समाचारं

प्रशिक्षणं प्रवर्धयितुं प्रतियोगितानां उपयोगं कुर्वन्तु, प्रशिक्षणं प्रवर्धयितुं प्रतियोगिताः, शिक्षणं प्रवर्धयितुं प्रतियोगिताः च बैंकस्य कार्यकौशलप्रतियोगिताः व्यावसायिकक्षमतां व्यावसायिकशैलीं च प्रदर्शयन्ति।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yangzi evening news इत्यनेन 24 सितम्बर् दिनाङ्के रिपोर्ट् कृता (संवाददाता झाओ होङ्ग्वेई, संवाददाता चेन् योङ्गः) कर्मचारिणां कार्यकौशलं सेवाक्षमतां च सुधारयितुम्, काउण्टरसेवादक्षतां सन्तुष्टिं च सुधारयितुम्, शाखानां प्रतिस्पर्धायां सुधारं कर्तुं च सहायतां कर्तुं, 22 तमे दिनाङ्के, icbc yangzhou शाखायां एकं मार्गदर्शनकार्यक्रमं प्रणालीस्वीकृतिः तथा २०२४ मन्त्रिमण्डलकर्मचारिणां कार्यकौशलप्रतियोगिता आयोजितवती। प्रतियोगितायां विभिन्नशाखाभ्यः ४२ प्रतियोगिनः भागं गृहीतवन्तः सर्वे गम्भीरतापूर्वकं भागं गृहीत्वा स्वप्रतिभां व्यक्तिगतव्यापारशैलीं च प्रदर्शितवन्तः।
गम्भीरतापूर्वकं क्रीडन्तु
संवाददाता ज्ञातवान् यत् अस्मिन् स्पर्धायां चत्वारि सामग्रीः सन्ति: नकलीधनगणना, डिजिटलप्रविष्टिः, चीनीयवर्णप्रवेशः, व्यावसायिकज्ञानं च अस्याः उद्देश्यं प्रतियोगितायाः माध्यमेन अभ्यासं, प्रशिक्षणं, शिक्षणं च प्रवर्तयितुं व्यापकरूपेण सुधारयितुम् अस्ति व्यावसायिकक्षमताम्, तथा च व्यक्तिभ्यः व्यापककौशलं व्यापकगुणं च प्रदाति।
स्थले एव प्रशंसा
प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अस्याः प्रतियोगितायाः माध्यमेन याङ्गझौ शाखायाः परिचालनदलस्य व्यापकव्यापारक्षमतायाः परीक्षणं कृतम्, तथा च दलस्य जीवनशक्तिः, युद्धप्रभावशीलता, समन्वयः च उत्तेजितः, तस्मिन् एव काले सशक्तव्यापकेन सह व्यापारिकमेरुदण्डानां समूहः उत्तेजितः capabilities and excellent business quality were discovered to further assist एतेन बैंकस्य सर्वेषां शाखानां व्यावसायिकस्तरः, सेवाक्षमता, ग्राहकानाम् अनुभवः च नूतनस्तरं प्रति धकेलितः अस्ति।
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया