समाचारं

अधुना टिप्पणीं कुर्वन्तु:यदि b&b इत्यत्र गुप्तं कॅमेरा दृश्यते तर्हि यदि सः तस्य विषये न जानाति तर्हि संचालकस्य दायित्वं नास्ति वा?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मीडिया-अनुसन्धानेन ज्ञातं यत् निष्कपट-छायाचित्रणं कृष्णवर्णीय-उद्योगशृङ्खला निर्मितवती अस्ति, यत्र b&b, होटलानि च सर्वाधिकं प्रभावितानि क्षेत्राणि सन्ति ।
अद्यैव एकः ब्लोगरः एकं भिडियो प्रकाशितवान् यत् सः शिजियाझुआङ्ग्-नगरस्य अनेक-बीएण्डबी-गृहेषु बहुविध-गुप्त-कैमरा-इत्येतत् प्राप्नोत्, ततः सः बी-एण्डबी-स्वामिभिः अन्यैः च ताडितः। २४ सितम्बर् दिनाङ्के सायं स्थानीयपुलिसः अवदन् यत् तेषां त्रयाणां शङ्कितानां विरुद्धं आपराधिकं जबरदस्ती उपायाः कृताः येषां शङ्का अस्ति यत् अवैधरूपेण विशेषसाधनानाम् उपयोगं कृत्वा चोरीकृत्य छायाचित्रणं कृतवान् इति। कानूनानुसारं अत्यधिकव्यवहारस्य कृते b&b स्वामिनः सार्वजनिकसुरक्षादण्डः प्रदत्तः भविष्यति।
प्रामाणिकतया वक्तुं शक्यते यत् पूर्वं b&b अथवा होटेल-कक्षेषु कॅमेरा-यंत्राणि दृश्यन्ते इति कारणम् अस्ति यत् बृहत्तरः "वेदना-बिन्दुः" तदनन्तरं भवति b&b इत्यस्मिन् कॅमेरा-आविष्कारात् अपि अधिकं आक्रोशजनकं यत्, तत्र सम्बद्धस्य b&b-इत्यस्य स्वामी न केवलं स्वस्य त्रुटिं न स्वीकृत्य क्षमायाचनां न कृतवान्, अपितु तस्य स्थाने विश्वासं कृतवान् यत्, तस्य स्थाने तस्य व्यवसाये विडियो-पोस्टरः प्रभावितः अभवत्, घटनायाः समये, अति-व्यवहारः यथा धक्कानम् अपमाननं च अभवत्, यत् वस्तुतः भ्रान्तम् अस्ति।
वर्तमानप्रतिवेदनात् न्याय्यं चेत्, तत्र सम्बद्धस्य b&b इत्यस्य स्वामिनः वाहनस्य टायरं अवरुद्ध्य, विस्फोटयितुं च जनसुरक्षाद्वारा दण्डिताः आसन्। गुप्तचित्रणस्य अपराधी अवश्यमेव दृश्यदर्शी भवति, परन्तु एतत् अपि स्पष्टीकर्तव्यं यत् एतादृशेषु घटनासु संचालकस्य पूर्वज्ञानं नास्ति चेदपि अतिथिकक्षेषु गोपनीयताकॅमेराणां उत्तरदायी सः नास्ति वा?
एतादृशी स्थितिः विषये नागरिकसंहितायां अनुच्छेदः ११९८ वस्तुतः स्पष्टतया निर्धारयति यत् “यदि तृतीयपक्षस्य व्यवहारेण अन्येषां क्षतिः भवति तर्हि तृतीयपक्षः अपराधदायित्वं वहति यदि अस्ति दायित्वं, संचालकः, प्रबन्धकः वा आयोजकः तदनुरूपं पूरकदायित्वं वहति, संचालकः, प्रबन्धकः वा आयोजकः तृतीयपक्षतः क्षतिपूर्तिं याचयितुम् अर्हति।”.
