lululemon "2024 happiness report" इति विमोचयति तथा च "good together" इति विषयवस्तुनः आयोजनस्य आरम्भार्थं समुदायेन सह हस्तं मिलित्वा भवति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के lululemon इति विश्वप्रसिद्धः क्रीडाजीवनशैलीब्राण्डः शङ्घाईनगरे "२०२४ सुखप्रतिवेदनम्" (अतः प्रतिवेदनम् इति उच्यते) इति चतुर्थवर्षं यावत् वार्षिकविषयकार्यक्रमस्य आरम्भार्थं समुदायेन सह हस्तं सम्मिलितवान् of "better together" इति जनान् संवादद्वारा वार्तालापं कर्तुं तथा च उत्तमावस्थायाः अर्थं अन्वेष्टुं व्यायामं कर्तुं।
२०२१ तः आरभ्य क्रीडाजीवनशैलीब्राण्ड् lululemon प्रतिवर्षं "वैश्विकसुखप्रतिवेदनं" विमोचयिष्यति यत् जनानां शारीरिक-मानसिक-सामाजिक-कल्याणस्य उन्नयनार्थं कथं उत्तमं समर्थनं कर्तुं शक्यते इति अवगन्तुं शक्नोति। अस्मिन् वर्षे लुलुलेमन् इत्यनेन पुनः मुख्यभूमिचीनदेशस्य कृते विशेषप्रतिवेदनं प्रकाशितम्। प्रतिवेदने ज्ञातं यत् सशक्तक्रीडाजागरूकतायाः सामुदायिकसम्बन्धस्य च कारणात् मुख्यभूमिचीनीनिवासिनां सुखसूचकाङ्कः विश्वस्य नेतृत्वं निरन्तरं कुर्वन् अस्ति, ७९ अंकं प्राप्नोति, यत् वैश्विकसरासरी ६६ अंकात् बहु अधिकम् अस्ति। उल्लेखनीयं यत् क्रीडा प्रभावीरूपेण उत्तमस्थितौ सुधारं कर्तुं शक्नोति।
परन्तु समग्ररूपेण उच्चसुखसूचकाङ्कस्य अभावेऽपि पुरुषाः, जेन् जेड् च अद्यापि कतिपयानां आव्हानानां सामनां कुर्वन्ति । पुरुषसमूहस्य सुखसूचकाङ्कः ७४ बिन्दुः अस्ति, यः महिलानां ८५ बिन्दुभ्यः न्यूनः अस्ति, यदा तु gen z समूहस्य सुखसूचकाङ्कः ७३ बिन्दुः अस्ति, यद्यपि गतवर्षात् ४ बिन्दुभिः वर्धितः अस्ति, तथापि अन्यपीढीयाः अपेक्षया अद्यापि न्यूनः अस्ति समूहाः । एतेषां समूहानां सुखं प्रभावितं कुर्वन्तः सामाजिकदबावः, एकान्तता, बर्नआउट् च मुख्याः कारकाः अभवन् इति प्रतिवेदने ज्ञायते ।
जनसमुदायस्य उत्तमस्थितिं ज्ञातुं, निर्वाहयितुं च सहायतार्थं प्रतिवेदने चत्वारि व्यावहारिकाः सुझावाः प्रदत्ताः सन्ति- क्षणं गृहीत्वा आन्तरिकसुखं व्यक्तिगतवृद्धिं च केन्द्रीकुरुत, लघुपदार्थैः आरभ्य अल्पकालिकव्यायामस्य माध्यमेन दैनन्दिनदशायां सुधारं कुर्वन्तु यथा खिंचावः, योगः अथवा पादचालनम्;सामाजिकसम्बन्धेन समुदायाय पुनः दातुं च स्वस्य उद्देश्यस्य सुखस्य च भावः वर्धयितुं बहिः क्रियाकलापैः प्रकृतेः आलिंगनं कृत्वा चिन्तानिवारणं कुर्वन्तु;
तदतिरिक्तं, lululemon देशस्य प्रमुखनगरेषु व्यायामपाठ्यक्रमस्य गहनसंवादक्रियाकलापस्य च श्रृङ्खलां आयोजयितुं योजनां करोति, राजदूतान्, उत्पादशिक्षकान्, विशेषातिथिं च भागं ग्रहीतुं आमन्त्रयति, "उत्तमस्थितेः" विषये अन्वेषणं अनुभवं च साझां कर्तुं च। तस्मिन् एव काले देशे सर्वत्र लुलुलेमन्-भण्डाराः ग्राफिक् रिवाइल्डिङ्ग् इत्यस्य सार्वजनिककलाकृतयः अपि प्रदर्शयिष्यन्ति, येन नगरीयजीवने उज्ज्वलवर्णस्य सकारात्मकशक्तिः च स्पर्शः भवति, संयुक्तरूपेण च सुखस्य सुधारः भविष्यति