समाचारं

चीनदेशस्य प्रथमा सीमापारपर्यटनरेलया "स्टारलाइट् लान्मेइ" इत्यस्य आरम्भः भवति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बेल्ट एण्ड रोड" उपक्रमं सक्रियरूपेण कार्यान्वितुं "संस्कृतेः पर्यटनस्य च एकीकरणं, संचारस्य पर्यटनस्य च एकीकरणं" इति विकासस्य अवधारणां सम्यक् कार्यान्वितुं, तथा च चीन-लाओस-योः मध्ये सांस्कृतिकपर्यटन-आदान-प्रदानं प्रवर्तयितुं प्रयत्नः करणीयः, चीन-पर्यटनसमूहनिवेशः तथा च एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् चीन-लाओस् रेलमार्गपर्यटनं प्रति केन्द्रितः अस्ति चीनस्य प्रथमा सीमापारपर्यटनरेलया "स्टारलाइट् लान्मेई" इति चीन-लाओस् रेलमार्गस्य आधिकारिकप्रक्षेपणरूपेण कुन्मिङ्ग्-स्थानके २४ सितम्बर्-मासस्य अपराह्णे प्रक्षेपणं कृतम् सीमापारं रेलयानपर्यटनं उत्पादं तथा "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य उद्घाटनं पुरातनरेलमार्गस्य सुवर्णमार्गे पर्यटनार्थं नूतनः अध्यायः।
"स्टारलाइट् लैनमेई" चीन-लाओस रेलमार्गस्य सीमापारपर्यटनरेलयानस्य संचालनं चाइना ट्रैवल एसेट् मैनेजमेण्ट् इत्यस्य सहायककम्पनी अस्ति हार्डवेयर घरेलु अग्रणी उच्च-गति-रेल-ध्वनि-अवरोधन-प्रौद्योगिकीम् अङ्गीकुर्वति तथा च प्रथम-समूहः अस्य एकः व्यापकः बुद्धिमान् सूचना-प्रणाली अस्ति, यस्य पूरकं मानवीय-बुद्धिमान-प्रचालन-प्रणाली अस्ति, तथा च मनोरञ्जन-सुविधाभिः सुसज्जितम् अस्ति यथा आग्रहेण चलच्चित्रं तथा च अन्तरक्रियाशील-खेलम् it is एकः पर्यटनरेलः यस्य विशेषता अस्ति शान्तता आरामः च, बुद्धिः पर्यावरणसंरक्षणं च, सुरक्षा च सुचारुता च । युन्नानस्य कुन्मिंग्-नगरात् प्रस्थाय कर्करोगस्य उष्णकटिबंधं पारं कृत्वा विश्वस्य "प्राकृतिकं सांस्कृतिकं च" द्वयविरासतां नगरं लुआङ्ग प्रबाङ्गं गत्वा लाओस्-राजधानी विएन्टियान्-नगरम् आगच्छति, येन पर्यटकाः सुन्दरपर्वतानां, नद्यः, मार्गे विविधसंस्कृतयः जातीयरीतिरिवाजाः च शिथिलतया आरामदायकतया च।
“बेल्ट् एण्ड् रोड् इनिशिएटिव्” इत्यस्य चीन-लाओस् मैत्रीयाः च महत्त्वपूर्णपरियोजनारूपेण चीन-लाओस् रेलमार्गः यथार्थतया अन्तर्राष्ट्रीयः सुवर्णमार्गः अस्ति । चीन-लाओस् रेलमार्गे "स्टारलाइट् लान्मेई" सीमापारपर्यटनरेलयानस्य प्रारम्भः द्वयोः देशयोः आर्थिकनिर्माणं विकासं च प्रभावीरूपेण प्रवर्धयितुं द्वयोः जनानां मध्ये मैत्रीं सांस्कृतिकं आदानप्रदानं च प्रवर्धयितुं सकारात्मकं योगदानं दास्यति। "स्टारलाइट् लान्मेई" पर्यटनरेलगाडी चीन-लाओस रेलमार्गपर्यटनमार्गात् आरभ्यते तथा च युन्नानप्रान्तस्य मूलपर्यटनमार्गात् "बेल्ट् एण्ड् रोड्" इति राष्ट्रियपरिकल्पनायाः "युन्नान् पर्यटन उच्चगुणवत्ताविकासस्य" रणनीत्याः च गभीररूपेण सङ्गतिः अस्ति , तथा च चीन-लाओस-रेलमार्गेण सह क्षेत्राणि प्रभावीरूपेण चालयिष्यति, पर्यटन-उद्योगस्य उच्चगुणवत्ता-विकासः, सीमापार-पर्यटन-रेल-बाजारे आपूर्ति-पक्षीय-संरचनात्मक-सुधारस्य साक्षात्कारः, उत्तम-जीवनस्य जनानां आवश्यकताः, आकांक्षां च पूरयिष्यति | .
"स्टारलाइट् लान्मेई" इत्यस्य सफलप्रक्षेपणं न केवलं चीनस्य पर्यटनरेलउद्योगस्य कृते एकः प्रमुखः सफलता अस्ति, अपितु चीनस्य लाओसस्य च मध्ये आदानप्रदानं पर्यटनसहकार्यं च गहनं कृत्वा राष्ट्रिय "बेल्ट एण्ड् रोड्" इति उपक्रमस्य अस्माकं गहनकार्यन्वयनस्य संकेतः अपि अस्ति, तथा चीन-लाओस-रेलमार्गेण सह पर्यटन-उद्योगः विकासे एकः महत्त्वपूर्णः माइलस्टोन्, चीन-लाओस-योः मध्ये सांस्कृतिक-पर्यटन-सहकार्यं च गभीरं करिष्यति तथा च मार्गस्य समीपे क्षेत्रेषु, क्षेत्रीय-सांस्कृतिक-पर्यटन-उद्योगानाम् समृद्धिं विकासं च प्रवर्धयिष्यति, उत्तम-सेवां करिष्यति, एकीकृत्य च करिष्यति | "बेल्ट एण्ड् रोड" निर्माणे, चीन-लाओस-योः मध्ये साझाभविष्यस्य समुदायस्य निर्माणे योगदानं ददति ।
युन्नान दैनिक-युन न्यूज रिपोर्टर: हू जिओरोंग
सम्पादक: वांग जियानझाओ
समीक्षकः : झेंग हैयान्
प्रतिवेदन/प्रतिक्रिया