यथार्थतः केचन निवासिनः समानसङ्घर्षस्य क्षतिपूर्तिं प्राप्तवन्तः । अस्मिन् वर्षे जूनमासे सान्यानगरस्य एकस्मिन् होटेले स्नानं कुर्वन् एकः पुरुषः कॅमेरा-यंत्रं प्राप्य होटेलस्य "केवलं चेक-आउट्-शुल्कम्" इति चिकित्सां स्वीकुर्वितुं न अस्वीकृतवान्, ततः परं होटेलेन सह बहुवारं वार्तालापं कृत्वा न केवलं क्षमायाचनं प्राप्तवान् अपितु प्राप्तवान् a compensation. सेवाप्रदाता इति नाम्ना यदि भवान् स्वस्य यथायोग्यं सुरक्षादायित्वं न निर्वहति तर्हि भवान् कतिपयानि दायित्वं वहतु ।
अन्तिमेषु वर्षेषु b&b तथा होटेल-कक्षेषु कैमराणां आविष्कारस्य घटनाः बहुधा घटिताः सन्ति संचालकाः निवारण-जागरूकतां, उपायान् च लक्षयितुम् अर्हन्ति स्म । यथा, अतिथिनां निरीक्षणं कृत्वा, सफाईयाः अतिरिक्तं, अतिथिसमूहानां गुप्तरूपेण दीर्घकालं यावत् छायाचित्रणं न भवति इति समये एव गुप्तसंकटानाम् आविष्कारार्थं कक्षस्य निरीक्षणार्थं अधिकव्यावसायिकसाधनानाम् अपि उपयोगं कर्तुं शक्नोति it. , अपि च स्वस्य दायित्वजोखिमं न्यूनीकरोति ।
यदा अतिथयः स्वयमेव समस्याः आविष्करोति तदा b&b-सञ्चालकस्य अथवा होटेल-प्रबन्धन-कर्मचारिणां प्रथमा प्रतिक्रिया क्षमायाचनां, पुलिस-आह्वानं, पुलिस-अनुसन्धानेन सह सक्रियरूपेण सहकार्यं कर्तुं, अतिथिनां अधिकारस्य रक्षणे सहायतां कर्तुं च भवितुमर्हति
निजीकैमराणां प्रसारः प्रबन्धनव्यवस्थासु सुधारं सुधारं च कर्तुं बाध्यते । वर्षस्य आरम्भे प्रकाशितस्य "गुआङ्गडोङ्ग-प्रान्तस्य होटेल-उद्योगस्य जनसुरक्षा-प्रबन्धन-विनियमस्य (टिप्पणीनां कृते संशोधित-मसौदे)" स्पष्टतया उक्तं यत् अतिथिकक्षेषु कोऽपि झलकं, चलच्चित्रं, श्रवणं वा अन्यं उपकरणं न स्थाप्यते इति सुनिश्चित्य होटेलैः नियमितनिरीक्षणस्य आयोजनं कर्तव्यम् . वस्तुतः केषुचित् उत्तरदायी होटलेषु अतिथिभ्यः प्रवेशात् पूर्वं कक्षेषु स्कैनिङ्गं कर्तुं सफाईकर्मचारिणः कक्षप्रबन्धकाः च अवरक्तपरिचयसाधनेन सुसज्जिताः सन्ति, येन दैनिक अतिथिकक्षसेवायां एषा नियतप्रक्रिया भवति
उल्लेखनीयं यत् मीडिया-अनुसन्धानेन ज्ञातं यत् निष्कपट-छायाचित्रणं कृष्णवर्णीय-उद्योगशृङ्खला निर्मितवती, यत्र b&b-होटेल्-स्थानानि च सर्वाधिकं प्रभावितानि क्षेत्राणि सन्ति एकः पूर्वः b&b स्वामिना अपि प्रकटितं यत् केषाञ्चन b&b स्वामिनः धनं प्राप्तुं मुख्यः मार्गः कक्षशुल्केन न, अपितु शुल्कं स्वीकृत्य निष्कपट-वीडियो-विक्रयणं, लाइव-प्रसारणं च भवति एतादृशस्य अवैधगुप्तस्य छायाचित्रणस्य कृते यत् उपक्रमं करोति, अस्माभिः तान् भृशं दमनं कृत्वा उत्थापनीयम्।
b&b वा होटलं सुरक्षितं वा असुरक्षितं वा अस्ति वा अतिथिं असहजं अनुभवति वा इति उपभोक्तृणां कृते मुख्यमूल्यांकनमापदण्डेषु अन्यतमम् अस्ति एतत् आवास-उद्योगस्य मूलभूतसेवानां भागः अपि अस्ति
अन्तिमेषु वर्षेषु विभिन्नेषु स्थानेषु सांस्कृतिकपर्यटन-उद्योगस्य विकासेन होटेल्-बीएण्डबी-उद्योगः अधिकाधिकं लोकप्रियः अभवत्, उपभोक्तृ-अनुभवस्य गोपनीयता-सुरक्षायाः च विषये अधिकं ध्यानं दातव्यम् b&b वा होटलं वा इति न कृत्वा तस्य संचालकाः प्रबन्धकाः च अवगन्तुं अर्हन्ति यत् अतिथयः समस्यानां आविष्कारं कृत्वा स्वअधिकारस्य रक्षणं कर्तुं सर्वदा अपेक्षितुं न शक्यन्ते। पीपिंग् कैमरा "जमीनबाण" जातः यत् सेवानां प्रतिष्ठां प्रभावितं करोति खननविच्छेदनकार्यं पूर्वमेव कर्तुं सावधानीपूर्वकं कर्तुं च एतत् आन्तरिकं दायित्वम् अस्ति, न तु अतिरिक्तसेवा।
अस्याः घटनायाः अनन्तरं बहवः नेटिजनाः सामाजिकमञ्चेषु व्यक्तवन्तः यत् ते कस्मिंश्चित् स्थाने कस्मिंश्चित् b&b इत्यत्र स्थातुं न साहसं कुर्वन्ति, अपि च अवदन् यत् ते "इतः परं b&b इत्यत्र स्थातुं न साहसं कुर्वन्ति जागरणं ?
the paper’s मुख्यभाष्यकारः पुनरागमनं च
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया