स्थाने "विभिन्न-आपूर्तिकानां प्रणालीभिः वा हार्डवेयरैः वा सहजतया प्रतिस्थापनं कर्तुं न शक्यते तथा घटकाः । न्यूयॉर्क-टाइम्स्-पत्रिकायाः एकः लेखः प्रकाशितः यत् अमेरिकी-सर्वकारेण घरेलु-वाहन-विपण्यं विश्वस्य शेषभागात् पृथक् कृत्वा अमेरिका-देशं "पश्चात्ता-वाहन-उद्योगेन सह भूमिः, महता, इन्धन-ग्राहक-बृहद्भिः पूर्णा भूमिः च" न परिणतव्या इति काराः।" अमेरिकादेशस्य एतत् कदमम् अलोकप्रियं, अन्येषां, स्वस्य च हानिः भविष्यति इति द्रष्टुं शक्यते ।
"चीनदेशेन व्यापारस्य उल्लङ्घनं कृतम् इति न, अपितु अमेरिकादेशेन सामरिकदोषाः कृताः इति।" व्यापारघर्षणं च । योजनानुसारं चीनीयवाहनानां नूतनस्य "प्रतिबन्धस्य" विषये सार्वजनिकटिप्पणीं स्वीकुर्वितुं अमेरिकीसर्वकारस्य ३० दिवसाः सन्ति । ते स्वदेशीय-उद्योगानाम् आग्रहान्, तर्कसंगत-वाणीं च शृण्वन्ति, परस्य स्वस्य च हानिकारकं कर्म तत्क्षणमेव स्थगयन्तु । चीनदेशः स्वस्य वैधाधिकारस्य हितस्य च रक्षणं दृढतया करिष्यति। चीनस्य वाहन-उद्योगः विपण्यं जितुम् प्रौद्योगिकी-नवीनतायाः सुरक्षा-विश्वसनीयतायाः च उपरि निर्भरः अस्ति ।
(अन्तर्राष्ट्रीय आलोचकभाष्यकारः) २.